Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

rasabhedaikakatvābhyāṃ catuḥṣaṣṭirvicāraṇāḥ||15||
snehasyānyābhibhūtatvādalpatvācca kramātsmṛtāḥ||16||

1.16.53

rasabhedaścaikakatvaṃ ca, tābhyāṃ rasabhedaikakatvābhyāṃ snehasyāvacāryamāṇasya catuḥṣaṣṭirvicāraṇā bhavanti| rasabhedena-"ṣaṭ pañcakāḥ ṣaṭ ca pṛthak" (hṛ. sū. a. 10|43) ityādigranthanirdiṣṭena triṣaṣṭisaṅkhyāvacchinnena sahopayuktasya snehasya, tathaikakatvena-asahāyena kevalena snehena satā'sya snehasya catuḥṣaṣṭirvicāraṇāḥsnehaprayogakalpanāḥ| etā bhakṣyādyannena, tathā rasabhedena mūrdhakaraṇākṣitarpaṇena ca| etāḥ kramāt-yathākramaṃ nirdiṣṭāḥ, tāḥ kalpanāḥ snehasyānyābhibhūtatvāt anyena bhakṣyādinā bahunā, tathā rasabhedena sahopayuktasyābhibhūtatvāt, tathā'lpatvātalpopayogitvāt, mūrddhākṣitarpaṇādau hi pāna iva prabhūtasyāvacārayitumaśakyatvācca vicāraṇāḥ smṛtāḥ| āyurvedakartṛbhiriti śeṣaḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

uktānāṃ prakārāṇāṃ saṃjñāmāha-rasabhedaikakatvābhyāmiti| uktaprakāraḥ sneho vicāraṇāsaṃjñaḥ| sa ca catuḥṣaṣṭidhā| tatra bhakṣyādyannena yukto'nnasya madhurādirasabhedaistriṣaṣṭibhedatvātriṣaṣṭidhā| sa cānyaiḥ saṃyogadravyairabhibhūtatvādalpavīryaḥ| bastyādiprayuktastu kevalatvādekadhā| sa cālpamātratvādalpavīryaḥ| alpavīryatvādvividho'pi vicāraṇāsaṃjñaḥ tacchaktervicāraṇāviṣayatvāt|

Commentary: Hemādri’s Āyurvedarasāyana

acchapeyamāha-yathokteti| yastu kevalaḥ piyate sa udbhūtaśaktitvānna vicāraṇāsaṃjñaḥ| acchaḥ-kevalaḥ|

Like what you read? Consider supporting this website: