Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

caya eva jayeddoṣaṃ kupitaṃ tvavirodhayan||15||
sarvakope balīyāṃsaṃ śeṣadoṣāvirodhataḥ||15||

Commentary: Hemādri’s Āyurvedarasāyana

auṣadhakālamāha-caya eveti| caya eva doṣaṃ jayet, na kopaṃ pratīkṣeta| atha kathañciccayātikrame kupitaṃ doṣaṃ jayet| taṃ punaravirodhayan jayet| kupito'pidvividhaḥ,prakṛtisamasamaveto vikṛtiviṣamasamavetaśca| tatra prathame doṣasvarūpatulyaṃ rogasvarūpam, dvitīye viparītam| yathā,-kaphajvare kaphaviparītamuṣṇatvam| tatra jvarasvarūpasya kaphaprakopavirodhitvādatyuṣṇamauṣadhaṃ na kāryam| vakṣyati hi (hṛ. ci. a. 1/16) -"ūṣmā pittādṛte nāsti jvaro nāstyūṣmaṇā vinā| tasmātpittaviruddhāni tyajetpittādhike'dhikam||" iti| sarveṣāṃ yugapatkope yo balīyān taṃ jayet, śeṣadoṣamavirodhayan| saṅgrahakārastvāha (sū. a. 21) - "kramānmarutpittakaphān sarvatra sadṛśe bale| vātādīnāṃ yathāpūrvaṃ yataḥ svābhāvikaṃ balam|| ūce parāśaro'pyarthamamumeva pramāṇayan| yathopanyāsataḥ prāptamādau doṣe bhiṣagjitam|| netṛbhaṅgena dṛṣṭo hi samaṃ sainyaparājayaḥ| sthānataḥ kecidicchanti prāk tāvat śleṣmaṇo vadham|| śirasyurasi kaṇṭhe ca pralipte'nnaruciḥ kutaḥ| tadabhāve kathaṃ bhojyapānadravyāvacāraṇam|| asatyabhyavahāre ca kuto doṣasya nigrahaḥ| tasmādādau kapho jeyaḥ kāyadvārārgalo hi saḥ|| madhyasthāyi yataḥ pittamāśukāri ca cintyate| ato vātasakhasyāsya kuryāttadanu nigraham|| adhaḥsthāyī ca tadanunigrāhyaḥ syātsamīraṇaḥ| ata eva ca pittādiḥ kaphānto'nyau kramaḥ smṛtaḥ|| suśrutaśca na sarvatra matametaḍravīti tu| jayejjvare'tisāre ca kramāt pittakaphānilān|| prāyeṇa tāpātmatayā jvare pittaṃ viśiṣyate| viśaśca saratā pittāttathā ca mṛdukoṣṭhatā|| tasya cānubalaḥ śleṣmā gauravāpaktijāḍyakṛt| vāyuśca vardhate'vaśyaṃ yastvahaḥsu tayoḥ kṣaye|| jvarātisārayostasmādeṣa doṣajaye kramaḥ| kaphapittānilānanye kramādāhustayorapi|| yasmādāmaśayotkleśādbhūyiṣṭhaṃ tatsamudbhavaḥ| krameṇādyena tatrāpi pravṛddhān svāśaye sthitān|| svāśayeṣu praduṣṭānāṃ sthitaivaṃ hyāśukāritā| vijñāya karmabhiḥ svaiḥ svairdoṣodrekaṃ yathābalam|| bheṣajaṃ yojayettatra tantrī kuryānna tu kramam|" iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

cayakāla eva doṣaṃ-vātādiṃ, jayet| yathā chinnamūlatvānna vikurvīta| na kopakālaṃ pratīkṣeteti sūcanārtha evaśabdaḥ| kathaṃ jayet? ityāha-kupitaṃ doṣamavirodhayan| sarvadoṣakope tu balavattaraṃ doṣaṃ jayet| katham? śeṣadoṣāvirodhena|

Like what you read? Consider supporting this website: