Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pūrvamuktam (ślo. 32) - "doṣā eva hi sarveṣāṃ rogāṇāmekakāraṇam||74||
" atastāneva doṣān vṛddhikṣayavibhedenāha - - -vakṣyante'taḥparaṃ doṣā vṛddhikṣayavibhedataḥ||74||
pṛthak trīn viddhi saṃsargabhedānadhunā vakti - - - -saṃsargastridhā, tatra tu tānnava||74||

kathaṃ nava bhedān? ityāha - - - -trīneva samayā vṛddhyā, ṣaḍekasyātiśāyane||75||
trayodaśa samasteṣu katham? ityāha - - - -ṣaḍ dvyekātiśayena tu||75||
ekaṃ tulyādhikaiḥ ṣaṭ ca tāratamyavikalpanāt||76||

pañcaviṃśatimityevaṃ vṛddhaiḥ kṣīṇaiśca tāvataḥ||76||
ekaikavṛddhisamatākṣayaiḥ ṣaṭ te punaśca ṣaṭ||77||

ekakṣayadvandvavṛddhyā saviparyayayā'pi te||77||
bhedā dviṣaṣṭirnirdiṣṭāḥ triṣaṣṭaḥ svāsthyakāraṇam||78||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vṛddhiśca kṣayaśca vṛddhikṣayau, vṛddhikṣayayorvibhedo vṛddhikṣayavibhedaḥ, vividho viśiṣṭo bhedo-vibhedaḥ, tasmādvṛddhikṣayavibhedataḥ| ataḥparaṃ-ato'nantaram, doṣāḥ-vātādayo, vakṣyante-bhaṇiṣyante| sa0-pṛthak-vyastān svapramāṇādhikān, trīn doṣān rogahetūn, viddhi-avehi| vāto vṛddhaḥ| 1| pittaṃ vṛddham| 2| śleṣmā vṛddhaḥ| 3| evaṃ trayo doṣāḥ| sa0-saṃsargastridhā-triprakāraḥ| tatra-saṃsarge, nava doṣabhedān svapramāṇādhikān, "viddhi" ityetadanuvṛttikṛtena sambandhena sarvatra yojyam| sa0-samayā vṛddhyā-tulyayā vṛdhdyā, trīnevaanyūnādhikān, saṃsargadoṣabhedān viddhi| eko vātapittābhyāmadhikābhyām, dvitīyo vātakaphābhyāmadhikābhyām, tṛtīyaḥ pittaśleṣmabhyāmadhikābhyām, iti| saṃsargasthayordoṣayorekasya doṣasyātiśāyane-adhikatarayā vṛddhyā, ṣaṭ saṃsargadoṣabhedān viddhi| atiśayo-atiśāyanam| atiśāyane "tamabiṣṭhanau" iti nipātanāddīrghaḥ| doṣadvayavṛddheścintyamānatvādaparadoṣacintānāstyatra|

vāto vṛddhaḥ pittaṃ vṛddhataram||1||
pittaṃ vṛddhaṃ vāto vṛddhataraḥ||2|| 15 kapho vṛddhaḥ pittaṃ vṛddhataram||3||
pittaṃ vṛddhaṃ kapho vṛddhataraḥ||4||
kapho vṛddho, vāto vṛddhataraḥ||5||
vāto vṛddhaḥ kapho vṛddhataraḥ||6||

evaṃ ṣaṭ saṃsargadoṣabhedān viddhi| sa0-samasteṣu- 20

sannipatiteṣu triṣvapi doṣeṣu vṛddheṣu, trayodaśa doṣabhedān viddhi| sa0-dvau caikaśca dvyeke, teṣāṃ dvyekeṣāmatiśayoadhikatvam, tena dvyekātiśayena| tato dvayātiśayena trayo bhedāḥ, tathā doṣaikasyātiśayena trayaḥ, iti ṣaṭ bhedāḥ| yathā,-kapho vṛddho vātapitte'dhikaṃ vṛddhe| 1| pittaṃ vṛddhaṃ vātakaphāvativṛddhau| 2| vāto vṛddhaḥ pittakaphāvativṛddhau| 3| pittakaphau vṛddhau vāto'tivṛddhaḥ| 4| vātakaphau vṛddhau pittamativṛddham| 5| vātapitte vṛddhe kapho'tivṛddhaḥ| 6| iti ṣaḍbhedān dvyekātiśayena sannipāte viddhi| sa0-tulyaṃ kṛtvā-samaṃ kṛtvā, vṛddhairdoṣairekaṃ sannipātadoṣabhedaṃ viddhi| sa0-taratamayorbhāvastāratamyam| kasya tāratamyam? prakṛtatvātsannipātasthadoṣāṇām| tāratamyasya vikalpanaṃ-bhedaḥ, tāratamyavikalpanam, tasmāt| sannipātasthadoṣāṇāṃ vṛddhirūpāṇāṃ ṣaḍbhedān viddhi| yathā,-vāto vṛddhaḥ pittaṃ vṛddhataraṃ kapho vṛddhatamaḥ| 1| vāto vṛddhaḥ kapho vṛddhataraḥ pittaṃ vṛddhatamam| 2| pittaṃ vṛddhaṃ kapho vṛddhataro vāto vṛddhatamaḥ| 3| pittaṃ vṛddhaṃ vāto vṛddhataraḥ kapho vṛddhatamaḥ| 4| kapho vṛddho vāto vṛddhataraḥ pittaṃ vṛddhatamam| 5| kapho vṛddhaḥ pittaṃ vṛddhataraṃ vāto vṛddhatamaḥ| 6| eteṣāṃ ca lakṣaṇaṃ muniradhyagīṣṭa| tathā ca tadgranthaḥ (ca. ci. a. 3|88)- "sannipātajvarasyordhvaṃ trayodaśavidhasya hi| prāk sūtritasya vakṣyāmi lakṣaṇaṃ vai pṛthak pṛthak|| bhramaḥ pipāsā dāhaśca gauravaṃ śiraso'tiruk| vātapittolbaṇe vidyālliṅgaṃ mandakaphe jvare|| śaityaṃ kāso'rucistandrā pipāsā dāharugvyathāḥ| vātaśleṣmolbaṇe vyādhau liṅgaṃ pittāvare viduḥ|| chardiḥ śaityaṃ muhurdāhastṛṣṇā moho'sthivedanā| mandavāte vyavasyanti liṅgaṃ pittakapholbaṇe|| sandhyasthiśirasaḥ śūlaṃ pralāpo gauravaṃ bhramaḥ| vātolbaṇe syād hyanuge tṛṣṇā kaṇṭhāsyaśuṣkatā|| raktaviṇmūtratā dāhaḥ svedastṛḍbalasaṅkṣayaḥ| mūrcchā ceti tridoṣe syālliṅgaṃ pittagarīyasi|| ālasyārucihṛllāsadāhavamyaratibhramaiḥ| kapholbaṇaṃ sannipātaṃ tandrākāsena cādiśet|| samaṃ doṣaistribhirvṛddhaiḥ sannipātasya lakṣaṇam| muhurdāho muhuḥ śītaṃ karṇakṣveḍanapārśvaruk|| mohaḥ cchardirdivā nidrā rātrau jāgaraṇaṃ tathā| pratiśyā chardirālasyāṃ tandrārucyagnimārdavam|| hīnavāte pittamadhye cihnaṃ śleṣmādhike matam| hāridramūtranetratvagdāhastṛṣṇā bhramo'ruciḥ|| hīnavāte madhyakaphe liṅgaṃ pittādhike matam| śirorugvepathuḥ śvāsaḥ pralāpaḥ cchardyarocakau|| hīnapitte madhyakaphe liṅgaṃ vātādhike matam| śītakaṃ gauravaṃ tandrā pralāpo'sthiśirotiruk|| hīnapitte vātamadhye liṅgaṃ śleṣmādhike viduḥ| varcobhedo'gnidaurbalyaṃ tṛṣṇā dāho'rucirbhramaḥ|| kaphahīne vātamadhye liṅgaṃ pittādhike matam| śvāsaḥ kāsaḥ pratiśyāyo mukhaśoṣo'tipārśvaruk|| kaphahīne pittamadhye liṅgaṃ vātādhike smṛtam|" iti| sa evaṃ-pūrvoktena prakāreṇa, pañcaviṃśatisaṅkhyāparimāṇān vṛddhān doṣabhedān vṛddhairdoṣairviddhi| sa kṣīṇaiḥ-kṣayāvasthairdoṣaiḥ, tāvataḥ-tatparimāṇān pañcaviṃśatisaṅkhyākān doṣabhedān viddhi| yathā,-vṛddhaiḥ pṛthak trīn doṣabhedān, tathā kṣīṇaiḥ| "pṛthak trīn" ityādigranthe vṛddhiśabdasthāne kṣīṇaśabde nipātyaḥ| tadyathā,-vātaḥ kṣīṇaḥ| 1| pittaṃ kṣīṇam| 2| kaphaḥ kṣīṇaḥ| 3| tadevaṃ saṃsarge navadoṣabhedān viddhi| katham? trīneva samakṣīṇatvena,-kṣīṇavātapittasaṃsargaḥ| 1| kṣīṇapittakaphasaṃsargaḥ| 2| kṣīṇavātakaphasaṃsargaḥ| 3| ṣaḍekasyātiśāyane| atiśāyane-anyadoṣāpekṣayā kṣīṇatvātireke,-vātaḥ kṣīṇaḥ pittaṃ kṣīṇataram| 1| pittaṃ kṣīṇaṃ vātaḥ kṣīṇataraḥ| 2| vātaḥ kṣīṇaḥ kaphaḥ kṣīṇataraḥ| 3| kaphaḥ kṣīṇo vātaḥ kṣīṇataraḥ| 4| kaphaḥ kṣīṇaḥ pittaṃ kṣīṇataram| 5| pittaṃ kṣīṇaṃ kaphaḥ kṣīṇataraḥ| 6| evaṃ ṣaṭ doṣabhedān viddhi| trayodaśa samasteṣu-sannipatiteṣu kṣīṇeṣu doṣeṣu doṣabhedāṃstrayodaśa viddhi| katham? ṣaḍ dvyekātiśayena tu| doṣadvayasyātiśayena-atikṣīṇatvena, tathā doṣaikaśayena tu| tathā doṣaikasyātikṣīṇatvena, paryāyataḥ ṣaṭ kṣīṇasannipātadoṣabhedān viddhi| yathā,-vātaḥ kṣīṇaḥ pittakaphāvatikṣīṇau| 1| pittaṃ kṣīṇaṃ vātakaphāvatikṣīṇau| 2| kaphaḥ kṣīṇaḥ pittavātāvatikṣīṇau| 3| vātapitte kṣīṇe kapho'tikṣīṇaḥ| 4| pittakaphau kṣīṇau vāto'tikṣīṇaḥ| 5| vātakaphau kṣīṇau pittamatikṣīṇam| 6| ekaṃ tulyakṣīṇairbhedaṃ viddhi| 1| ṣaṭ ca tāratamyavikalpanāt,kaphaḥ kṣīṇaḥ pittaṃ kṣīṇataraṃ vātaḥ kṣīṇatamaḥ| 1| vātaḥ kṣīṇaḥ kaphaḥ kṣīṇataraḥ pittaṃ kṣīṇatamam| 2| pittaṃ kṣīṇaṃ kaphaḥ kṣīṇataro vātaḥ kṣīṇatamaḥ| 3| kaphaḥ kṣīṇo vātaḥ kṣīṇataraḥ pittaṃ kṣīṇatamam| 4| vātaḥ kṣīṇaḥ pittaṃ kṣīṇataraṃ kaphaḥ kṣīṇatamaḥ| 5| pittaṃ kṣīṇaṃ vātaḥ kṣīṇataraḥ kaphaḥ kṣīṇatamaḥ| 6| evaṃ pañcaviṃśatidoṣabhedān kṣīṇairdoṣairviddhi| sa te-sannipātasthadoṣāstrayaḥ, ṣoḍhā bhavanti| katham? ityāha-ekaiketyādi| vṛddhiśca samatā ca kṣayaśca vṛddhisamatākṣayāḥ| ekaikasya-vātādyanyatamasya, vṛddhisamatākṣayā ekaikavṛddhisamatākṣayāḥ, tairekaikavṛddhisamatākṣayaiḥ ṣaṭ| yathā,-vāto vṛddhaḥ pittaṃ samaṃ kaphaḥ kṣīṇaḥ| 1| pittaṃ vṛddhaṃ vātaḥ samaḥ kaphaḥ kṣīṇaḥ| 2| kapho vṛddhaḥ pittaṃ samaṃ vātaḥ kṣīṇaḥ| 3| kapho vṛddho vātaḥ samaḥ pittaṃ kṣīṇam| 4| vāto vṛddhaḥ kaphaḥ samaḥ pittaṃ kṣīṇam| 5| pittaṃ vṛddhaṃ kaphaḥ samo vātaḥ kṣīṇaḥ| 6| evamekaikavṛddhisamatākṣayaiḥ ṣaṭ| sa0-ekasya kṣaya ekakṣayaḥ, dvandvasya vṛddhirdvandvavṛddhiḥ, ekakṣayasahitā dvandvavṛddhirekakṣayadvandvavṛddhiḥ, tayā| kimbhūtayā? saviparyayayā,-saha viparyayeṇavaiparītyena vartate saivam, tayā| ekakṣayadvandvavṛddhyā punareva ṣaṭ doṣabhedāḥ| vātaḥ kṣīṇaḥ pittakaphau vṛddhau| 1| pittaṃ kṣīṇaṃ vātakaphau vṛddhau| 2| kaphaḥ kṣīṇo vātapitte vṛddhe| 3| evamekakṣayadvandvavṛddhyā trayo bhedāḥ| saviparyayayā ca vṛddhyā trayo doṣabhedāḥ| dvandvakṣayaikadoṣavṛddhyādvandvakṣayasahitaikadoṣavṛddhiḥ, tayā| yathā,-vātapittakṣīṇe śleṣmā vṛddhaḥ| 1| vātakaphau kṣīṇau pittaṃ vṛddham| 2| pittakaphau kṣīṇau vāto vṛddhaḥ| 3| iti saviparyayayā vṛddhyā trayo

Like what you read? Consider supporting this website: