Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

athāmamalasībhūtaṃ sādhyaṃ tvaritamullikhet||15||
pītvā sogrāpaṭuphalaṃ vāryuṣṇaṃ yojayettataḥ||15||
svedanaṃ phalavartiṃ ca malavātānulomanīm||16||
nāmyamānāni cāṅgāni bhṛṣaṃ svinnāni veṣṭayet||16||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

athetyānantarye| pūrvoktaṃ sādhyāsādhyamavagamyānantaramāmaṃ sādhyamaduṣṭaṃ santaṃ tvaritaṃ-drāk, ātura ullikhet-udvamedityarthaḥ| kiṃvidhamāmam? alasībhūtam,-alasalakṣaṇatāṃ gatam| kathamullikhet? ityāha-pītvetyādi| jalamuṣṇaṃ pītvā vacālavaṇamadanaphalayuktaṃ, vamedityarthaḥ| tato'nantaraṃ svedanaṃ yojayet| tathā-"vipācya mūtrāmlamadhūni dantīpiṇḍītakṛṣṇābiḍadhūmakuṣṭhaiḥ| vartiṃ karāṅguṣṭhanibhāṃ ṅṛtāktāṃ gude rujānāhaharīṃ vidadhyāt||" ityādi phalavartīṃ ca malavātānulomanīṃ yojayet| tatrāmadoṣe doṣavaṣādaṅgāni ca nāmyamānāni-saṅkocyamānāni santi, atyarthaṃ svinnāni vastrādinā veṣṭayet|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

uktānāmāmadoṣāṇāṃ cikitsāmāha-atheti| athaśabdaṣcikitsārambhe maṅgalārthaḥ| āmaṃ-āmadoṣam,ullikhetvamet, alasībhūtam| yaḥ svayaṃ na pravartate balātpravartamāno'pi mandaṃ mandaṃ pravartate, so'lasaḥ|āmado(vi)ṣo'pi tathābhutaḥ| sa hyalasakenaiva(neva) pravartate| visūcyāṃ tu mandaṃ mandaṃ pravartate| sa dvividho'pyullekhanīyaḥ| uktaṃ hi khāraṇādinā-"visūcyalasakau vāmyau pippalīlavaṇāmbhasā|"iti| sādhyagrahaṇamiha niyamārtham, sādhyameva na tvasādhyamapi| ddaśyate hi nidāne'sādhyatvenoktānāṃ māṃsagranthyādīnāṃ cikitsite cikitsopadeśaḥ| āmadoṣastvasādhyaḥ, asādhya evetyarthaḥ| kiṃ kṛtvollikhet? sogrāpaṭufalamuṣṇaṃ vāri pītvā| ugrā-vacā| paṭusaindhavam| falaṃ-madanafalam| tato-vamanānantaraṃ,

svedanaṃ yojayet falavarti ca| kasyā varteḥ falavartisaṃjñā? ityapekṣāyāmāha-malavātānulomanīm| viṇmūtrādhovātānāṃ pravartinī vartiḥ-falavartirityarthaḥ| svedafalavartidravyāṇyuktāni khāraṇādinā-"śūle tu stimite sāme svedaḥ śasto muhurmuhuḥ| rūkṣoṣṇaiḥ kaṭukaiḥ pāṃśukarīṣasikatādibhiḥ||pippalyo'gāradhūmaṣca madanaṃ sarṣapāstrivṛt| hemakṣīrī vacā kiṇvaṃ kuṣṭhaṃ dantī yavāgrajaḥ|| samūtralavaṇābhyaktā phalavartiriyaṃ hitā| saṃsvedyālasake śūlavibandhānāhanāśinī||" iti| yadyāmadoṣeṇāṅgāni nāmyante-saṅkocyante, tadā tānyatisvinnāni kṛtvā vastrādibhirveṣṭayet|

Like what you read? Consider supporting this website: