Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

dakṣiṇānilaśīteṣu parito jalavāhiṣu||23||
adṛṣṭanaṣṭasūryeṣu maṇikuṭṭimakāntiṣu||24||
parapuṣṭavighuṣṭeṣu kāmakarmāntabhūmiṣu||24||

vicitrapuṣpavṛkṣeṣu kānaneṣu sugandhiṣu||25||
goṣṭhīkathābhiścitrābhirmadhyāhnaṃ gamayetsukhī||25||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kānaneṣu-upavaneṣu, sthito madhyāhnaṃ gamayet-ativāhayet| ahno madhyo madhyāhnaḥ| "saṃkhyāvisā"ityādijñāpakātpūrvāparetyādinā ekadeśisamāsaḥ| "ahno'hna etebhyaḥ"ityahnādeśaḥ| katham? goṣṭhyāṃ-krīḍāyāṃ kathā goṣṭīkathāstābhiḥ, citrābhiḥ-kamanīyābhiḥ, na tvarthavyavahārasambandhinībhiḥ| kīdṛśaḥ san? sukhī-rāgadveṣādirahitaḥ| kimbhūteṣu kānaneṣu? dakṣiṇadikpravṛttairanilaiḥ śītāni, teṣu dakṣiṇānilaśīteṣu| tathā, paritaḥsamantājjalaṃ nityaṃ vahanti yāni teṣu| ābhīkṣṇye ṇiniḥ| tathā, kvacitpradeśe adṛṣṭaḥ-īṣaddṛṣṭaḥ, kvacidatighanatvāt naṣṭaḥ-na dṛśyate, sūryo yeṣūpavaneṣu tānyevaṃ teṣu| tathā, maṇīnāṃ-vajramarakatādīnāṃ, kuṭṭimāniviśiṣṭā bhuvaḥ, tābhiḥ kāntiḥ-śobha, yeṣāṃ tānyevaṃ teṣu| tathā, parapuṣṭaiḥ-kokilaiḥ vighuṣṭeṣu-kṛtaśabdeṣu| tathā, kāmasya karmāntāḥ kāmakarmāntāḥ-madanavyāpārāḥ| antaśabdo'tra praśaṃsāvacane| yathodbhaṭasya (kāvyālaṅkārasaṅgrahe prathamasarge) vacanam"vanāntadevatāveṇyaḥ" iti) kāmakarmāntanimittaṃ bhūmayo yeṣāṃ vanānāṃ tānyevaṃ teṣu| vicitrāṇi-nānārūpāṇi, puṣpāṇi yeṣāṃ te tathāvidhā vṛkṣā yeṣāṃ tānyevaṃ teṣu| suṣṭhu gandho yeṣāṃ teṣu| "gandhasyet" itītsamāsāntaḥ|

Like what you read? Consider supporting this website: