Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kaphaścito hi śiśire vasante'rkāṃśutāpitaḥ||18||
hatvā'gniṃ kurute rogānatastaṃ tvarayā jayet||18||
tīkṣṇairvamananasyādyairlaghurūkṣaiśca bhojanaiḥ||19||

vyāyāmodvartanāghātairjitvā śleṣmāṇamulbaṇam||19||
snāto'nuliptaḥ karpūracandanāgurukuṅkumaiḥ||20||

purāṇayavagodhūmakṣaudrajāṅgalaśūlyabhuk||20||
sahakārarasonmiśrānāsvādya priyayā'rpitān||21||
priyāsyasaṅgasurabhīn priyānetrotpalāṅkitān||21||
saumanasyakṛto hṛdyānvayasyaiḥ sahitaḥ pibet||22||

nirgadānāsavāriṣṭasīdhumārdvīkamādhavān||22||10 śṛṅgaberāmbu sārāmbu madhvambu jaladāmbu ca||23||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

śiśire madhurasnigdhādinā āhāreṇa kālasvābhāvyācca śleṣmā sañcito'tiśayena styānatvādatikupito vasante ṛtāvarkāṃśutāpitaḥsūryaprabhābhirvilāyito, dravasvarūpatvājjalamiva viparītaṃ jāṭharāgniṃ hatvā, hi-yasmāt, rogān-vikārān, kurute-janayati| ataḥ-asmātkāraṇāt, taṃ-kaphaṃ, tvarayā-śīghrameva, jayet| doṣāniti kecitpaṭhanti| arkatāpita ityanenaiva siddhe aṃśuśabdo'tra raśmīnāṃ paṭimānaṃ sūcayati, na tathā śīte| tatra hi (saṃ.sū.a.4)- "dhūmadhūmrarajomandāstuṣārāvilamaṇḍalāḥ| digādityāḥ" ityadhijage| kairjayet? tīkṣṇairvamananasyavirekādibhirupakramet| tathā, laghūni rūkṣāṇi ca yāni bhojanāni, taiśca| tathā, vyāyāmaścodvartanaṃ ca āghātaśca taiśca kaphaṃ jayediti| caśabdo luptanirdiṣṭaḥ| tataḥ kaphamulbaṇaṃ-uddhataṃ, jitvā'nantaraṃ snāto'nuliptaḥsamāliptaḥ karpūracandanāgurukuṅkumaiḥ| tathā, purāṇaṃ ca tadyavagodhūmaṃ ca, tathā, kṣaudraṃ-mākṣikaṃ, tathā jāṅgalaṃ ca tacchūlyaṃ ca- "śūlena saṃskṛtaṃ māṃsaṃ śūlyam"bhaṭitraṃ ca, tattāni bhuṅkte purāṇayavagodhūmakṣaudrajāṅgalaśūlyabhuk| śūlya iti "śūlokhādyat" iti yat| evaṃvidhaḥ san vayasyaiḥ-mitraiḥ sahita āsavādīn pibet| kimbhūtān? nirgadān-nivṛttagadānnirdoṣān, pibediti vakṣyamāṇena sambandho'tra dīpakatvāt| āsavo-yo dravyāṇyāsutya kriyate| uktaṃ ca- "madyākarādhikadravyamadirādyaiḥ kṛtastu yaḥ| so'riṣṭaḥ syādāsavastu dravyāṇyāsutya yaḥ kṛtaḥ||" iti| sīdhuḥ-ikṣurasodbhavaḥ| mārdvīkaṃ-mṛdīkārasodbhavam| mādhavo-madhunā saṃskṛtaḥ| kimbhūtānāsavādīn? sahakārarasonmiśrān-adhivāsitān| tathā, priyayā-dayitayā, āsvādya-kiñcitpītvā, arpitān-ḍhaukitān| tathā, priyāsyasaṅgena surabhīn,-sugandhīn| tathā, priyānetrāṇyevotpalāni tairaṅkitān-sañjātaśobhān| tathā, saumanasyakṛtaḥ-cittaprasādakṛtaḥ| tathā, hṛdyān-hṛdayāya hitān| tathā, śṛṅgaberāmbu-śuṇṭhīkvathitajalaṃ pibet| tathā, sāraḥ-asanacandanādijaḥ, tena kvathitamambu pibet| tathā, madhunā yuktamambu madhvambu| jaladena-mustayā ca kvathitamambu pibet| ceti samuccaye| §515

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atha vasantacaryā| ca dvividhā, śodhanī śamanī ca| tatra cayapūrvake prakope śodhanī, acayapurvake śamanī| tatrākṛtāyāṃ pūrvartucaryāyāṃ pūrvartunā citasya doṣasyottareṇa yaḥ prakopaḥ sa cayapurvakaḥ|

sa evāpathyajaḥ, pūrvartusevitā pathyajātatvāt| yastu kṛtāyāṃ tasyāṃ pūrveṇācitasyottareṇa yaḥ prakopaḥ so'cayapūrvakaḥ| sa eva pathyajaḥ, pūrvartusevitapathyajātatvāt| uktaṃ ca-"doṣaprakopo dvividhaḥ pathyāpathyanimittajaḥ| tatrāpathyanimitto yaḥ sa saṃśodhanamarhati|| pathyajaḥ śamanīyaśca prāya āganutjaśca yaḥ|" iti| tatra saṃśodhanīṃ vidhatte-kaphaścita iti| yasmācchiśire citaḥ kapho, vasante sūryaraśmibhirdravīkṛtaḥ san, jalamiva pratyanīkatvāt vahniṃ hatvā, rogān karoti| atastaṃ-citaṃ akupitaṃ kaphaṃ, vasantārambha eva tīkṣṇadravyakṛtairvamananasyadhūmagaṇḍūṣādyaiḥ śodhanairjayet| tathā, laghurūkṣaistiktakaṭukaprāyaiḥ saṃsarjanakrameṇa bhojanaiśca| śiśiraśabdena śītaparyāyeṇa śiśirahemantayorgrahaṇam, dvayorapi kaphacayāt| yadāha khāraṇādiḥ-"hemante nicitaḥ śleṣmā śiśire'pi na kupyati| āhāraiśca gurusnigdhai gurustrigdhairbhṛśamevopacīyate||" iti| śamanīṃ vidhattevyāyāmodvartanāghātairiti| ulbaṇaṃ śleṣmāṇaṃ vyāyāmādyairjitvā snātastataḥ karpūrādyairanuliptaḥ, purāṇayavādīn bhuñjānaḥ, āsavādīn pibet| prakope prakṛte'pyulbaṇagrahaṇamacaryapūrvakaprakopārtham| āghātaḥpadbhyāṃ mardanam| kaphagrastasyābhyaṅganiṣedhādrūkṣā eva vyāyāmādayaḥ| snānaśīla iti ca vacanātprāpte'pi snāne, snāta iti śleṣmakālīnaprātaḥsnānaniṣedhārtham| vyāyāmādīnkṛtvaiva snāyānna pūrvamityarthaḥ| purāṇatvaṃ yavagodhūmakṣaudrāṇām| jāṅgalaṃ-mṛgādimāṃsam,30 tasya śūlyaṃ-bhaṭitram| sahakāraḥ-atisurabhirāmraḥ, tasya rasaḥ-tatphalavṛntaniryāsaḥ, tena unmiśrān-adhivāsitān| priyayā rasaviśeṣajñānārthaṃ svayamāsvādyārpitān| gandhaviśeṣajñānārthaṃ saṅgatena sahajasurabhiṇā priyāmukhena surabhīkṛtān| vaimalyādijñānārthamavalokayantyāḥ priyāyāḥ pratibimbitābhyāṃ netrābhyāmutpalaiśca sākṣannikṣiptairaṅkitān| saumanasyakṛtaḥ-pariṇāmena manaḥpraśāntikarān| hṛdyānāsvāde| nirgadān-nirdoṣān| akvathitairoṣadhaiḥ kṛtaṃ madyamāsavaḥ| kvathitairariṣṭaḥ| ikṣurasena sīdhuḥ| drākṣārasena mārdvīkam, madhunā mādhavaḥ| śṛṅgaberāmbu-śuṇṭhyā kvathitaṃ jalam| asanādisāraiḥ sārāmbu| mustārbhirjaladāmbu| madhumiśraṃ jalaṃ madhvambu| anekadravavidhānaṃ yasya yatsātmyaṃ tattena sevanārthamityarthaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

bhojanāntaramudyānasevaṃ vidhatte-dakṣiṇānilaśīteṣviti| kānaneṣu madhyāhnaṃ gamayet-ativāhayet| sukhī-avyākulaḥ san| goṣṭhyo-lokavārtāḥ| athāḥ-śāstravārtāḥ| jalavāhiṣujalāśayayukteṣu| adṛṣṭasūryeṣu-ghanacchāyeṣu| anaṣṭasūryeṣuprakāśabatsu| maṇimayaiḥ-baddhabhūmikaiḥ kāntimatsu| parapuṣṭaiḥ-kokilairnāditeṣu| kāmakarma-madanavyāpāraṃ, antanti-badhnanti svasaundaryeṇottarottaraṃ vardhayantīti kāmakrarmāntāḥ| "ati bandhane"ityasmātkarmaṇyaṇ|

Like what you read? Consider supporting this website: