Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

Sutra 12.6b

praugā iṣṭakāḥ kārayet || Sūtra _12.6b ||

catuḥpuruṣāratninā ca pañcadaśabhiraṅgulaistilairekaviṃśatyā parimitā rajjurīṣāmātrī bhavati vākṣayoḥ pramāṇam / tasyā dvādaśena ca trayodaśena ca karaṇāni ca kārayet / dvādaśyā prathame prastāre praugamukhyaḥ / catuḥṣaṣṭiḥ pādeṣṭakāḥ catasraścatasraḥśroṇyoḥ / evaṃ caturviṃśottaraṃ śataṃ / catasror'dheṣṭakāḥśroṇyoreva /

anyasmin prastāre trayodaśyaḥ śroṇyoḥ pādāśvatvāriṃśat dvāvardhau aṣṭapañcāśadadhikaśataṃ trayodaśyaḥ / prastāro dviśataḥ / evaṃ vyatyāsaṃ cinuyāt / tatra ślokāḥ --

ekonaviṃśatyaratnibhiraṅgulībhiḥsahāṣṭabhiḥ /
tilānāṃ pañcaviṃśatyā mitā paścādvimānikā //
ekaviṃśatyaratnibhiraṅgulīnāṃ tripañcakaiḥ /
tilānāmekaviṃśatyā mitā tvekā vimānikā //
kurvanti praugamagnimetāstisraḥsamīkṛtāḥ /
āsāmeva yathāsūtraṃ karaṇāni prakalpayet //

karavindīyā vyākhyā

praugaṃayate

praugaḥ śakaṭasya pūrvabhāgaḥ /
tadākṛtimagniṃ cinvīta /
bhrādṛvyavānbhrātṛvyaiśrātrubhirbādhyamānaḥ /
tena bhrātṛvyān praṇudata eva //

yāvāna -- ugam.

yāvānaratniprādeśābhyāṃ sahitaḥsaptavidhaḥ tāvaddviguṇāṃ samacaturaśrāṃ bhūmiṃ kṛtvā tasya caturaśrasya pūrvasyāḥ karaṇyā madhyādārabhya śroṇī pratyakṣṇayā likhet /

saptārdhavidhasya dvistāvatī bhūmiḥ pañcadaśapuruṣāḥ /
tasyāḥ karaṇī trayaḥpuruṣāścaturadhikaśatāṅgulayaḥ pañcaviṃśatitilāś ca /
tayāpareṇa yūpāvaṭadeśaṃ sañcaramavaśiṣyānupraṣṭyaṃ samacaturaśraṃ vihṛtya pūrvasyāḥ karaṇyā ardhācchoṇī pratyālikhet /
bhūmiḥsaptavidhaparimitapraugākṛtirbhavati //

kara -- yet

atra karaṇī karaṇīnāṃ dvādaśatrayodaśakṛtāni / tābhiś ca yanaṃ prastāravyatyāsa ityevamādyekavidhavat grāhyamityarthaḥ / viśeṣastu praugā iṣṭakāḥ kārayet / karaṇāni praugākṛtīni bhaveyuḥ / dvādaśatrayodaśabhāgīyāḥ pādā ardhāś ca praugākṛtīni bhaveyuḥ / dvādaśatrayodaśabhāgīyāḥ pādā ardhāś ca praugākārā grāhyāḥ / catvāraḥ puruṣā ekonacatvāriṃśadaṅgulayaḥ ekaviṃśatitilāś ca praugasyaiṣā mātrā / praugasya pārśvamānī / tasyāḥ dvādaśena trayodaśena ca karaṇāni kārayet / pādā ardhāś ca dvādaśa bhāgīyānāmaṣṭatriṃśadahgulayaḥ pañcaviṃśatitilāś ca / eṣāmātrī tanmukham / pārśvamānyau tricatvāriṃśadaṅgulayaḥ daśatilāś ca / argheṣṭakānāmekāpārśvamānī / saiva anyā aṣṭatriṃśadaṅgulayaḥ pañcaviṃśatitilāś ca / ekonaviṃśatiraṅgulayor'dhatrayodaśatilāś ca mukham / pādeṣṭakānāmekonaviṃśatiraṅgulayaḥ dvāviṃśatitilāś ca / atha trayodaśabhāgīyānāṃ tāsāṃ pañcatriṃśadaṅgulayaḥ pañcaviṃśatitilāścaikaṃ mukham / pārśvamānyau tilonacatvāriṃśadaṅgulayaḥ / ardheṣṭakānāmapi saivaikā pārśvamānī / anyāḥ pañcatriṃśadaṅgulayaḥ pañcaviṃśatitilāś ca / saptadaśāhgulayaḥ ekonatriṃśattilāś ca tilārdhāśvaikaṃ mukham / pādeṣṭakānāṃ saptadaśāṅgulaya ekonatriṃśattilāśvaikaṃ mukham / pārśvamānyau viṃśatiraṅgulayor'dhatilonāḥ / upadhāne prathamaprastāre praugamukhe catuḥṣaṣṭiḥ pādeṣṭakā upadadhyāt / śroṇyoścatasraścaturviṃśottaraṃ śataṃ dvādaśyaḥ catasror'dheṣṭakāḥ /

eṣa dviśataḥ prastāraḥ /
aparasmin śroṇyorviṃśativiśatistrayodaśapādāḥ dvāvardhāvaṣṭapañcāśadadhikaśataṃ trayodaśyaḥ /
eṣa dviśataḥ prastāraḥ /
vyatyāsaś ca kāryaḥ //

sundararājīyā vyākhyā

kāmyāḥaguṇaśāsratvāt

kāmyāḥ chandaśvitprabhṛtayo'gnayo nityasya caturaśrasya guṇavikārā, tasyaivāgneṇamātreṇa vikṛtatvāt guṇaphalaṃ svaphalaṃ ca sādhayanti / yathā agniṣṭomasya guṇavikārā ukthyādayaḥ /

praugacitaṃavijñāyate

praugaṃ śakaṭasya mukhaṃ trikoṇaṃ, tadvaccīyata iti praugacit / "karmaṇyagnayākhyāyām' iti vkip /

tasyāgnermānamāha --

yāvāna likhet

sāratniprādeśasya saptavidhasya karaṇī trīṇi śatānyaṣṭāviṃśatiśvāṅgulayor'dhadvādaśatilāḥ / tasyā dvikaraṇī pādonapañcaṣaṣṭicatuḥśatāṅgulayaḥ dvistāvatyāḥ pañcadaśapuruṣāyāścaturaśrīkṛtāyā bhūmeḥ karaṇī / praṇagasya pārśvamānī catvāraḥ puruṣa ekonacatvāriṃśadaṅgulaya ekaviṃśatitilāś ca / yāvānagnirityeva siddhe sāratniprādeśagrahaṇaṃ tasya pakṣasya śākhāntarīya tvena yatnasādhyatvāt ekavidhādiṣvekaśataparyanteṣu kevaleṣu kāratnipradeśeṣu ca yathākāmaṃ guṇavikārā bhavantyeveti pūrvameva pratipāditam / tatra pakṣapuccharahitānāṃ praugacidādīnāṃ khākāśaśrutivedaikāmityādinā ānītasya puruṣasya viṃśatiśatatamo bhāgo'ṅguliḥ kalpyā / tasyāśvatustriṃśo bhāgastilaḥ /

praugaṃ nityā prakṛtyeva / bhūmirevaṃ kṛte praugaṃ bhavati /

karaṇāni thoktaṃ karaṇaṃ dvādaśena trayodaśenetyādinā /

praugāḥarayet

dvādaśyāḥ pārśve tricatvāriṃśadaṅgule sapādadaśītalayukte navatilonaṃ navatriṃśadaṅgulamaparam / teṣāmardhaiḥ pādyāḥ / tṛtīyairnavamyaḥ / trayodaśyāstu catvāriṃśadaṅgule tilone pārśve tripādonaṣāṭtriṃśadaṅgulamaparam / eteṣāmardhaiḥ pādyāḥ / tṛtīyaiś ca navamyaḥ / upādāne prathame prastāre catuśvatvāriṃśacchatena dvādaśībhirudīcyo dvādaśa rītayaḥ / madhyamarīticatuṣṭaye madhyo ṣoḍaśoddhṛtya catuḥṣaṣṭiḥ pādyāḥ / praugamukhyāmud dhṛtya nava navamyaḥ / dviśataḥ prastāraḥ / aparasmin prastāre trayodaśībiḥ navaṣaṣṭiśatena trayodaśa rītayaḥ / tāsu daśamyāṃ sapteṣṭakā uddhṛtya viṃśatiḥ pādyāḥ / aṣṭādaśanavamyaś ca nidheyāḥ / evaṃ dviśataḥ /

kapardibhāṣyam

Like what you read? Consider supporting this website: