Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

tatra yathākāmī śabdārthasya viśayitvāt || ĀpŚus_11.4 ||

caturbhāgīyaḥ pāda iti saṃjñā vihitā śāstrāntare / pāda śabdena pramāṇacaturbhāgo gṛhyate kṣetracaturbhāgaś ca / pādaḥ pramāṇamasyāḥ pādamātrī / pādaśabdasya saṃbandhaśabdatvāt puruṣacaturbhāgo'pi gṛhyate aṇūkādicaturbhāgaś ca sannihitatvāt / teṣāṃ pādeṣṭakābhirityukte puruṣacaturbhāgā aṇūkādicaturbhāgāś ca pratīyante / kutaḥ? śabdārthasya viṣa(śa)yitvāta / vakṣyati ca -- aṇūkāḥ pañcadaśabhāgīyānāṃ sthāna iti / saṅkhyāpūraṇe'ṇūkānāṃ praveśaṃ darśayati / ūrvasthayaratnayoḥ ekārthatvaṃ kecidicchanti / te pañcadaśabhāgīyābhiḥsaṅkhyāpūraṇaṃ kurvate / teṣāṃ darśane prastārā na yujyante / sahasrasaṅkhyā tu pūryate pratiprastāramiti vacanamanarthakamāpadyeta / ye prastārā te dviśatā iti vajanāni na yujyante / tasmātpūrvokta evārtho grahyaḥ / sarvavacanānāmarthavacvāya /

karavindīyā vyākhyā

atha caturthaḥ paṭalaḥ

catura yate

catuṣkoṇābiriṣṭakābhiragniṃ cinute / kīdṛśyo grāhyā ityata āha --

sanaca bdasya

iṣṭakā adīrghaviṣamāḥ samacaturaśrā grahyāḥ / kutaḥ? anupapadatvācchabdasya / na hyatropapadaṃ śrūyate dīrghābhiriṣṭakābirviṣamābhirveti / ataḥ "samaṃ syādaśrutatvāditi' nyāyena samā eva syuḥ / pūrvasminnagnau dīrghāś ca santi / ato vidhibhedādvā vikalpaḥ pūrveṇāgninā / nityaśvākāmaśruteḥ /

agnikalpasyaiva śravaṇaṃ pradarśanārtam / āsāṃ śrutyaiva darśayannāha --

pāda yate

etāśratasraḥśrutayaḥ iṣṭakānāṃ pramāṇaṃ vidavati / sambhavācca tāsāṃ samuccayaḥ / pādamātrayaḥ -- pāda pramāṇāḥ / pādaśabdasvaraṇacaturthabhāgādau vartate / iha caturmāgavācī / sa caturbhāgo'ṇūkādīnāṃ grāhya ityuttarasūtre pratipādayiṣyate / pādapraṇāṇāḥ pādamātrayaḥ / aratniḥ sakaniṣṭhikaḥ karaḥ / sa ca puruṣasya pañcamabāgaḥ / vakṣyati ca pañcāratniḥ puruvaḥ caturviṃśatyaṅgulayoratniriti / tatpramāṇā aratnimātrayaḥ / urvasthi -- ūrvorasthi / aṇūkaṃ pṛṣṭhavaṃśaḥ / ūrvasthijānvāsthināmptayornāṇūkasyetyatra vyākhyānāt / puruṣasyaḥ ṣṭho bhāga -- urvasthi / caturtho bhāgo'ṇūkaḥ / etacca uttarasūtre spaṣṭaṃ vakṣyati / tatpramāṇā ūrvasthimātrayaḥ / aṇūkāmātrayaś ca /

ā()somavadikapamāṇavaśena saṃjñāviśeṣavidhānārthamāha --

caturmi trī

aṇūkāratnayūrvasthiśabdaiḥ tanmātraya iṣṭakā gṛhyante / upasaṃhāre pādamātrīṣṭaketi darśanāt / saṃjñāsu strīlihganirddeśācca / kiñcāṇūkādiśabdairapīṣṭakānāṃ vyavahārā dṛśyante / "aṇūkāḥ pañcadaśabhāgīyānāṃ sthāne sandhyantarāle pañcamabāgīyāḥsapādāḥtā ātmani caturdaśabhiḥ pādairyathāyogaṃ paryupadadhyāt' ityādiṣu aṇūkamātrī caturbhāgīyā tatsaṃjñā bhavatītyarthaḥ / pañcamabhāgīyārātniḥ -- aratnimātrī pañcamabhāgīyākhyā / tathorvasthi -- urvasthimātrī ṣaḍbāgīyākhyā / pādeṣṭakā -- pādamātrī / nanu kathametallabhyate ṣaḍbhāgīyorvasthīti? tatheti prakārātideśāt / kathamatideśaḥ? yathāratnimātrīsaṅkhyā sannikarṣeṇa svapūrvoktāratnimātrīpramā(ṇe)ṇānyūnānantaraparimāṇavacana saṃjñā syāditi tathorvasthimā6yapi saṃkhyā tatsannikarṣeṇa svapūrvoktāratnimātrī pramāṇānyūnānantaraparimāṇavacanasaṃjñā syāditi / kiñca ṣaḍbāgīyorvasthīti vaktavya tathetyayamatideśaḥ prakṛtapuruṣāvayavapramāṇaprakārasamāptisūcanārthaḥ / tenorvasthayantānāmevāvayavapramāṇaparimāṇatvaṃ na pādamātrīṇāmiti jñāyate / ataḥsvavākyasannihitatvāt "upadhāne'ṣṭāvaṣṭau pādeṣṭakāḥ caturbhāgīyānāṃ pakṣāgrayornidadhyāt / sandhyantarāle pañcamabhāgīyāḥsapādāḥtā ātmani caturdaśabhiḥ pādairyathāyogaṃ paryupadadhyāt' iti darśanācca / aṇūkārdānāṃ pādā iha pādatvena gṛhyante na caraṇādayaḥ / kiñcaśvutidṛṣṭamapahāyāṇūkādīnāṃ vyutkrameṇa pāṭhapaurvāparye pūrvasya pramāṇādhikyajñāpanārthaḥ / tenorvasthipramāṇānāmaratnimātrībhyo nyūnapramāṇatvaṃ pādamātrīṇāmaṇūkāratnacūrvāsthimātrībhyo nyūnapramāṇatvaṃ ca jñāpitaṃ bhavati / etacca sarvamuktaṃ bhagavatā bodhāyanena "samacaturaśrābhiragniṃ' cinuta "ityupakramya tasyeṣṭakāḥ kārayet / puruṣasya caturthena pañcamenaḥ ṣṭhena daśemana ca' itivadatā / ato'ṇūkādipādā iha pādatvena gṛhyante / te ca teṣāmardhena grāhyāḥ / ardhapramāṇena pādapramāṇaṃ vidhīyata iti nyāyāt / ataḥ pañcadaśāṅgulāṇūkapādāḥ dvādaśāṅgulāratnipādāḥ daśāṅgulā ūrvāsthipādāḥ / teneha ṣaḍvidhā iṣṭakāḥ / tādṛśaiḥ karaṇaiḥ kāryāḥ / nanvaṇūkādiśabdairāsāṃ parimāṇajñāne vyavahāre ca siddhe kimarthaṃ mahatyaḥ saṃjñāḥ kriyante? ucyate -- śrautanāmaṇūkādiśabdānāṃ pūruṣacaturbhāgādimātraparimāṇaparatvajñāpanena tasya tasya puruṣasya caturbhāgādiparimāṇairiṣṭakānirmāṇārtham / tathāhi -- loke dvividhāḥ puruṣāḥ samāś ca viṣamāś ca / tatra samāḥsāmudrīyāśeṣalakṣaṇopetāḥ / katipayairvihīnā viṣamāḥ / samāḥsāmudrīyāśeṣalakṣaṇopetāḥ / katipayairvihīnā viṣamāḥ / samānāmaṇūkādayaḥ / tadapekṣayā niyataparimāṇatvānmukhyatayā gṛhītāḥ / itareṣāṃ tu garbhādhānādikālastitaprākṛtādṛṣṭādivaśena nyūnādhikavakrādyaneka rūpāṅgatayāṇūkādiṣu caturbhāgādiniyamavyabhicārāttatpramāṇairutpāditānāmiṣṭakānāṃ upadhānakāle tatsaṃkhyākānāṃ tāsāṃ tatra tatropadhāne tābhistābhistaddeśapūraṇaṃ nyūnābhirvā pūraṇam / bhinnajātīyānāṃ tatratyānāṃ tatra tatra saṅghaṭṭanamityevamādayo mahānto doṣāstatra sambhīvaṣyantīti / ataḥśrutigatāṇūkādiśabdaistadvaiṣamyaparihārāya puruṣacaturmāgādayo lakṣyanta ityasyārthasya pratipādanāyānvarthā mahatyaḥsaṃjñāḥ kiyante / tenāyamarthaḥsaṃpadyate -- ūrdhvabāhoḥ puruṣasya pramāṇaṃ gṛhītvātsya caturthena pañcamenaḥ ṣṭhena teṣāṃ ardheṣṭakāḥ kārayediti / atra kecidvarvaśthyaratvayorekārthatāmicchīnta / teṣāṃ mate'gnikalpe tathorvasti śabdasyāratniśabdasya pṛthagupādānaṃ punarupādānaṃ śrutidarśanaṃ ca sūtrakārasya pramādakṛtamevāvatiṣṭhate /

tatra yitvāt

gataṃ / ayamarthaḥ -- caturbhāgādayaḥ puruṣacaturbhāgaparimitāḥ syuḥ / puruṣakalpanānurūpāḥ syuriti caturbhāgīyāstriṃśadaṅgulāḥ pañcabhāgīyāścaturviṃśatyaṅgulāḥ ṣaḍbhāgīyāḥ viṃśatyaṅgulāḥ / tāsāṃ pādāstadarthamitāḥ pañcadaśadvādaśāṅgulāś ceti /

sundararājīyā vyākhyā

atha caturthaḥ paṭalaḥ

athaitameva caturaśvaṃ prakārāntareṇopadhātumāha ----

caturaśrābhi tvācchabdasya

anupapadatvaṃ dīrghādibhiriti viśeṣaṇābhāvaḥ /

pādamātrayo vijñāyate

eṣāṃ pādādīnāṃ pramāṇamāha --

caturbhāgīyāṇūkam

puruṣasya caturbhāgīyā triṃśadaṅgulā aṇūkamātrītyucyate /

pañcamabhāgīyārātniḥ

caturviṃśatyaṅgulā /

tathorvasthi

tathā tenaiva mārgeṇorvasthi jñātavyaṃ, tacca ṣaḍhbhāgīyaṃ viṃśatyaṅgulam / kecidūrvasthītyapi pañcamabhāgīyāmevāhuḥ, tadayuktam / "kulmimātro'ratniprādeśa ūrvasthīti' bhedena nirdeśāt / "iṣṭakāḥ karoti prādeśamātrayo'ratnimātraya ūrvasthimātra' iti prayogakalpe pṛthagvacanāt tadūrvasthītyādivacanācca / vyaktoktatvācca bodhāyanena -- "tasyeṣṭakāḥ kārayet puruṣasya caturthena pañcamena ṣaṣṭhena daśamena' iti /

pādeṣṭakā pādamātri

pādaśvāviśeṣādaṇūkādīnāṃ ca sarvāsāṃ ca bhavati /

tatra yathākāmīśabdārthasya viśayitvāt

loke pādaśabdaścaturbhāgavacanaḥ prasiddhaḥ / vkacidekadeśamātre / "kṛcch pādaḥ prakīrtita' iti "ṛcaṃ pādagrahaṇa' iti ṛkṣu ca / vede tvekadeśamātre dṛśyate -- "tripadā gāyatrī pañcapadā pāṅktirḥ ,capapadā śavkarī' iti / iha tadubhayaṃ grāhyaṃ / śabdārthasyobhayatra vṛtteḥ / atra ca pādaśabdārthanirūpaṇaṃ kriyate ekavidhādyartham / asmiṃ stvagnau caturbhāgavacane'pi pāde na kaśviddoṣaḥ / ye tu ṣaḍbhāgīyānnecchanti teṣāmevopayogaḥ, aṇūkāratnipādatvena daśāṅgulāṣṭāṅgulānāṃ grāhyatvāt /

kapardibhāṣyam

Like what you read? Consider supporting this website: