Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

śucīn mantravato yonigotramantrāsambandhānayugmāṃstryavarānanarthāvekṣo bhojayet // ĀpGs_21.2 //


(pa.8.,khaṃ.21-2)

Haradatta’s Anākulā-vṛtti (sūtra 21.2)

śucīn suddhān mantravataḥ śrutādhyayanasampannān'śucīnmantravatassarvakṛtyeṣu bhojayet'(āpa.dha.2-15-11)

ityeva siddhe punarvacanamādarārtham /
brāhmaṇān yonisambandhāḥ śvaśuramātulādayaḥ, gotrasambandhāḥ samānagotrāḥ mantrasambandhāḥ' ṛtvigācāryāntovāsinaśca /
guṇahānyāṃ tu pareṣāmiti vakṣyati /
ayugmāniti yugmapratiṣedhārtham /
tryavarāniti ekapratiṣedhārtham /
"natvevaikaṃ sarveṣām /
kāmamanādye"(āśva.gṛ4-7-3) itiyāśvalāyanaḥ /
anādye āmaśrāddhe durbhikṣe kule ekamapi bhojaye- dityarthaḥ /
yadyapi strībhyo'pi piṇḍadānaṃ dṛśyate tathāpi brāhmaṇabhojanamiha tabhyo na bhavati /
homābhimarśanayoradarśanāt /
vipratiṣe- dhācca yugmavacanasya /

tasmāt pitṛpitāmahaprapitāmahebhya eva tribhyo brāhmaṇabhojanam /
ekaikasmai trayaḥ pañca , kalpāntare dharmaśāstreṣu ca darśanāt /
viśvebhyo devebhyo brāhmaṇabhojanaṃ yugmasaṃkhyayā /
"mātāmahānāmapyevaṃ tantraṃ vaiśvadaivika"(yā.smṛ.1-228 miti yā5valkyaḥ //2//

________________________


2599890180466336378 śucitvādiguṇayuktān brāhmaṇān, anartāvekṣaḥ pratyupakārādidṛṣṭaprayojanānavekṣo, bhojayediti vākyārthaḥ /
padārthastu śucayo vāṅmanaḥ kāyaśuddhāḥ /
na ca vācyaṃ dharmaśāstre'śucīnmantravatassarvakṛtyeṣu bhojayet'(āpa.dha.2-15-11) iti sarvārthamuktatvādiha punaśśucitvavacanamanarthakamiti;yato'lpāvidyānapi śucīneva bhojayet, tadabhāve varaṃ kriyālopo, na tvaśucīnityevaṃ śucītvādarārtam /

mantravato mantrabrāhmaṇavataḥ yonigotramantrāsambandhānityatra'dvandvātparaṃ śrūyamāṇaḥ pratyekamabhisambandhyate'iti nyāyena, yonyā asambandhāḥ, gotreṇāsambaṃdhāḥ yājyayājakādhyetradhyāpayitāraḥ /
yattu dharmaśāstre'mantrāntevāsyasambandhān'(āpa.dha.2-17-4) iti

mantrasambandhavyātirekeṇāntevāsyasambandhānityuktaṃ tadaṅgādhyetṛśrotṛlakṣaṇamantrasambandhaniṣedhābhiprāyam /

nanu-sāmayācārikeṣveva brahmaṇānāṃ mantravattvaṃ yonigotramantrāsambandhatvaṃ va siddham;tadihaṃ kimartha punaruktam ?ucyate-nitye māsiśrāddhe gṛhyoktaguṇānapi bhojayet nāvaśyaṃ dharmoktān brahmavidontevāsyasambandhānityevamartham /
ayugmā viṣamasaṅkhyākāḥ /
tryavarāḥ tritvamavaraṃ saṅkhyā yeṣāṃ te tryavarāḥ /
etacca pitṛpitāmahaprapitāmahaviṣayam /
tataśca pitrādīnāṃ trayāṇāṃ pratyakaṃ trīn pañca na punassaptādīn, dvo daive pitṛkārye trīnekaikamubhayatra /

bhojayetsusamṛddho'pi na prasajyeta vistare //
(ma.smṛ.3-135) iti manuvacanāt /

nanvasmin manuvacane'pitṛkārye trīn'ityuktvā'na prasajyeta vistare'ityuktaṃ, tatkimiti'pca vā'ityuktam?ucyate-ayugmāṃstryavarāniti sūtrakāravacanāt /
evaṃ tarhi'ekaikamubhayatra vā'iti viruddhaḥ /
na;tasyānu kalpatvāt /
atra yadyapi mātrādibhyaḥ pṛthageva piṇḍadānadarśanaṃ, tathāpi tāsāṃ pṛthagbrāhmaṇabhojanaṃ na bhavati, hemābhimarsanayoḥ pṛthaktvādarśanāt, pitṛmātrarthabrāhmaṇasaṅkhyāsaṅkalane satyayugmatvavirodhāt, ācārābāvācca /
api ca--

aṣṭakāsu ca vṛddhau ca gayāyāṃ ca mṛte'hani /
mātuśśrāddhaṃ pṛthakkuryādanyatra patinā saha //


iti manuvacanādaṣṭakādibhyo'nyatra māsiśrāddhādau pṛthaktvābhāvasspaṣṭa evāvagamyate /
iha ca sūtrakārabhāṣyakārābyāmanuktamapi viśvadevārtha yugmānāṃ bhojanaṃ kartavyam'dvau daive'iti manuyājñavaklyābhyāmuktatvāt, piśācā rākṣasā yakṣā bhūtā nānāvidhāstathā /

vipralumpanti sahasā śrāddhamārakṣavarjitam /
tatpālanāya vihitā viśvedevāssvayambhuvā //


ityādi jhāgaleyavacanāt, avigītaśiṣṭācārācca /
yadā tveka eva brāhmaṇo labhyate, tadā taṃ pitrādyarthameva bhojayet, pradhānatvāt /

aṅgabhūtasya tu vaiśvadevasya yadyekaṃ bhojayecchrāddhe daivaṃ tatra kathaṃ bhavet /

annaṃ pātre samuddhṛtya sarvasya prakṛtasya ca //


devatāyatane kṛtvā tatra śrāddhaṃ prakalpayet /
prāsyedagnau tadannaṃ tu dadyāddvā brahmacāriṇe //
(va.11-30,31) iti vasiṣṭhoktavidhinānuṣṭhānam /

nanu ca--

mātāmahānāmapyevaṃ tantraṃ vaiśvadaivikam /
(yā.smṛ.1-2280),

tathā--

mātāmahanāmapyevaṃ śrāddhaṃ kuryādvicakṣaṇaḥ /

mantrohena yathānyāyaṃ śeṣaṃ mantravivarjitam //
(vi.smṛ.750)

tathaiva--

pṛthaṅmātāmahānāṃ ca vaiśvadevasamanvitam /

kurvīta bhaktisampannaṃ tantraṃ vaiśvadaivikam //
(vi.pu.3-15-16)

iti yājñavalkyaviṣṇusmṛtyoḥ viṣṇupurāṇe ca vidhidarśanāt mātāmahaśrāddhamapi nityamevāvagamyate /
tatkimiti sūtrakārabhāṣyakārau na brūtaḥ?

ucyate-naiva tatrāpi smṛtyantareṣu pitryavatsarvasyaiva jīvato dvijasyāvaśyaṃ mātāmahaśrāddhamapi niyamena kartavyamiti vidhitsitam /
kṛte

abhyudayaḥ, #karaṇe na pratyavāya iti /
kasya tarhi niyamena kartavyamiti vidhiriti cet;yaḥ putrikākṛtāyā āsurādivivāho- ḍhāyā putro mātāmahena saha mātussāpiṇḍyaṃ karoti, tasya mātāmahaśrāddhaṃ niyatameva, akarame ca pratyavāyaḥ /
māsiśrāddhe tu mātuḥ pṛthak

śrāddhābhāvānmātāmahaśrāddhāṃśabhāgitvopapatteḥ /
atha yo dauhitro'putrasya mātāmahasyākhilārtahārī tasyaitacchrāddhaṃ niyatam /

yathāha laugākṣiḥ--

śrāddhaṃ mātāmahānāṃ ca avaśyaṃ dhanahāriṇā /
dauhitreṇa vidhijñena kartavyaṃ vidhivatsadā //
iti /
imamevārtha bārucirapyāha-

'yasmin pakṣe aputro mātāmahaḥ, putrikāsutaścākhiladravyahārī, tasmin pakṣe tasya piṇḍadānaniyamaḥ'ityādinā granthena /
mātāmahaśrāddhaprayogaśca smṛtyantarebhyo nyāyatasca pratyetavyaḥ /
tasmāt sarvasya dhauhitrasya pitryavat kartavyameveti niyamābhāvatsūtrakārabhāṣyakārau na brūtaḥ // 2 //

3 annahomāḥ /

Like what you read? Consider supporting this website: