Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

māsi śrāddhasyāparapakṣe yathopadeśaṃ kālāḥ // ĀpGs_21.1 //


(pa.8.khaṃ.,21-1)

Haradatta’s Anākulā-vṛtti (sūtra 21.1)

māsiśrāddhaṃ nāma pitryaṃ karma māsi māsi kartavyam /
tatra ye'parapakṣe kālaviśeṣāḥ sāmayācārikeṣūpaṣṭāḥ"prathame'hanikriyamāṇe (āpa.dha.2-16-8) ityādayaḥ aparapakṣasyāparāhṇaḥ śreyā"(āpa.śrau.2-16-4)niti ca te sarve yathopadeśaṃ yathā tatropadiṣṭāḥ tathaiva māsi māsi pratyetavyāḥ /
yadyapi te viśeṣāḥ tasmādeva vacanāt siddhāḥ tathāpi tasya karmaṇaḥ prayogavidhānamita uttaraṃ kriyata iti jñāpanārthamidaṃ vacanam /
anyathā jñāpayeta śucīn mantravataḥ ityādi kasmin karmaṇi vidhīyata iti /
evaṃ tarhi māsiśrāddhasyaitadevādhikārārthamastu /
tasmādidamasya prayojanam-māsaparimāṇamanapekṣyāparapakṣavaśaena parvakālā yathepadeśaṃ yathā syuriti /
tena pūrvasmin pakṣe pañcadaśyāmakṛtaśrāddhasyāparasmin pakṣe prathamādiṣu sarvāsu tithiṣu kriyābhavati tattatkā-masya //1//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 21.1)

māsiśrāddhasya māse māse śraddhayā kartavyasya /
aparapakṣe kṛṣṇapakṣe /
yathopadeśaṃ'sarveṣvevāparapakṣasyāhassu kriyamāṇe pitṝn prīṇāti /
kartustu kālābhiniyamāt phalaviśeṣaḥ'(āpa.dha.2-16-7) ityādidharṇaśāstrasiddhopadeśānusāreṇa kālā bhavanti /
'aparapakṣe yathopadeśaṃ kālāḥ, iti punarvacanasya prayejanaṃ'aparapakṣe pitryāṇi'(āpa.gṛ.1-7) ityatroktam /

kecit-yasyāṃ tithau prathamamupakramastasyāmevottare prayoga iti niyamo nāsti;kunti pūrṇe'pi māse aparapakṣa eva yathopadeśaṃ tithyantare'pi nityaḥ kāmyaśca prayoga iti //1//

2 bhojanīyā brāhmaṇāḥ /

Like what you read? Consider supporting this website: