Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

annasyottarābhirjuhoti // ĀpGs_21.3 //


(pa.8.khaṃ.,21-3)

Haradatta’s Anākulā-vṛtti (sūtra 21.3)

uttarābhiḥ'yanme māte'tyādibhiḥ strīliṅganirdeśādṛgbissaptabhiḥ annasyaikadeśaṃ juhoti /
brāhmaṇabhojanārta kalpitādannāduddhṛtya juhotītyarthaḥ /
tatra'amuṣmā'ityasya sthāne ādito dvayoḥ piturnāmanirdeśaḥ /
madhyamayoḥ pitāmahasya /
antyayoḥ prapitāmahasya /
"yadi dvipitā syādekaikasmin piṇḍe dvau dvāvupalakṣaye"(āpa.śrau.1-27)diti nyāyena dvipiturdvayorupalakṣaṇam-amuṣmā

amuṣmā iti /
ante svāhākāraḥ /
kecit'pitarau vṛñjetā'mityūhaṃ ku4vanti /
(ṛgvikalpaṃ kurvanti vā)etena pitāmahaprapitāmahau vyākhyātau /
tathā'svāhā pitra'ityatrāpi kecidūhaṃ kurvanti /
apare na-pitṛtvamatra vivakṣitaṃ ekatvamavivakṣitamiti /
kecit

mātāmahānāmapyūhana homaṃ kurvanti-'yanme mātāmahī, yanme mātuḥ pitāmahī, yanme mātuḥ prapitāmahī, tanme roto mātāmaho vṛṅktāṃ ityādi //3//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 21.3)

atrānnaśabdena brahmaṇabhojanārthamannaṃ vivakṣitam, ṣaṣṭhyā cāpādānāpādeyabhāvaḥ /
tenāyamarthaḥ-brāhmaṇabhojanārthātsarvasmāddhaviṣyajātādodanāpūpāderhomārthamekasminpātre sahoddhṛtya, tasmāt pārvaṇavadavadānadharmeṇāvadāyottarābhiḥ'yanme mātā'ityādibhissaptabhiḥ pratyṛcaṃ pradhānīhutīrjuhoti /
na tu bahumantraka eko homaḥ,'etadvā viparītam'(āpa.gṛ.21-5) iti bahutvaliṅgāt /
liṅgaṃ ca'etadve'ti sūtravyākhyāne vyaktaṃ bhaviṣyati /
atra prathamadvitīyayormantrayoramiṣmā ityasya sthāne viṣṇuśarmaṇa iti caturthyā piturnāmagrahaṇam /
evaṃ tṛtīyacaturthayoḥ pitāmahasya pañcamaṣaṣṭhayoḥ prapitāmahasya /
saptame tvadaśśabdābhāvānnāsti nāmagrahaṇam /
anūhaścātra dvipitrādikasyāpi,'tasmādṛcaṃ nohet'; (āśva.śrau.) iti ṛgūhapratiṣedhācca /
tasmāt'pitā vṛṅktāmā'ityādyekavacanaṃ pitrādiśāmānyaparam /
ata eva prakṛtau darśapūrṇamāsayoranekapatnīkasyāpi'patnī sannahya'ityekavacanenaiva sampraiṣaḥ /

ūha ityupadeśaḥ /
prakṛtāveva dvādaśāhe"adya sutyāmityālekhanaḥ"ityūhadarśanāt /

eṣaḥ te tata madhumāne'ityādiṣveṣa nyāyaḥ /
jīvapitrādikastu pitrādeḥ pitrādīnāṃ trayāṇāṃ mṛtānāṃ nāmāni gṛhṇāti /
yastu pramītapitṛko'yaṃ dhriyamāṇapitāmahassyāt, sa svapituśca tatpitāmahaprapitāmahayośca nāmāni gṛhṇīyāt /
tathā manveṣu pratiyogibhede'pi pitṛpitāmahaprapitāmahaśabdānāmeva prayogaḥ /
ūhapakṣe tu, tattatpratiyopinirdeśapūrvakaḥ'pituḥ pitā vṛhktām'pituḥ pitāmaho vṛṅktām'ityādikaḥ prayogaḥ /
na ca jīvapitrādikasya māsiśrīddhaṃ nāstītyāśaṅkanīyam, dhriyamāṇe tu pitari pūrvaṣāmeva ni4vapet /

pūrveṣu triṣu dātavyaṃ jīveccettritayaṃ yadi //
(ma.smṛ.3-220) ityādivacanajātāt /

nanvemapi vyutkramācca pramītapitrādikasya naiva ghaṭate,'vyutkramācca pramītānāṃ naiva kāryā sapiṇḍatā /
'iti vyutkramamṛtānāṃ sapiṇḍīkaraṇaniṣedhena sapiṇḍīkṛtapitṛsampradānake śrāddhe tatputrādīnāmadhikārābhāvāt /
maivam; pitā yasya tu vṛttassyājjīveccāpi pitāmahaḥ /

pitussa nāma saṅkīrtya kīrtayetprapitāmaham //


pitāmaho tcchrāddhaṃ bhujjītetyabravīnmanuḥ //
(ma.smṛ.3-221,222) iti manuvacanena vyutkramapramītapitrādikasayāpi śrāddhavidhānāt /
tataśca vyutkramācceti niṣedhaḥ pākṣika iti niścayādadhikāro'pi pākṣiko'vigamyate //3//

4 ājyahomāḥ /

Like what you read? Consider supporting this website: