Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 12.7-8

snānīyocchāditassnātaḥ // ĀpGs_12.7 //
uttareṇa yajuṣāhatamantaraṃ vāsaḥ paridhāya sārvasurabhiṇā candanenottarairdevatābhyaḥ pradāyottarayānulipya maṇiṃ sauvarṇaṃ sopadhānaṃ sūtrotamuttarayodapātre triḥ pradakṣiṇaṃ pariplāvyottarayā grīvasvābadhyaivameva bādaraṃ maṇiṃ mantravarja savye pāṇāvābadhyāhatamuttaraṃ vāso'revatīstveti'samānam // ĀpGs_12.8 //


Haradatta’s Anākulā-vṛtti (sūtra 12.8)

tataḥ snānīyaiḥ snānārhaaiḥ klītakādibhiḥ ucchāditaḥ udvartitaḥ apakṛṣṭamalaḥ punarapi tabhirevādbhiḥ snātaḥ uttareṇa yajuṣā'somasya tanūrasi'ityanena ahatamantaraṃ vāsaḥ yena kaṭiḥ pracchadyate tadantaramityucyate /
yena bahirnīvi pracchādanaṃ upavītaṃ kriyate tadittaramiti /

tayorantaraṃ vāsaḥ paridhāya caturthyānulepanaṃ karoti /
kena?candanena /
kīdṛśena ? /
sarvasurabhiṇā sarvāṇi surabhi- dravyāṇi yatra bhavanti tat sarvasurabhi /
sārvasurabhiṇeti pāṭhe rūpasiddhirmṛgyā /
tatra pūrvamuttarairmantraistribhirdevatābhyaḥ prayacchati'namo grahāya'cetyevamādibhiḥ /
tata uttarayā'apsarassuyo gandhaḥ'ityetayā ātmano'nulepanam /
'mukhamagre brāhmaṇo'nulimpet bāhū rājanya-, udaraṃvaiśyaḥ, (āśva.gṛ.3-7-10-12) ityāśvalāyanaḥ /
atha maṇimābadhnāti grīvāsu pratimuñcati /
sa ca maṇiḥ sauvarṇo bhavati /
upadānena ca vaiḍūryādinopahitaḥ /
sūtrotaḥ sūtreṇotaḥ /
sapāśa ityarthaḥ /
taṃ maṇiṃ uttarayarcā'iyamoṣadhe''tyetayā udapātre triḥ pariplāvayati /
sakṛdeva mantraḥ /
atha taṃ uttarayarcā'apāśo'syura'ityetayā grīvāsvābadhnāti /
grīvāśabdo'yaṃ dhamanivacanaḥ bahuvacāntaḥ tadhyogāt kaṇṭhe prayujyate /

asyāmṛci pṛthivī stūyate /
tasmādiyamoṣadhistrāyamāṇeti bhavitavyam /
sakāralopacchāndasaḥ /
atha bādaraṃ badurībījena kalpitamevameva sūtrotamudapātre triḥ pradakṣiṇaṃ pariplāvya savye pāṇāvābadhnāti /
tūṣṇāmeva pariplāvane ca bandhane ca mantrapratiṣedhaḥ /
punarmaṇigrahaṇādupadhānamasya na bhavati /
sūtrotastu bhavati /
ābadhya maṇiṃ tata uttaraṃ vāsaḥ karoti āhatameva /
tatra revatīstvetyevamādi karma samānamupanayanenaiva pratyetavyam /
revatīstvetyetābhiriti uttarābhirityeva siddhe samānavacanamupanayanavate prayogārtham /
tena uttarābhyāmabhimantreyotyādi parihitānumantraṇāntaṃ guroḥ karma //7//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 12.8)

snānopakaraṇaiḥ klītakamadhūkacūrṇādibhiḥ udvartitadehaḥ āmala kapiṣṭādibhiḥ snānīyaissnātaśca bhavati //7//


'somasya tanūrasi'ityanena yajuṣā ahatamantaraṃ vāsaḥ antarvāso'ntarīyamityarthaḥ /
tat paridadhāti /
anena sūtreṇāta ūrdhva snātakasya nityamantarvāso vidhīyate /
yajuḥ punaḥ karmārthameva, makāraṇāmnānāt /
tatassārvasurabhiṇā sarvaiḥ kastūrikādibhirgamdhadravyairvāsitena candanena anulimpatīti vyavahitena sambandhaḥ /
kathamanulimpati ?ityatrāha-uttarairityādi /
'namo grahāya ca'; ityādibhistribhirmantraiḥ devatābhyaścandanaṃ pūrva pradāya, paścāt'apsarassu yo gandhaḥ'ityanayā ātmāna manulimpati /
mukhasya cāgre'nulepaḥ,'mukhamagre brāhmaṇo limpet'(āśva.gṛ.3-7-10) ityāśvalāyanagṛhyāt . devatābhyaḥ pradānaṃ ca namaśsabdena, na tu mantrāntena;namaskārasyāpi pradānārthatvāt /
maṇiṃ kīdṛśaṃ? sauvarṇa suvarṇavikāram /
sopadhānaṃ vajravaiḍūryādinā ubhayataḥ parigṛhītam /
sītrotaṃ sūtraprotam'iyamoṣadhe trāyamāṇā'ityetayā sakṛduccaritayā udapātre pradakṣiṇa mavirataṃ triḥ pariplāvya, uttarayā 'apāśo'syuro me'ityādikayā'puṇyāya'ityantayā tryavasānayā taṃ maṇiṃ grīvasu kaṇṭhe ābadhya, badarībījamayaṃ bādaraṃ sūtrotameva maṇimevamevodapātre triḥ pradakṣiṇaṃ tūṣṇīṃ pariplāvya, tūṣṇīmeva savye pāṇāvābadhnāti /

ahatamuttaraṃ vāsaḥ paridhānīyameva, na tu uttarīyam /
tadupanayanena samānam /
svayaṃ paridadhāti, ihācāryābhāvāt /
tataśca'revatīstvā'; iti dvābhyāṃ paridhānīyaṃ vāso'bhimantrya'yā akṛntan'iti tisṛbhiḥ paridhāya'parīdaṃ vāsaḥ'ityanumantrayate /
'revatīstve ti samānam'iti vacanabalācca mantrasthayuṣmadarthaliṅgabādha eva /
yadvā anyo vidvān brāhmaṇaḥ revatīstveti samānaṃ karoti /

kutaḥ punaḥ'ahatamuttaraṃ vāsaḥ'ityanenāpi paridhānamevocyate nottarīyam?ucyate-rovatīstveti samānamupanayaneneti vacanāt upanayane ca'tisṛbhiḥ paridhāpya parihtamuttarayā, (āpa.gṛ.10-10)iti paridhānārthavāso'vagamāt /
pūrvasya'ahatamantaraṃ vāsaḥ'iti coditatvācca /

uttarīyaṃ tu'nityamuttaraṃ kāryam (āpa.dha.2-4-21) ityādidharmaśāstravacanādatrāpi siddhameva vāsaḥ /

kecit ihottarīyaṃ vidhīyate naiva paridhānīyam;uttaramiti vacanāt /
tathā ācārya eva'revatāstvā ityādyupanayanena samānaṃ karotīti /

tanna;paridhāpya,parihitam'ityanupapattereva /
tathā ācāryakulānnivṛttenedaṃ snānaṃ kriyate /
tatrācāryakartṛkatvā prasaktireva //8//

7 vāsaso'nte kuṇḍale badhvā tadviśiṣṭayā darvyā pradhānahomāḥ, jayādayaśca /

Like what you read? Consider supporting this website: