Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

vasiṣṭha uvāca |
matsyādirūpiṇaṃ viṣṇuṃ brūhi sargādikāraṇam |
purāṇaṃ brahma cāgneyaṃ yathā viṣṇoḥ purā śrutam || 1 ||
[Analyze grammar]

agniruvāca |
matsyāvatāraṃ vakṣye'haṃ vasiṣṭha śrṛṇu vai hareḥ |
avatārakriyā duṣṭanaṣṭyai satpālanāya hi || 2 ||
[Analyze grammar]

āsīdatītakalpānte brāhmo naimittiko layaḥ |
samudropaplutāstatra lokā bhūrādikā mune || 3 ||
[Analyze grammar]

manurvaivasvatastepe tapo vai bhuktimuktaye |
ekadā kṛtamālāyāṃ kurvato jalatarpaṇam || 4 ||
[Analyze grammar]

tasyāñcalyudake matsyaḥ svalpa eko'bhyapadyata |
kṣeptukāmaṃ jale prāha na māṃ kṣipa narottama || 5 ||
[Analyze grammar]

grāhādibhyo bhayaṃ me'dyatacchrutvā kalaśe'kṣipat |
sa tu vṛddhaḥ punarmatsyaḥ prāha taṃ dehi me bṛhat || 6 ||
[Analyze grammar]

sthānametadvacaḥ śrutvā rājā'thodañcane'kṣipat |
tatra vṛddho'bravīd bhūpaṃ pṛthu dehi padaṃ mano || 7 ||
[Analyze grammar]

sarovare punaḥ kṣipto vavṛdhe tatpramāṇavān |
ūce dehi bṛhat sthānaprākṣipaccāmbudhau tataḥ || 8 ||
[Analyze grammar]

lakṣayojanavistīrṇaḥ kṣaṇamātreṇa so'bhavat |
matsyaṃ tamadbhutaṃ dṛṣṭvā vismitaḥ prāvravīn manuḥ || 9 ||
[Analyze grammar]

ko bhavānnanu vai viṣṇuḥ nārāyaṇa namo'stute |
māyayā mohayasi māṃ kimarthaṃ tvaṃ janārdana || 10 ||
[Analyze grammar]

manunokto'bravīnmatsyo manuṃ vai pālane ratam |
avatīrṇo bhavāyāsya jagato duṣṭanaṣṭaye || 11 ||
[Analyze grammar]

saptame divase tvavdhiḥ plāvayipyati vai jagat |
upasthitāyāṃ nāvi tvaṃ bījādīni vidhāya ca || 12 ||
[Analyze grammar]

saptarṣibhiḥ parivṛto niśāṃ brāhmīṃ cariṣyasi |
upasthitasya me śrṛṅge nibadhnīhi mahāhinā || 13 ||
[Analyze grammar]

ityuktvāntardṛdhe matsyo manuḥ kālapratīkṣakaḥ |
sthitaḥ samudra udvele nāvamāruruhe tadā || 14 ||
[Analyze grammar]

ekaśrṛṅgadharo matsyo haimo niyutayojanaḥ |
nālambabandha tacchṛṅge matsyākhyaṃ ca purāṇakam || 15 ||
[Analyze grammar]

śuśrāva matsyātpāpaghnaṃ saṃstuvan stutibhiśca tam |
brahmavedapraharttāraṃ hayagrīvañca dānavam || 16 ||
[Analyze grammar]

avadhīd vedamantnādyān pālayāmāsa keśavaḥ |
prāpte kalpe'tha bārāhe kūrmmarūpo'bhavaddhariḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 2

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: