Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 1

[English text for this chapter is available]

śriyaṃ sarasvatīṃ gaurīṃ gaṇeśaṃ skandamīśvaram |
brahmāṇaṃ vahnimindrādīn vāsudevaṃ namāmyaham || 1 ||
[Analyze grammar]

naimiṣe harimījānā ṛṣayaḥ śaunakādayaḥ |
tīrthayātrāprasaṅgena svāgataṃ sūtamabruvan || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
sūta tvaṃ pūjito'smābhiḥ sārātsāraṃ vadasva naḥ |
yena vijñānamātreṇasarvvajñatvaṃ prajāyate || 3 ||
[Analyze grammar]

sūta uvāca |
sārātsāro hi bhagavān viṣṇuḥ sargādikṛdvibhuḥ |
brahmāhamasmi taṃ jñātvā sarvvajñātvaṃ prajāyate || 4 ||
[Analyze grammar]

dve brahmaṇī veditavye śabdabrahma paraṃ ca yat |
dve vidye veditavye hi iti cātharvaṇī śrutiḥ || 5 ||
[Analyze grammar]

ahaṃ śukraśca pailādyā gatvā vadarikāśramam |
vyāsaṃ natvā pṛṣṭavantaḥ so'smān sāramathābravīt || 6 ||
[Analyze grammar]

vyāsa uvāca |
śukādyaiḥ śrṛṇu sūta tvaṃ vaśiṣṭho māṃ yathā'bravīt |
brahmasāraṃ hi pṛcchantaṃ munibhiśca parātparam || 7 ||
[Analyze grammar]

vasiṣṭha uvāca |
dvaividhyaṃ brahmā vakṣyāmi śrṛṇu vyāsākhilānugam |
yathā'gnirmāṃ purā prāha munibhirdaivataiḥ saha || 8 ||
[Analyze grammar]

purāṇaṃ paramāgneyaṃ brahmavidyākṣaraṃ param |
ṛgvedādyaparaṃ brahma sarvadevasukhāvaham || 9 ||
[Analyze grammar]

agninoktaṃ purāṇaṃ yadāgneyaṃ brahmasammitam |
bhuktimuktipradaṃ divyaṃ paṭhatāṃ śrṛṇvatāṃ nṛṇām || 11 ||
[Analyze grammar]

vasiṣṭha uvāca |
saṃsārasāgarottāranāvaṃ brahmeśvaraṃ veda |
vidyāsāraṃ yadviditvā sarvajño jāyate naraḥ || 12 ||
[Analyze grammar]

agniruvāca |
viṣṇuḥ kālāgnirudro'haṃ vidyāsāraṃ vadāmi te |
vidyāsāraṃ purāṇaṃ yatsarvaṃ sarvasya kāraṇam || 13 ||
[Analyze grammar]

sargasya pratisargasya vaṃśamanvantarasya ca |
vaṃśānucaritādeśca matsyakūrmmādirūpadhṛk || 14 ||
[Analyze grammar]

dve vidye bhagavān viṣṇuḥ parā caivāparā ca ha |
ṛgyajuḥ sāmātharvākhyā vedāṅgāni ca ṣaḍ dvija || 15 ||
[Analyze grammar]

śikṣā kalpo vyākaraṇaṃ niruktaṃ jyotiṣāṅgatiḥ |
chando'bhidhānaṃ mīmāṃsā dharmmaśāstraṃ purāṇakam || 16 ||
[Analyze grammar]

nyāyavaidyakagāndharvaṃ dhanurvedo'rthaśāstrakam |
apareyaṃ parā vidyā yayā brahmābhigamyate || 17 ||
[Analyze grammar]

yattadadṛśyayamagrāhyamagotracaraṇaṃ dhruvam |
viṣṇunoktaṃ yathā mahyaṃ devebhyo brahmaṇā purā || 18 ||
[Analyze grammar]

tathā te kathayiṣyāmi hetuṃ matsyādirūpiṇam || 19 ||
[Analyze grammar]

ityadimahāpurāṇe āgneye praśno nāma prathamodhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 1

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: