Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

agniruvāca |
vakṣye kūrmāvatārañca śrutvā pāpapraṇāśanam |
purā devāsure yuddhe daityairdevāḥ parājitāḥ || 1 ||
[Analyze grammar]

durvāsasaśca śāpena niśrīkāścābhavaṃstadā |
stutvā kṣīrābdhigaṃ viṣṇumūcuḥ pālaya cāsurāt || 2 ||
[Analyze grammar]

brahmādikān hariḥ prāha sandhiṃ kurvantu cāsuraiḥ |
kṣīrābdhimathanārthaṃ hi amṛtārthaṃ śriye'surāḥ || 3 ||
[Analyze grammar]

arayo'pi hi sandheyāḥ sati kāryārthagaurave |
yuṣmānamṛtabhājo hi kārayāmi na dānavān || 4 ||
[Analyze grammar]

manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim |
kṣīrābdhiṃ matsahāyena nirmathadhvamatandritāḥ || 5 ||
[Analyze grammar]

viṣṇūktāṃ saṃvidaṃ kṛtvā daityaiḥ kṣīrābdhimāgatāḥ |
tato mathitumārabdhāḥ yataḥ pucchantataḥ surāḥ || 6 ||
[Analyze grammar]

phaṇiniḥśvāsasantaptā hariṇāpyāyitāḥ surāḥ |
mathyamāne'rṇave so'driranādhāro hyapo'viśat || 7 ||
[Analyze grammar]

kūrmarūpaṃ samāsthāya dadhre viṣṇuśca mandaram |
kṣīrābdhermathyamānācca viṣaṃ hālāhalaṃ hyabhūt || 8 ||
[Analyze grammar]

hareṇa dhāritaṃ kaṇṭhe nīlakaṇṭhastato'bhavat |
tato'bhūdvāruṇī devī pārijātastu kaustubhaḥ || 9 ||
[Analyze grammar]

gāvaścāpsaraso divyā lakṣmīrdevī hariṅgatā |
paśyantaḥ sarvadevāstāṃ stuvantaḥ saśriyo'bhavan || 10 ||
[Analyze grammar]

tato dhanvantarirviṣṇurāyurvedapravartakaḥ |
bibhratkamaṇḍalumpūrṇamamṛtena samutthitaḥ || 11 ||
[Analyze grammar]

amṛtaṃ tatkarāddaityā surebhyo'rdhaṃ pradāya ca |
gṛhītvā jagmurjanmādyā viṣṇuḥ strīrūpadhṛktataḥ || 12 ||
[Analyze grammar]

tāṃ dṛṣṭvā rūpasampannāṃ daityāḥ procurvimohitāḥ |
bhava bhāryāmṛtaṃ gṛhya pāyayāsmān varānane || 13 ||
[Analyze grammar]

tathetyuktvā haristebhyo gṛhītvāpāyayatsurān |
candrarūpadharo rāhuḥ pibaṃścārkendunārpitaḥ || 14 ||
[Analyze grammar]

hariṇāpyariṇā cchinnaṃ sa rāhustacchiraḥ pṛthak |
kṛpayāmaratānnītaṃ varadaṃ harimabravīt || 15 ||
[Analyze grammar]

rāhurmattastu candrārkau prāpsyete grahaṇaṃ grahaḥ |
tasmin kāle ca yaddānaṃ dāsyante syāttadakṣayaṃ || 16 ||
[Analyze grammar]

tathetyāhātha taṃ viṣṇustataḥ sarvaiḥ sahāmaraiḥ |
strīrūpaṃ samparityajya hareṇoktaḥ pradarśaya || 17 ||
[Analyze grammar]

darśayāmāsa rudrāya strīrūpaṃ bhagavān hariḥ |
māyayā mohitaḥ śambhuḥ gaurīṃ tyaktvā striyaṃ gataḥ || 18 ||
[Analyze grammar]

nagna unmattarūpo'bhūtstriyaḥ keśānadhārayat |
agādvimucya keśān strī anvadhāvacca tāṅgatām || 19 ||
[Analyze grammar]

skhalitaṃ tasya vīryaṃ kau yatra yatra harasya hi |
tatra tatrābhavatkṣetraṃ liṅgānāṃ kanakasya ca || 20 ||
[Analyze grammar]

māyeyamiti tāṃ jñātvā svarūpastho'bhavaddharaḥ |
śivamāha harī rudra jitā māyā tvayā hi me || 21 ||
[Analyze grammar]

na jetumenāṃ śakto me tvadṛte'nyaḥ pumān bhuvi |
aprāpyāthāmṛtaṃ daityā devairyuddhe nipātitāḥ |
tridivasthāḥ surāścāsan yaḥ paṭhettridivaṃ vrajet || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 3

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: