Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 12 - Mārgavarga

Marga-varga

āryasatyāni catvāri prajñayā paśyate yadā |
eṣa mārgaṃ prajānāti bhavatṛṣṇā pradālanam || 1 ||
[Analyze grammar]

uddhataṃ hi rajo vātair yathā vṛṣṭena śāmyati |
evaṃ śāmyanti saṃkalpāḥ prajñayā paśyate yadā || 2 ||
[Analyze grammar]

śreṣṭhā hi prajñā loke'smin yeyaṃ nirvedagāminī |
yayā samyak prajānāti jāti maraṇasaṃkṣayam || 3 ||
[Analyze grammar]

mārgeṣv aṣṭāṅgikaḥ śreṣṭhaś catvāry āryāṇi satyataḥ |
śreṣṭho virāgo dharmāṇāṃ cakṣuṣmān dvipadeṣu ca || 4 ||
[Analyze grammar]

anityān sarvasaṃskārān prajñayā paśyate yadā |
atha nirvidyate duhkhād eṣa mārgo viśuddhaye || 5 ||
[Analyze grammar]

duhkhaṃ hi sarvasaṃskārān prajñayā paśyate yadā |
atha nirvidyate duhkhād eṣa mārgo viśuddhaye || 6 ||
[Analyze grammar]

śunyataḥ sarvasaṃskārān prajñayā paśyate yadā |
atha nirvidyate duhkhād eṣa mārgo viśuddhaye || 7 ||
[Analyze grammar]

sarvadharmā anātmānaḥ prajñayā paśyate yadā |
atha nirvidyate duhkhād eṣa mārgo viśuddhaye || 8 ||
[Analyze grammar]

ākhyāto vo mayā mārgas tv ajñāyai śalyakṛntanaḥ |
yuṣmābhir eva karaṇīyaṃ ākhyātāras tathā gatāḥ || 9 ||
[Analyze grammar]

deśito vo mayā mārgas tṛṣṇā śalyanikṛntanaḥ |
yuṣmābhir eva karaṇīyaṃ deṣṭāro hi tathā gatāḥ || 10 ||
[Analyze grammar]

eṣo hi mārgo nāsty anyo darśanasya viśuddhaye |
pratipannakāḥ prahāsyanti dhyāyino mārabandhanam || 11 ||
[Analyze grammar]

eṣo'ñjaso hy eṣa ca vai parākrame tv ekāyano haṃsapatho yathā hrade |
yam adhyagāt śākyamuniḥ samāhitas tam eva cākhyāti gaṇeṣv abhīkṣṇaśaḥ || 12 ||
[Analyze grammar]

ekāyanaṃ jāti jarāntadarśī mārgaṃ vadaty eṣa hitānukampī |
etena mārgeṇa hi tīrṇavantas tariṣyate ye prataranti caugham || 13 ||
[Analyze grammar]

atyantaniṣṭhāya damāya śuddhaye saṃsārajātīmaraṇakṣayāya |
anekadhātu pratiṣaṃvidhāya mārgo hy ayaṃ lokavidā prakāśitaḥ || 14 ||
[Analyze grammar]

gaṅgā gataṃ yadvad apetadoṣaṃ saṃsyandate vāri tu sāgareṇa |
tathaiva mārgaḥ sugatapradeśitaḥ saṃsyandateyaṃ hy amṛtasya prāptaye || 15 ||
[Analyze grammar]

yo dharmacakraṃ hy ananuśrutaṃ purā prāvartayat sarvabhūtānukampī |
taṃ tādṛśaṃ devanarāgrasattvaṃ nityaṃ namasyeta bhavasya pāragam || 16 ||
[Analyze grammar]

sadā vitarkān kuśalān vitarkayet sadā punaś cākuśalān vivarjayet |
tato vitarkāṃś ca vicāritāni ca prahāsyate vṛṣṭir ivoddhataṃ rajaḥ || 17 ||
[Analyze grammar]

śubhaṃ samādhiṃ manasā nibandhayed vivekajaṃ bhāvayitvāpramāṇam |
pradālayitvā tribhir ālayāṃs trīn jahāti bandhān nipakaḥ pratismṛtaḥ || 18 ||
[Analyze grammar]

prajñāyudho dhyānabalopapetaḥ samāhito dhyānarataḥ smṛtātmā |
lokasya buddhvā hy udayavyayaṃ ca vimucyate vedakaḥ sarvato'sau || 19 ||
[Analyze grammar]

sukhaṃ sukhārthī labhate samācaran kīrtiṃ samāpnoti yaśaś ca sarvataḥ |
ya āryam aṣṭāṅgikaṃ āñjasaṃ śivaṃ bhāvayati mārgaṃ hy amṛtasya prāptaye || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mārgavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: