The Mahavastu (great story)

by J. J. Jones | 1949 | 502,133 words | ISBN-10: 086013041X

This page describes eighth bhumi which is Chapter XV of the English translation of the Mahavastu (“great story”), dating to the 2nd-century BC. This work belongs to the Mahasanghika school of early Buddhism and contains narrative stories of the Buddha’s former lives, such as Apadanas, Jatakas and more..

Chapter XV - The eighth Bhūmi

When this had been said, the venerable Mahā-Kāśyapa asked the venerable Mahā-Kātyāyana, “O son of the Conqueror, what were the names of the Buddhas under whom the Exalted One, the Buddha Śākyamuni, acquired merit while he was advancing from the first to the seventh bhūmi?

The venerable Mahā-Kātyāyana replied, “Hear, my pious friend, the names of the powerful and renowned Buddhas, under whom this Exalted One of the Śākyan royal family acquired the root of virtue.[1] First there was Satyadharmavipulakīrti,[2] then Sukīrti, Lokābharaṇa, Vidyutprabha, Indratejas, Brahmakīrti, Vasundhara, Supārśva, Anupavadya, Sujyeṣṭha, Sṛṣṭarūpa, Praśastaguṇarāśi, Meghasvara, Hemavarṇa, Sundaravarṇa, Mṛgarājaghoṣa, Āśukārin, Dhṛtarāṣṭragati, Lokābhilāṣita, Jitaśatru, Supūjita, Yaśarāśi, Amitatejas, Sūryagupta, Candrabhānu, Niścitārtha, Kusumagupta, Padmābha, Prabhaṃkara, Dīptatejas, Satvarājan, (137) Gajadeva, Kuñjaragati, Sughoṣa, Samabuddhi, Hemavarṇalambadāma, Kusumadāma, Ratnadāma, Alaṃkṛta, Vimukta, Ṛṣabhagāmin, Ṛṣabha, Devasiddhayātra, Supātra, Sarvabandha, Ratnamakuṭa, Citramakuṭa, Sumakuṭa, Varamakuṭa, Calamakuṭa, Vimalamakuṭa, Lokaṃdhara, Vipulojas, Aparibhinna, Puṇḍarīkanetra, Sarvasaha, Brahmagupta, Subrahma, Amaradeva, Arimardana, Candrapadma, Candrābha, Candratejas, Susoma, Samudrabuddhi, Ratanaśṛṅga, Sucandradṛṣṭi, Hemakroḍa, Abhinnarāṣṭra, Avikṣiptāṃśa, Puraṃdara, Puṇyadatta, Haladhara, Ṛṣabhanetra, Varabāhu, Yaśodatta, Kamalākṣa, Dṛṣṭaśakti Naraṃpravāha, Pranaṣṭadukkha, Samadṛṣṭi, Dṛdhadeva, Yaśaketu, Citracchada, Cārucchada, Lokaparitrātar, Dukkhamukta, Rāṣṭradeva, Rudradeva, Bhadragupta, Udāgata, Askhalitapravarāgra, Dhanunāśa, Dharmagupta, Devagupta, Śucigātra, and Praheti.[3] These form the first hundred[4] of the host of Āryans.

“Then there were the Buddhas Dharmadhātu, Guṇaketu, Jñānaketu, Satyaketu, Puṣpaketu, Vajrasaṃghāta, Dṛḍhahanu, Dṛḍhasandhi, Atyuccagāmin, Vigataśatru, Citramāla, Urdhvasadhni, Guṇagupta, Ṛṣigupta, Pralambabāhu, Ṛṣideva, Sunetra, Sāgaradharapuruṣa, Sulocana, Ajitacakra, Unnata, Ajitapuṣyala, Purāṣa, Maṅgalya, Subhuja,[5] Siṃhatejas, Tṛptavasantagandha, Avadyaparamabuddhi, Nakṣatrarāja, Bahurāṣṭra, Āryākṣa, Sugupti, Prakāśavarṇa, Samṛddharāṣṭra, Kīrtanīya, Dṛḍhaśakti, Harṣadatta, Yaśadatta, Nāgabāhu, Vigatareṇu, Śāntareṇu, Dānapraguru, Udattavarṇa, (138) Balabāhu, Amitaujas, Dhṛtarāṣṭra, Devalokābhilāṣita, Pratyagrarūpa, Devarājagupta, Dāmodara, Dharmarāja, Caturasravadana, Yojanābha, Padmoṣṇīṣa, Sphutavikrama, Rājahaṃsagāmin, Svalakṣanamaṇḍita, Śiticūḍa, Maṇimakuṭa, Praśastavarṇa, Devābharaṇa, Kalpaduṣyagupta, Sādhurūpa, Akṣatabuddhi, Lokapadma, Gambhīrabuddhi, Śakrabhānu, Indradhvaja, Dānavakula, Manuṣyadeva, Manuṣyadatta, Somacchatra, Ādityadatta, Yāmagupta, Nakṣatragupta, Sumitrarūpa, Satyabhānu, Puṣyagupta, Vṛhaspatigupta, Gagaṇagāmin, Śubhanātha, Suvarṇa, Kanakākṣa, Prasannabuddhi, Avipranaṣṭarāṣṭra, Udagragāmin, Śubhadanta, Suvimaladanta, Suvadana, Kulanandana, Janakṣatriya, Lokakṣatriya, Anantagupta, Dharmagupta, Sūkṣmavastra. These form the second hundred of Āryans.

“Then there were the Buddhas Pratyāsannabuddhi, Satvasaha, Manuṣyanāga, Upasena, Suvarṇacārin, Prabhūtavarṇa, Subhikṣākānta, Bhikṣudeva, Prabuddhaśīla, Nahīnagarbha, Anālambha, Ratanamudra, Hārabhūṣita, Prasiddhavedana, Sugandhivastra, Suvijṛmbhita, Amitalocana, Udāttakīrti, Sāgararāja, Mṛgadeva, Kusumahestha, Ratnaśṛṅga, Citravarṇa, Padmarajavarṇa, Samantagandha, Udāragupta, Praśāntaroga, Pradakṣinārtha, Saṃkṣiptabuddhi, Anantacchatra, Yojanasahasradarśin, Utpalapadmanetra, Atipuruṣa, Anivartikabala, Svaguṇaśākha, Saṃcitora, Mahārāja, Cārucaraṇa, Prasiddharaṅga, Trimaṅgala, (139) Suvarṇasena, Vartitārtha, Asaṃkīrṇa, Devagarbha, Suprītyarati, Vimānarājan, Parimaṇḍanārtha, Devasatva, Vipulatarāṃśa, Salīlagajagāmin, Virūḍhabhūmi.

Here ends the eighth bhūmi of the Mahāvastu-Avadāna.

Footnotes and references:

[1]:

As will be seen the list is not confined to the Buddhas of the first seven bhūmis, but goes on to enumerate those of the eighth and ninth.

[2]:

Most of these names seem to occur only here.

[3]:

Possibly, as Senart suggests, the MS. reading prabhemi should, instead, be resolved into something like tatra bhūmau, i.e. “in this bhūmi.”

[4]:

I.e. as a round number. The first and second hundred in each half of this enumeration of 500 Buddhas end with a summing up in this phrase. The remaining fifty, approximately, in each half are not so summed up.

[5]:

Text mubhuja (sic.),

Like what you read? Consider supporting this website: