Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 297 - Maskarī Gośāliputra' theory

17. so'haṃ yena maskarī gośāliputraḥ tenopasaṃkrāntaḥ; upasaṃkramya maskariṇaṃ gośāliputramevaṃ vadāmi: ime bhadanta maskarin pṛthaglokeśilpasthānakarmasthānikāḥ; tadyathā mālākārāḥ naḍakārāḥ naiṣadyikāḥ yāvasikāḥ sūtāḥ hastyārohāḥ aśvārohāḥ rathikāḥ tsarukāḥ dhanurgrahāḥ sevāḥ ceṭāḥ piṇḍabhujaḥ ugrāḥ śūrāḥ praskandinaḥ mahānagnāḥ rājaputrāḥ ārādhakāḥ kalpakāḥ snapakāḥ; te svakasvakaiḥ śilpasthānakarmasthānaiḥ kṛtyāni kurvanti, dānāni dadati, puṇyāni kurvanti, bhṛtyān bibhrati; paṃcabhiśca kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti; labhyamevaṃrūpāṇāṃ sāndṛṣṭikaṃ śrāmaṇyaphalaṃ prajñaptum
18. sa evamāha: ahamasmi mahārāja evaṃdṛṣṭirevaṃvādī; nāsti hetuḥ nāsti pratyayaḥ; satvā saṃkliṣyante? ahetvapratyayaṃ satvāḥ saṃkliṣyante; nāsti hetuḥ nāsti pratyayaḥ satvāḥ viśudhyante (i 222) ahetvapratyayaṃ satvā viśudhyante; nāsti heturnāsti pratyayaḥ; satvānāmajñānādarśane bhavataḥ ahetvapratyayaṃ satvānāmajñānādarśane bhavataḥ; nāsti heturnāsti pratyayaḥ; satvānāṃ jñānādarśane bhavataḥ? ahetvapratyayaṃ satvānāṃ jñānādarśane bhavataḥ; nāsti balaṃ nāsti vīryaṃ nāsti balavīryaṃ nāsti puruṣakāraḥ nāsti parākramāḥ nāsti puruṣakāraparākramaḥ; nāstyātmakāraḥ na parakāraḥ anātmakāraparakārāḥ sarve bhūtāḥ asthāmā abalā avaśā avīryā aparākramāḥ niyatasaṃgatibhāvapariṇatāḥ sukhaduḥkhaṃ pratisaṃvedayante yaduta ṣaṭsvabhijātiṣu
19. tadyathā puruṣaḥ āmrāṇi pṛṣṭaḥ lakucāni vyākuryāt, lakucāni pṛṣṭaḥ āmrāṇi vyākuryādevameva maskarī gośāliputraḥ mayā sāndṛṣṭikaṃ śrāmaṇyaphalaṃ pṛṣṭaḥ ahetutāmeva vyākārṣīt; tasya mama etadabhavat; kathamidānīṃ mādṛśo vijñapuruṣaḥ sādhurūpasaṃmataṃ viṣayanivāsinaṃ śramaṇaṃ brāhmaṇaṃ saṃmukhamavasādayediti; so'haṃ maskariṇo gośāliputrasya bhāṣitaṃ nābhinandāmi na pratikrośāmi; anabhinandya apratikrośya utthāya āsanātprakrāntaḥ

Like what you read? Consider supporting this website: