Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 289 - The story of a ṛṣi living in the country

bhūtapūrvaṃ bhikṣavaḥ anyatamasminnāśramapade mūlapuṣpaphalasalilasaṃpanne nānāvṛkṣopaśobhite anekapakṣigaṇaniṣevite ṛṣiḥ prativasati paṃcānāmṛṣiśatānāṃ pramukhaḥ; yāvadanyaḥ ṛṣiḥ janapadacārikāṃ caran tadāśramapadamanuprāptaḥ; sa tena ṛṣiṇā na samyakpratimānitaḥ; tena saṃjātāmarṣeṇa tasya parṣadbhidyate: ayaṃ pāpecchaḥ ṛṣirna kiṃcidapi jānīte; kimarthamasya sakāśe tiṣṭhatha? āgacchata; mayā sārdhaṃ gacchata; ahaṃ yuṣmān paṃcasvabhijñāsu pratiṣṭhāpayāmi iti; tena bhidyamānāste tasya ṛṣeravavādena avatiṣṭhante; tena ṛṣiṇā saṃlakṣitam: anena pāpakāriṇā mamaite ṛṣayo bhinnāḥ iti; sa tamupasāntvayitumārabdhaḥ: āyuṣman parṣadbhedaṃ kuru; naiṣa ṛṣidharmaḥ iti; tathāpyasau bhinattyeva, nāvatiṣṭhate iti sa ṛṣirdurmanāḥ upāyasaṃvidhānena avasthitaḥ; asati buddhānāmutpāde pratyekabuddhā loka (i 211) utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktāḥ ekadakṣiṇīyā lokasya; atha anyatamaḥ pratyekabuddho janapadacārikāṃ caran tasya ṛṣerāśramapadamanuprāptaḥ; tenāsau dṛṣṭaḥ kāyaprāsādikaḥ śānteryāpathaśca; sa taṃ dṛṣṭvā abhiprasannaḥ; tena tasmai kārān kṛtvā mithyāpraṇidhānaṃ kṛtaṃ: yanmamānena pāparṣiṇā parṣadbhedaḥ kṛtaḥ ahamasya sarvajñeyavaśiprāptasyāpi parṣadbhedaṃ kuryāmiti
kiṃ manyadhve bhikṣavo yo'sau jānapadaḥ ṛṣiḥ yena tasya ṛṣeḥ parṣadbhinnā ahameva saḥ tena kālena tena samayena; yo'sau naivāsikaḥ ṛṣiḥ devadattaḥ saḥ tena kālena tena samayena; yanmayā asya parṣadbhinnā tasya karmaṇo vipākena anena mithyāpraṇidhānaṃ kṛtvā saṃgho mama bhinnaḥ; iti hi bhikṣavaḥ ekāntakṛṣṇānāṃ pūrvavadityevaṃ vo bhikṣavaḥ śikṣitavyam
bhikṣavaḥ saṃśayajātāḥ (a 501 ) sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhadanta devadattena sabāhyānabhyantarīkṛtya abhyantarāṃśca bāhyīkṛtya parṣadhāritā iti; bhagavānāha: na bhikṣava etarhi, yathā atīte'pyadhvanyanena sabāhyānabhyantarīkṛtya abhyantarāṃśca bāhyīkṛtya parṣadhāritā; tacchrūyatām

Like what you read? Consider supporting this website: