Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 288 - Many misled monks are led back to the Buddha and readmitted into the order

āyuṣmantau śāriputramahāmaudgalyāyanau saṃprasthitau; bhikṣavaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhāḥ; kokālikena devadattaḥ utthāpyate: utthiṣṭhottiṣṭha; mahāśrāvakaiste parṣadapahriyate iti; athāyuṣmataḥ śāriputrasya etadabhavad: yadi devadattasa apaśyataḥ parṣadaṃ neṣyāmi sthānametadvidyate yaduṣṇaṃ rudhiraṃ chardayitvā kālaṃ kariṣyati; paśyata eva netavyā iti; tau mandagatipracāratayā saṃghasametau gacchataḥ; devadatto'pi tīvreṇa paryavasthānena akṣiṇī saṃparimārjan pradhāvitaḥ; āyuṣmatā śāriputreṇa atiparamabhīṣaṇapātālaprakhyā (a 500 ) gartā nirmitā; devadattaḥ kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattaiḥ sārdhaṃ samantatastāṃ gartāṃ paribhramitumārabdhaḥ; na śaknotyuttartuṃ; sa saṃlakṣayati: (i 209) na ca parṣadamārāgayiṣyāmi; atha ca punaranayena vyasanamāpatsyāmi; iti viditvā pratinivṛttaḥ; āyuṣmantāvapi śāriputramaudgalyāyanau bhikṣusaṃghamādāya yena bhagavāṃstenopasaṃkrāntau; atha te bhikṣavaḥ ālekhajātāḥ madgubhūtāḥ srastaskandhā adhomukhā bhagavatsakāśamupasaṃkrāmanti: kathaṃ vayaṃ bhagavantamaprameyaguṇasamanvāgatamapahāya pāpecchaṃ devadattaṃ saṃsṛtāḥ iti; atha bhagavān teṣāṃ bhikṣūṇāṃ cetasā cittamājñāya bhikṣūnāmantrayate sma: svāgataṃ vo bhikṣavaḥ supravrajitaṃ; sulabdho vo manuṣyapratilambhaḥ; kadācitkarhicidāryāyatane pratyājātiḥ indriyairavikalatā ajaḍatā aneḍamūkatā ahastasaṃvācikatā pratibalatā subhāṣitadurbhāṣitānāṃ dharmāṇāmarthamājñātuṃ; kadācitkarhicittathāgatā arhantaḥ samyaksaṃbuddhā loka utpadyante; kadācitkarhicittathāgatapraveditasya dharmavinayasya loke dharmadeśanā prajñāyate; tadidaṃ bhikṣavaḥ sudurlabhaṃ sudurlabhaṃ yaduta āryāyatane pratyājātiḥ, indriyairavikalatā ajaḍatā aneḍamūkatā ahastasaṃvācikatā pratibalatā subhāṣitadurbhāṣitānāṃ dharmāṇāmarthamājñātuṃ; ahaṃ caitarhi śāstā loka utpannaḥ tathāgato'rhan samyaksaṃbuddhaḥ vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān; dharmaśca deśyate aupaśamikaḥ pārinirvāṇikaḥ saṃbodhigāmī saugatapratisaṃveditaḥ yaduta asmin sati idaṃ bhavati; asyotpādādidamutpadyate;
yaduta avidyāpratyāyāḥ saṃskārāḥ; saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyaymupādānamupādānapratyayo bhavaḥ bhavapratyayā jātiḥ jātipratyayāḥ jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti; evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati; yaduta asminnasati na bhavati; asya nirodhādidaṃ nirudhyate; yaduta avidyānirodhātsaṃskāranirodhaḥ saṃskāranirodhādvijñānanirodho vijñānanirodhānnāmarūpanirodho nāmarūpanirodhātṣaḍāyatananirodhaḥ ṣaḍāyatananirodhātsparśanirodhaḥ sparśanirodhādvedanānirodhaḥ vedanānirodhāt(i 210) tṛṣṇānirodhaḥ tṛṣṇānirodhādupādānanirodhaḥ upādānanirodhādbhavanirodho bhavanirodhājjātinirodhaḥ jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati; tasmāttarhi (a 501 ) bhikṣavaḥ ātmārthaṃ samanupaśyadbhiḥ parārthaṃ cobhayārthaṃ ca idaṃ pratisaṃśikṣitavyaṃ: kaccinnaḥ pravrajya amoghā bhaviṣyanti kriyāḥ saphalāḥ sukhodayāḥ sukhavipākāḥ; yeṣāṃ ca paribhokṣyāmahe cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān teṣāṃ te kārāḥ kṛtāḥ atyarthaṃ mahāphalā bhaviṣyanti mahānuśaṃsāḥ mahādyutayaḥ mahāvistārāḥ ityevaṃ vo bhikṣavaḥ śikṣitavyam
yadā te bhikṣavo bhagavatā svāgatavādena supravrajitavādena samudācaritāḥ tadā teṣāṃ yattadabhūnmadgutvaṃ kaukṛtyamālekhaḥ vilekhaḥ vipratisāraḥ tatsarveṇa sarvaṃ prativigataṃ; tato'nye bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kiṃ bhadanta bhagavatā karma kṛtaṃ yasya karmaṇo vipākena bhagavataḥ śrāvakasaṃgho bhinnaḥ iti; bhagavānāha: tathāgatenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni pūrvavadyāvatphalanti khalu dehinām

Like what you read? Consider supporting this website: