Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 183 - Story of the beggar (concerning a previous birth of King Bhadrika)

bhūtapūrvaṃ bhikṣavaḥ anyatamaḥ koṭṭamallakaḥ janapadādvārāṇasīmāgataḥ; sa tannivāsibhiḥ koṭṭamallakaiḥ īrṣyā<svabhāvaiḥ> (i 45) pratyākhacapeṭāprahārādibhiḥ pratāḍitaṃ kṛtvā niṣkāsitaḥ; sa bahirvārāṇasyāṃ rājakīya udyāne'vasthitaḥ; yāvadrājā brahmadattaḥ samprāpte vasantakālasamaye saṃpuṣpiteṣu pādapeṣu haṃsakrauñcamayūraśukaśārikākokilajīvañjīvakonnādite vanaṣaṇḍe (a 441 )'ntaḥpurasahīyaḥ udyānabhūmiṃ nirgataḥ; sa tatrāntaḥpureṇa sārdhamudyāne sukhamanubhūya middhamavakrāntaḥ; puṣpaphalalolupo mātṛgrāmaḥ puṣpaphalāni samanveṣamāṇaḥ paribhramitumārabdhaḥ; yāvadrājā brahmadattaḥ nidrālasyaṃ prativinodya laghu laghveva vārāṇasīṃ praviṣṭaḥ; antaḥpurajano'pi tvaritatvaritaṃ saṃprasthitaḥ; yāvadanyatamā strī saṃbhrāntā muktāhāraṃ chorayitvā prakrāntā; yāvadasau koṭṭamallakastasminnudyāne paribhramitumārabdhaḥ; tenāsau muktāhāro dṛṣṭaḥ; sa saṃlakṣayati: kiṃ mamānena prayojanaṃ; sthānametadvidyate yadarthāyānarthaṃ prāpayāmi iti; tenāsau latāyāṃ baddhvā udyāne'vasthitaḥ; yasya santako bhaviṣyati sa grahīṣyati iti; yāvadantaḥpurikābhiḥ rājā vijñaptaḥ; deva amukayā udyāne muktāhāro vismṛtaḥ iti; rājñāmātyānāmājñā dattā: bhavanta udyāne uktāhāro vismṛtaḥ, samanveṣata iti; te udyānaṃ gatvā samanveṣayitumārabdhāḥ; yāvatpaśyati latāyāmupanibaddhaṃ; te saṃlakṣayanti: vicārayāmastāvatkenaiṣa baddha iti; te udyānaṃ paribhramitumārabdhāḥ; yāvatpaśyanti koṭṭamallakaṃ; sa tairuktaḥ: bhoḥ puruṣa kenaiṣa muktāhāro latāyāṃ baddhvāvasthāpitaḥ; tena yathāvṛttaṃ teṣāṃ samākhyātam; amātyai rajño muktāhāro dattaḥ; yathāvṛttamārocitaṃ; rājā kathayati bhavantastaṃ koṭṭamallakaṃ śabdāpayata; paśyāmi iti; taiḥ śabditaḥ; rājñā pṛṣṭaḥ bhoḥ puruṣa kasmāttvayā muktāhāro latāyāṃ baddhvāvasthapitaḥ, na svīkṛtaḥ iti; sa kathayati: deva nāhamasya bhāgī devasyaivārhati iti; rājā abhiprasannaḥ kathayati: bhoḥ puruṣa varārhastvaṃ; vada kaṃ te varamanuprayacchāmi iti; sa kathayati: yadi devaḥ parituṣṭaḥ koṭṭamallakān bhojayitvā teṣāṃ pratyekamekaikaṃ vastrayugenācchādya mām (i 46) adhipatiṃ sthāpayatu iti; rājñāmātyānāmājñā dattā: bhavanto yuṣmābhiḥ koṭṭamallakān bhojayitvā pratyekamekaikaṃ vastrayugenācchādya etaṃ puruṣaṃ teṣāmadhipatiṃ sthāpayata; taiḥ vārāṇasyāṃ ghaṇṭāvaghoṣaṇaṃ kāritaṃ: devasamājñāpayati yāvantaḥ koṭṭamallakāḥ vārāṇasyāṃ sarvairamuṣminnudyāne saṃnipatitavyam; ahaṃ koṭṭamallakān bhojayāmi ekaikaṃ vastrayugenācchādayāmi iti; te sarve saṃnipatitāḥ āmatyaiḥ praṇītenāhāreṇa saṃtarpitāḥ; pratyekaṃ vastrayugenācchāditāḥ; uktāśca: deva samājñāpayati, adyāgreṇa yuṣmākameṣa koṭṭamallako rājā; yuṣmābhirasyājñā kartavyā iti; te praṇītenāhāreṇa saṃtarpitāḥ vastrayugenācchāditāḥ prītamanasaḥ kathayanti
yathā devaḥ samājñāpayati iti; so koṭṭamallako'dhipatiḥ saṃvṛttaḥ; prakṛtyaiva koṭṭamallakāḥ kṣutpipāsābhibhūtāḥ vīthyāmannapānamācchindanti; te rājñā satkṛtā iti bhūyasyā mātrayā ācchettumārabdhāḥ; pattanopajīvi janakāyaḥ kṣubdhaḥ; rājño niveditaṃ; rājā kathayati (a 442 ) apramattairbhavadbhirārakṣā kartavyā, na tu te tāḍayitavyāḥ iti; yāvadanyatamaḥ puruṣaḥ pūpakānādāya vīthīmadhyena gacchati; tena koṭṭamallakādhipatinā tasya sakāśātpūpikā ācchinnāḥ; sa tānādāya pratiguptaṃ pradeśaṃ gataḥ; koṭṭamallakairanubaddhaḥ; sa tairupadrūyamāno nadīṃ vārakāmuttīrya anyatamasmin vṛkṣamūle'vasthitaḥ; asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya; yāvadanyatamaḥ pratyekabuddho daivāttaṃ pradeśamāgataḥ; tenāsau dṛṣṭaḥ kāyaprāsādikaḥ śānteryāpathaśca; sa saṃlakṣayati: nūnaṃ mayā evaṃvidhe sadbhūtadakṣiṇīye kārā na kṛtā yenāhaṃ mānuṣyamāsādya koṭṭamallako jātaḥ; yadyayaṃ mahātmā mamāntikātpūpān pratigṛhṇīyādahamasmai dadyāmiti; tatastena pratyekabuddhena tasya cetasā cittamājñāya parānugrahakāraṇātpātramupanāmitaṃ; tena tasmai satkṛtya pūpikā dattāḥ; kāyikī teṣāṃ mahātmanāṃ dharmadeśanā na vācikī; sa upari vihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ; astyāśu pṛthagjanasya riddhirāvarjanakarī; sa mūlanikṛnta iva (i 47) drumaḥ pratyekabuddhasya pādayornipatya praṇidhānaṃ kartumārabdhaḥ: yanmayaivaṃvidhe sadbhūtadakṣiṇīye kārāḥ kṛtāḥ, anenāhaṃ kuśalamūlena pradhānapuruṣāṇāṃ rājā syām*; prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyameva na virāgayeyamiti; tataḥ te koṭṭamallakāḥ saṃprāptāḥ kathayanti: asmākamapi pūpikāṃ prayaccha iti; sa kathayati: ayaṃ mahātmā riṣiḥ; asmai mayā pratipaditā iti; te kathayanti: pratipādya kiṃ tvayā praṇidhānaṃ kṛtamiti; sa kathayati: pradhānapuruṣāṇāṃ rājā syāmiti; te kathayanti: vayameva te pradhānapuruṣāḥ syāma yeṣāṃ tvaṃ rājā bhaviṣyasi iti; sa kathayati: śobhanamevaṃ bhavatu; kiṃ tvasya riṣeḥ pādayornipatya praṇidhānaṃ kuruta iti; taistasya pratyekabuddhasya pādayornipatya praṇidhānaṃ kṛtaṃ vayaṃ te pradhānapuruṣāḥ syāma yeṣāmayaṃ rājā bhaviṣyati iti.
kiṃ manyadhve bhikṣavaḥ? yo'sau koṭṭamallakādhipatireṣa eva sa bhadrikaḥ śākyarājaḥ iti tena kālena tena samayena; ye te koṭṭamallakā etānyeva tāni pañcaśākyaśatāni; bhadrikeṇa koṭṭamallakabhūtena pratyekabuddhe praṇidhānaṃ kṛtaṃ; tasya karmaṇo vipākena eṣāṃ pañcānāṃ śākyaśatānāṃ rājā saṃvṛttaḥ; iti hi bhikṣavaḥ ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ pūrvavadyāvadevaṃ vo bhikṣavaḥ śikṣitavyam.

Like what you read? Consider supporting this website: