Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 103 - The story of the king Kṛki

bhūtapūrvaṃ bhikṣava atīte'dhvani aranābhī nāma śāstā loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamayasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān; sa sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ; tasya mahājanakāyena śarīre śarīrapūjāṃ kṛtvā viviktāvakāśe pṛthivīpradeśe mahān stūpaḥ pratiṣṭhāpitaḥ; tena khalu samayena kṛkirnāma rājā cakravartī aṣṭādaśabhirbhaṭabalāgrakoṭibhirupari vihāyasā anusaṃyān tasya stūpasya samīpamanuprāptaḥ; buddhābhiprasannābhirdevatābhistasya cakraratnaṃ vidhāritam; kṛkī rājā saṃlakṣayati: yathaitaccakraratnamavasthitaṃ, māhaiva me puṇyaparikṣayaḥ syāditi; tasya devatābhirārocitam: mahārāja na te puṇyaparikṣayaḥ; kintvaranābheḥ samyaksaṃbuddhasya etasmin pradeśe stūpam; tenedaṃ cakraratnamavasthitam; na tasyopariṣṭādgacchatīti; tataḥ kṛkī rājā aṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ sahāvatīrṇo yāvatpaśyati stūpamasaṃmṛṣṭam; tena saparivāreṇa saṃmṛjya gandhairmālyairdhūpaiścūrṇairvādyaiḥ pūjāṃ kṛtvā pādayornipatya saparivāreṇa praṇidhānaṃ kṛtam: yanmayā evaṃvidhe sadbhūtadakṣinīye kārāḥ kṛtāḥ, anenāhaṃ kuśalamūlena evaṃvidhānāṃ guṇānāṃ lābhī syām; evaṃvidhameva śāstāramārāgayeyam, virāgayeyamiti; kiṃ manyadhve bhikṣavo yo'sau tena kālena, tena (a 409 ) samayena kṛkirnāma rājābhūccakravartī saparivāra eṣa evāsau rājā bimbisāraḥ tena kālena tena samayena; yadanena aranābhessamyaksaṃbuddhasya (162) stūpe saparivāreṇa pūjā kṛtā, tasya karmaṇo vipākena anekāni kalpakoṭīniyutaśatasahasrāṇi divyamānuṣaṃ ca prativiśiṣṭaṃ sukhamanubhūtam; yatpraṇidhānaṃ kṛtamevaṃvidhānāṃ guṇānāṃ lābhī syāmiti; tena mamāntike saparivāreṇa satyadarśanaṃ kṛtam; yatpraṇidhānaṃ kṛtamevaṃvidhameva śāstāramārāgayeyam, virāgayeyamiti; ahamasmi bhikṣavo aranābhinā samyaksaṃbuddhena samasamaṃ samajavaḥ, samabalaḥ, samadhuraḥ, samasāmānyaprāptaḥ, śāstā ārāgito na virāgitaḥ; iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāmekāntaśuklo, vyatimiśrāṇāṃ ca vyatimiśraḥ; tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ; ityevaṃ vo bhikṣavaḥ śikṣitavyaṃ
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśāyacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kiṃ bhadanta āyuṣmatā urubilvākāśyapena karma kṛtaṃ, yena pañcabhiḥ prātihāryaśatairvinītaḥ; nadīgayākāśyapau tu alpakṛcchreṇa vinītāviti; bhagavānāha: ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pūrvavadyāvatphalanti khalu dehināṃ

Like what you read? Consider supporting this website: