Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 104 - The story of the three sons of a Gṛhapati

bhūtapūrvaṃ bhikṣavaḥ asminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prayājāṃ kāśyapo nāma śāstā loka udapādi tathāgato'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān; sa vārāṇasīnagarīmupaniśritya viharati ṛṣivadane mṛgadāve; sa sakalaṃ buddhakāryaṃ kṛtvā indhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ; tasya kṛkinā rājñā sarvagandhakāṣṭhaiścitāṃ citvā śarīraṃ dhyāpitam; citā kṣīreṇa nirvāpitā; tānyasthīni catūratnamaye kumbhe prakṣipya viviktāvakāśe pṛthivīpradeśe śārīraḥ stūpaḥ pratiṣṭhāpitaḥ, yojanamucchrāyeṇa ardhayojanaṃ vistāreṇa; tena khalu samayena vārāṇasyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī; tena sadṛśātkulātkalatramānītam; sa (163) tayā sārdhāṃ krīḍati ramate paricārayati; tasya krīḍato ramamāṇasya paricārayataḥ kramaśaḥ trayaḥ putrā jātāḥ; yāvadasau gṛhapatirglānyaṃ patitaḥ; sa upasthīyate mūlagandhapatrapuṣpaphalabhaiṣajyaiḥ; na cāsau vyādhirupaśamaṃ gacchati; sa kāladharmaṇā saṃyuktaḥ; tatastaiḥ putrairnīlapītalohitāvadātairvastraiḥ (a 409 ) śibikāmalaṅkṛtya śmaśānaṃ nītvā dhyāpitaḥ; śokavinodanaṃ kṛtvā pituśca pitṛkāryāṇi dravyavibhāgasañjalpaṃ kartumārabdhāḥ; jyeṣṭho bhrātā kathayati: dravyaṃ vibhajāma iti; tau kanīyāṃsau bhrātarau necchataḥ; sa nirbandhaṃ kartumārabdhaḥ; tau kathayataḥ: yadyevaṃ pāralaukikaṃ pathyadanaṃ gṛhṇīmaḥ; paścādvibhāgaṃ kariṣyāma iti; sa kathayati: kiṃ kurmaḥ? tau kathayataḥ: kāśyapasya samyaksaṃbuddhasya pūjāmiti; sa duḥśraddadhānaḥ; tena kṛcchreṇa pratijñātam; tataste kāśyapasya samyaksaṃbuddhaysa pūjāṃ kṛtvā praṇidhānaṃ kartumārabdhāḥ; dvābhyāmevaṃ praṇidhānaṃ kṛtam: anena kuśalamūlena yo'sau bhagavatā kāśyapena samyaksaṃbuddhena uttaro nāma māṇavo vyākṛtaḥ bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato'rhan samyaksaṃbuddha iti, tasyāvāṃ śāsane pravrajeva viśesaṃ cādhigacchāva iti; tayoḥ praṇidhānaṃ śrutvā sa jyeṣṭho bhrātā pādayornipatya praṇidhānaṃ kartumārabdhaḥ; ahaṃ khatuṃko duḥśraddadhānaśca; anena kuślamūlena mamāpyasau śākyamuniḥ pañcabhiḥ prātihāryaśataiḥ vinīyāt, pravrājayet; prarajitaśca viśeṣamadhigaccheyamiti; kiṃ manyadhve bhikṣavaḥ yo'sau jyeṣṭho bhrātā khaṭuṃkaḥ duḥśraddadhānaḥ eṣa evāsau urubilvākāśyapaḥ; yau tau kanīyāṃsau bhrātarau etāvetau nadīgayākāśyapau; tatpraṇidhānavaśādurubilvākāśyapaḥ pañcabhiḥ prātihāryaśatairvinītaḥ nadīgayākāśyapau tu alpakṛcchreṇa vinītau

Like what you read? Consider supporting this website: