Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 22 - Names of the bodhisatva

amātyai rājñe śuddhodanāya yathāvṛttaṃ samākhyātam; rājā saṃlakṣayati: mama putrasya janmani sarvārthāḥ sarvakarmāntāśca paripūrṇāḥ; bhavatu kumārasya sarvārthasiddha iti nāma; tatra bodhisatvasyedaṃ prathamaṃ nāmadheyaṃ vyavasthāpitaṃ yaduta sarvārthasiddha (48) iti; kapilavastuni nagare śākyavardhano nāma yakṣo naivāsikaḥ; ācaritaṃ śākyānāṃ, yasya kasyacitchākyasya putro jāte duhitā sa śākyavardhanasya pādābhivandako nīyate; rājñā pauruṣeyāṇāmājñā dattā: gacchata bhavantaḥ kumāraṃ śākyavardhanasya yakṣasya pādayornipatya pātayata iti; evaṃ deva ityamātyā rājñāḥ śuddhodanasya pratiśrutya, bodhisatvaṃ catūratnamayāṃ śibikāmāropya kapilavastunagaraṃ praveśayitumārabdhāḥ; kāpilavāstavāḥ śākyāścaṇḍā rabhasāḥ karkaśāḥ sāhasikāśca; te bodhisatvasya praviśato munaya iva sthitāḥ; rājā śuddhodanaḥ saṃlakṣayati: ime kāpilavāstavāḥ (a 364 ) śākyāścaṇḍā rabhasāḥ karkaśāśca kumārāsya praviśato munaya ivāvasthitāḥ; bhavatu kumārasya śākyamuniriti nāmeti; tatra bohisatvasya dvitīyaṃ nāma vyavasthāpitaṃ yaduta śākyamuniriti; bodhisatvaḥ śāyavardhanasya yakṣaya bhavanasasmīpaṃ nītaḥ; adrākṣīcchākyavardhano yakṣo bodhisatvaṃ bhavanasamīpamāgataṃ; dṛṣṭvā ca punarbhavanānnirgamya sarvakāyena bodhisatvasya pādayornipatitaḥ; janakāyena rājñā śuddhodanāya niveditam: deva śākyavardhana eva yakṣo bodhisatvasya pādayornipatitaḥ iti; śrutvā ca rājā kathayati: bhavanto devā api kumārasya pādayornipatanti; devānāmapyayaṃ devaḥ; tasmātbhavatu kumārasya devātideva iti nāma iti; tatra bodhisatvasya tṛtīyaṃ nāmadheyaṃ vyavasthāpitaṃ yaduta devātideva iti; sāṃpratajāto bodhisatvaḥ mātāpitṛbhyāṃ dhātryai dattaḥ: ayaṃ te dhātri kumāraḥ kālena kālamudvartayitavyaḥ, kālena kālaṃ snapayitavyaḥ, kālena kālaṃ bhojayitavyaḥ, kālena kālaṃ samyaksukhena parihartavyaḥ iti; tamenaṃ dhātrī āttamanāttamanā ubhābhyāṃ pāṇibhyāṃ pratigṛhya, kālena kālamudvartayati, kālena kālaṃ snapayati, kālena kālaṃ bhojayati, kālena kālaṃ samyaksukhena pariharati; apīdānīṃ ye gandhāḥ sumanojñarūpāḥ tairvilipya, sarvālaṅkārairalaṅkṛtaṃ pituḥ śuddhodanasyānuprayacchati; tamenaṃ rājā śuddhodano gṛhītvā, aṅke niṣādya, punaḥ punaḥ prekṣate harṣajātaḥ (49)

Like what you read? Consider supporting this website: