Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 4 - Pretika-avadāna

athāśoko mahīpālaḥ saddharmacaraṇotsavaḥ |
upaguptaṃ guruṃ natvā kṛtāñjalipuṭo 'vadat || 1 || {1}
[Analyze grammar]

bhadanta śrotumichāmi punaranyatsubhāṣitaṃ |
yathā me guruṇā proktaṃ tathā vaktuṃ samarhasi || 2 || {2}
[Analyze grammar]

iti tena narendreṇa prārthite 'sau jināṃśajaḥ |
upagupto mahābhijñastaṃ nareśamabhāṣata || 3 || {3}
[Analyze grammar]

yathā me guruṇādiṣṭaṃ tathā vakṣyāmi te 'dhunā |
tathāpi śrūyatāṃ rājantava dharmapravṛddhaye || 4 || {4}
[Analyze grammar]

puraikasamaye cāsau saṃbuddho bhagavāñjinaḥ |
cailakaiśca tathānyaistatsaddharmaguṇavāṃchibhiḥ || 5 || {5}
[Analyze grammar]

rājagṛhamupāśritya veṇuvane jināśrame |
karaṇḍakanivāpākhye tasthau dharmaṃ samādiśat || 6 || {6}
[Analyze grammar]

taddharmmadeśanāṃ śrotuṃ sadevāsuramānuṣāḥ |
siddhavidyādharāścāpi yakṣagaṃdharvakinnarāḥ || 7 || {7}
[Analyze grammar]

garuḍā nāgarājāśca rākṣasāśca mahoragāḥ |
sarve lokādhipāścāpi sasainyaparivārakāḥ || 8 || {8}
[Analyze grammar]

rājāno rājamātrāśca brāhmaṇāśca mahājanāḥ |
maṃtriṇo śreṣṭhinaścāpi sārthavāhāśca paurikāḥ || 9 || {9}
[Analyze grammar]

ṛṣayo yoginaścāpi yatayo brahmacāriṇaḥ |
evamanye 'pi lokāśca parivṛtya samaṃtataḥ || 10 || {10}
[Analyze grammar]

satkṛtya svarya pūjāṅgaiḥ sarvopakaraṇairapi |
mānayitvā ca taṃ nāthaṃ dṛṣṭvā tasthuḥ samāhitāḥ || 11 || {11}
[Analyze grammar]

tasmiṃśca samaye tatra maudgalyāyana ātmavit |
sa pretabhuvane gatvā caranpretīmapaśyata || 12 || {12}
[Analyze grammar]

svakeśaromasaṃchannāṃ dagdhasthūnāmahākṛtiṃ |
sūcīmukhīṃ mahatkāyīṃ parvatasaṃnibhodarāṃ || 13 || {13}
[Analyze grammar]

piṅgalakeśinīṃ raudrīṃ pradīptāgniśikhāmiva |
tīvrātivedanākrāntāṃ tṛṣārttaṃ parimūrchitāṃ || 14 || {14}
[Analyze grammar]

tatrāyuṣmān sa maudgalyo dṛṣṭvā tāṃ pretikāṃ ciraṃ |
kaiṣeti sahasopetya papracha samupāgatāṃ || 15 || {15}
[Analyze grammar]

kiṃ tvayā prakṛtaṃ pāpaṃ yenaivaṃ duḥkhabhāginī |
tṛṣārttā jalamārgantī bhramitvā carase 'dhunā || 16 || {16}
[Analyze grammar]

iti tena yatīśena pṛṣṭvā sā pretikā tataḥ |
taṃ yatiṃ saugataṃ natvā praruditvāvadattathā || 17 || {17}
[Analyze grammar]

bhadanta tadvijānīyāḥ pāpakāriṇyahaṃ yataḥ |
evaṃ tṛṣṇāprataptāṅgā bhramāmi jalalālasā || 18 || {18}
[Analyze grammar]

yatrāhamudakaṃ pātuṃ gachāmi tṛṣṇayānvitā |
atra paśyāmi nadyādijalādhārān viśoṣitān || 19 || {19}
[Analyze grammar]

yadā varṣati deve ca dṛṣṭvā tadambupātitaṃ |
pātumichantl tṛṣṇārttā sahasāhaṃ pradhāvitā || 20 || {20}
[Analyze grammar]

tadā paśyāmi tadvinduvisphuliṅganibhojvalān |
dṛṣṭvaivaṃ nirāśāndhā bhramāmi dikṣu sarvataḥ || 21 || {21}
[Analyze grammar]

kiṃ mayā prakṛtaṃ pāpaṃ yenāsmyevaṃ supāpinī |
tanme pāpaṃ jagacchāstā pṛchyatāṃ bhavatādarāt || 22 || {22}
[Analyze grammar]

nūnaṃ so bhagavāñchāstā yanme karmapurākṛtaṃ |
vyākariṣyati tatsarvaṃ tathā lokaprabodhane || 23 || {23}
[Analyze grammar]

yacchrutvānye 'pi satvāśca saṃvignamanaso drutaṃ |
viramya pāpamārgebhyaścariṣyanti śubhe sadā || 24 || {24}
[Analyze grammar]

tasmādbhadanta sarvajñastava śāstā sa pṛchyatāṃ |
vyākuryānmama sarvatra yatkarma prakṛtaṃ purā || 25 || {25}
[Analyze grammar]

asmannāmnā sa saṃbuddho vaṃdyatāṃ bhavatā yathā |
ityuktvā sā tamātmajaṃ natvā pretā gṛhaṃ yayau || 26 || {26}
[Analyze grammar]

sa maudgalyastathetyuktvā tatsaṃdeśamanusmaran |
sahasaitatparipraṣṭuṃ veṇuvanamupāyayau || 27 || {27}
[Analyze grammar]

tadādau bhagavāndṛṣṭvā tanmaudgalyamupāgataṃ |
prahasan suprasannāsyaḥ samāmaṃtryaitadabravīt |
kaṃcitte kuśalaṃ vatsa kuto 'trāsi samāgataḥ |
lokeṣu kiṃ pravṛttāṃtaṃ tatpracakṣva mahāmate |
iti pṛṣṭe jinendreṇa sa maudgalyaḥ purogataḥ || 28 || {28}
[Analyze grammar]

ādau tasya munernatvā tatpravṛttamudāharat |
āgato 'smi bhadanto 'haṃ caritvā pretabhūmiṣu || 29 || {29}
[Analyze grammar]

tatra sthito 'hamīkṣantāṃ pretīmekāṃ bhayānakīṃ |
dagdhasthūṇānibhāṃ nagnāṃ parvatasannibhodarāṃ || 30 || {30}
[Analyze grammar]

sūcīchidramukhacchidrāṃ kaṃkārayantrikāmiva |
svakeśaromasaṃchannāṃ jvalitāgniśikhāmiva || 31 || {31}
[Analyze grammar]

tivrātivedanākrāntāmārttasvarānurodināṃ |
durgandhāmaśucivyāptāṃ svakeśaparitāpitāṃ || 32 || {32}
[Analyze grammar]

viṇmūtrānubhoktuṃ ca sākṣātpāpāvatārikāṃ |
bhagavan sā mayā dṛṣṭvā tṛṣṇārttā jalalālasā || 33 || {33}
[Analyze grammar]

bhramantī jalamārgantī jalāśrayeṣu sarvataḥ |
nadīkūpataḍāgādinudapānajalāśrayān || 34 || {34}
[Analyze grammar]

svechāmbupūritāndṛṣṭvā prādhāvatsahasā yadā |
tasyā darśaṇamātreṇa te sarve 'pi jalāśrayāḥ || 35 || {35}
[Analyze grammar]

nirjalāḥ paṃkaśeṣeṇa śuśuṣuśca samaṃtataḥ |
tathā viśoṣitāṃ dṛṣṭvā nadyādīṃstāñjalāśrayān || 36 || {36}
[Analyze grammar]

nirāśā paritaptāṅgā sā pretī paryamūrchata |
tataśca punarutthāya kṣuttṛṣṇonmādacāriṇī || 37 || {37}
[Analyze grammar]

jalaṃ cānnaṃ samanveṣṭuṃ babhrāma dikṣu sarvataḥ |
tathāpi sā jalaṃ nāsādayatkuhāpi vā || 38 || {38}
[Analyze grammar]

tato 'titṛṣṇayā taptā viṇmūtrabhoktumaichata |
tadapi kṛcchrato 'nviṣya bhuktvā tṛptiṃ na sā yayau || 39 || {38}
[Analyze grammar]

tathāmedhyāni bhuktvāpi kadācinnaiva tṛptitā |
kṣuttṛṣṇāhatāklāntā patitā kheditāvasat || 40 || {40}
[Analyze grammar]

māṃ dṛṣṭvā sahasotthāya śanairmandasvarāvadat |
svāgataṃ bho bhavānaitu rakṣa māṃ pāpinīṃ laghu || 41 || {41}
[Analyze grammar]

pānīyaṃ dehi me bhadra pānīyaṃ dātumarhasi |
iti proktābhidhāvanti pānīyaṃ māmayācata || 42 || {42}
[Analyze grammar]

tato 'hamavadaṃ caināṃ pānīyaṃ nātra vidyate |
kātvamevaṃ nu duḥkhāni bhuktvātra vasase kathaṃ || 43 || {43}
[Analyze grammar]

kiṃ tvayā hi kṛtaṃ pāpaṃ yenaivaṃ duḥkhatādhunā |
vaktavyaṃ cecca tatpāpaṃ sarvaṃ me vaktumarhasi || 44 || {44}
[Analyze grammar]

iti me gaditaṃ śrutvā sa pretī punarabravīt |
kiṃ mayā vakṣyate pāpaṃ yatpurā kudhiyā kṛtaṃ || 45 || {45}
[Analyze grammar]

sarvajño hi bhavacchāstā sa evaṃ paripṛchyatāṃ |
tatsarvāṇi ca me pāpaṃ sa vyākuryātsa sarvavit || 46 || {46}
[Analyze grammar]

asmannāmnā ca saṃbuddho vaṃdyatāṃ bhavatādarāt |
iti tayoditaṃ śrutvā pratijñāya tatheti ca || 47 || {47}
[Analyze grammar]

bhavantaṃ praṣṭumāyāmi tatsamādeṣṭumarhasi |
ārttasvarā rudantī sā pretī vindati vedanāṃ || 48 || {48}
[Analyze grammar]

yena viṇmūtradhānāni tena dhāvati duḥkhitā |
tadapi kṛcchrato labdhvā bhuṃkte kiṃ citkadā cana || 49 || {49}
[Analyze grammar]

evaṃ sā pāpinī pretī dṛṣṭātiduḥkhitā mayā |
kiṃ tayā prakṛtaṃ pāpaṃ martyaloke sudāruṇaṃ || 50 || {50}
[Analyze grammar]

yenaivaṃvidhaduḥkhaṃ sā hyanubhavati sāṃprataṃ |
kadā sā pāpato muktā kathaṃ ca sugatiṃ vrajet || 51 || {51}
[Analyze grammar]

tatsarvaṃ vadatāṃ śāsta sarvasatvaprabodhane |
iti tenārthite cāsau bhagavānpunarabravīt || 52 || {52}
[Analyze grammar]

maudgalyāyana sā pretī pāpinī matsarī kudhīḥ |
tayā yatprakṛtaṃ pāpaṃ yena sā duḥkhabhāginī || 53 || {53}
[Analyze grammar]

tatsarvaṃ te pravakṣyāmi śṛṇu śrotuṃ yadīchasi || 54 || {54}
[Analyze grammar]

purāsīdbhagavānbuddhaḥ kāśyapo nāma sarvavit |
sarvavidyādhipo nātho dharmarājastathāgataḥ || 55 || {55}
[Analyze grammar]

samantabhadrakṛcchāstā traidhātukavināyakaḥ |
jino 'rhan sugatastrāyī saṃbodhimārgadeśakaḥ || 56 || {56}
[Analyze grammar]

sa satvānāṃ hitārthena bodhicaryāḥ prakāśayan |
vārāṇasīmupāśritya mṛgadāve jināśrame || 57 || {57}
[Analyze grammar]

śrāvakairbhikṣubhiḥ sārddhaṃ bodhisatvagaṇairapi |
tasminneva parṣatmadhye tasthau dharmaṃ samādiśat || 58 || {58}
[Analyze grammar]

tasmiṃśca samaye tasya bhikṣuranyatamo yatiḥ |
anyatranagare gatvā pratyāgachatsvamāśramaṃ || 59 || {59}
[Analyze grammar]

tatra mārge tṛṣārtto 'sau dūrātkūpaṃ vilokayan |
sahasā samupāgatya kūpāntikamupāyayau || 60 || {60}
[Analyze grammar]

tadaikā dārikā tatra pūrayitvā ghaṭaṃ jalaiḥ |
sahasā śirasohitvā gṛhaṃ gantumupācarat || 61 || {61}
[Analyze grammar]

sa tṛṣārtto yatirdṛṣṭvā tāmambughaṭavāhikāṃ |
samupetya jalaṃ pātuṃ prārthayan samupācarat || 62 || {62}
[Analyze grammar]

bhaginyo 'haṃ tṛṣārtto 'smi dūradeśādupāgataḥ |
tvāṃ dṛṣṭvā sahasopetya jalaṃ pātumihāgataḥ || 63 || {63}
[Analyze grammar]

tadbhaginī jalaṃ dehi jīvaya māṃ tṛṣāturaṃ |
datvā me jīvanaṃ tvaṃ tacciraṃ jīvyā niroginī || 64 || {64}
[Analyze grammar]

iti tenārthitaṃ dṛṣṭvā dārikāsau durāśayā |
mātsaryaprahatatvātā taṃ bhikṣuṃ paryabhāṣata || 65 || {65}
[Analyze grammar]

are bhikṣo 'tra māyāhi mriyase yadi vā khalu |
na te dadāmi pānīyaṃ ghaṭo pūrṇo bhavenmama || 66 || {66}
[Analyze grammar]

kūpe yatnātsamuddhṛtya pūrayitvāmbunā ghaṭe |
prohitvāyaṃ mayānītastvadarthe kiṃ na manyate || 67 || {67}
[Analyze grammar]

nirlajja kva nu te lajjā parakīyāmbumichasi |
rājā kiṃ tvaṃ dhanī vāsi gururvā kiṃ na manyate || 68 || {68}
[Analyze grammar]

ityākṣepaṃ pratikṣipya taṃ bhikṣuṃ saugataṃ yatiṃ |
adatvaivāmṛtaṃ kiṃ citsatvarā sā gṛhaṃ yayau || 69 || {69}
[Analyze grammar]

tato bhikṣustṛṣārtto 'pi lajjayāsau nyavarttate |
anyatraivaṃ samāyācya pītvā yayau svamāśramaṃ || 70 || {70}
[Analyze grammar]

tatrāśrame tarormūle paryaṇkamupabhujya saḥ |
anuśocaya tāṃ nārīṃ manasaivaṃ vyaciṃtayat || 71 || {71}
[Analyze grammar]

aho sā durmatī nārī mātsaryaprahatāśayā |
kathaṃ na manyate hyevaṃ mānuṣyajanma durllabhaṃ || 72 || {72}
[Analyze grammar]

mānuṣyaṃ puṇyato labdhvā nisphalaṃ kriyate tayā |
dhiktāṃ durāśayāṃ mūḍhāṃ yasyā janma nirarthakaṃ || 73 || {73}
[Analyze grammar]

kadaiṣā pāpato muktvā sadgatiṃ samavāpsyati |
mā gātsā narake duḥkhaṃ bhūyāddharmānumodinī || 74 || {74}
[Analyze grammar]

śīghraṃ lokeśvarasmārttaṃ labdhvā vrajatu sanmatiṃ |
ityevaṃmanasā bhāṣya sa bhikṣurvijitendriyaḥ || 75 || {75}
[Analyze grammar]

triratnasmaraṇaṃ kṛtvā tasthau dhyānasamāhitaḥ |
tato 'sau dārikā gehe prāptā bhartuḥ purogatā || 76 || {76}
[Analyze grammar]

etatsarvaṃ pravṛttāṃtaṃ vistareṇābravīnmudā |
svāminnadyāmbusaṃpūrṇaṃ ghaṭaṃ dhṛtvāgatā pathi || 77 || {77}
[Analyze grammar]

tato bhikṣurupāgatya pānīyaṃ māṃ prayācati |
adatvaivaṃ jalaṃ tasmai bhikṣave satvarāgatā || 78 || {71}
[Analyze grammar]

vahuśo yācyamānāpi kiṃ cinnaiva dadāmyahaṃ |
iti tayoktamātre 'sau bharttā sādhurapi krudhā |
tāṃ bhāryāṃ rukṣaṇetreṇa dṛṣṭvā caivamabhāṣata || 79 || {72}
[Analyze grammar]

are pāpini durbuddhe kathaṃ na dīyate tvayā |
kiyadvyeti jalaṃ datvā bhikṣave tṛṣitāya te || 80 || {71!}
[Analyze grammar]

jalamātrapradāne 'pi yasyāḥ śraddhā na vidyate |
sā kimannaṃ dhanaṃ ratnaṃ kathāṃ dātuṃ samutsahet || 81 || {72}
[Analyze grammar]

dhiktvāṃ pāpinīṃ duṣṭāṃ yasyā nāsti dayārthine |
kiṃ tvayā mama satyāpi yaśodharmapraghātayā || 82 || {73}
[Analyze grammar]

yadyevaṃ na pradadyāstvaṃ kasmai cidarthine jalaṃ |
preyasīmapi bhārye tvāṃ parityakṣyāmyahaṃ khalu || 83 || {74}
[Analyze grammar]

yadi me priyatāṃ kartumichasi snehacetasā |
arthino mānayitvā taddānaṃ kartuṃ samutsaheḥ || 84 || {75}
[Analyze grammar]

no cedevaṃ mayā tyaktā vraja mā tiṣṭha me gṛhe |
avaśyaṃ nau viyogaḥ syādekānte maraṇaṃ dhruvaṃ || 85 || {76}
[Analyze grammar]

kiṃ tvādṛśyā striyā puṃsaḥ kevalaṃ dharmahānaye |
dharmaṃ vinā na me kāryaṃ dākṣiṇyāpi ca bhāryayā || 86 || {77}
[Analyze grammar]

kiṃ tvayā kāṃtayāpyevaṃ mātsaryakuladurdhiyā |
dharma eva vinaśyeta tadvraja mā gṛhe vasa || 87 || {78}
[Analyze grammar]

dharmeṇa rakṣyate lokaḥ kāntayā kiṃ hi rakṣyate |
tatkāntāpi parityājyā yadi pāpanuraginī || 88 || {79}
[Analyze grammar]

bhāryā hi pālanīyā sā yadi dharmārthinī satī |
kiṃ tvaṃ pāpārthinī duṣṭā yaśodharmavināśinī || 89 || {80}
[Analyze grammar]

naivāhaṃ ca tvayā sārddhaṃ bhoktuṃ rantuṃ samutsahe |
kriyate cettvayā dharmastathā vasa mayā saha || 90 || {81}
[Analyze grammar]

no cedevaṃ mayā tyaktā tvaṃ mā tiṣṭha gṛhe vraja |
evaṃ bharttrocyamānāpi pramadā sā na bodhitā || 91 || {82}
[Analyze grammar]

mātsaryālīḍhacittatvād roṣitā caivamabravīt |
naiva sthāsyāmyahaṃ yāsye kiṃ sthitvaivaṃ vininditā || 92 || {83}
[Analyze grammar]

kiyattvayaparādhaṃ me yattathāhaṃ vimocitā |
kiṃ sa bhikṣurgururrājā mitraṃ vā te pitā suhṛt || 93 || {84}
[Analyze grammar]

jñātirvā sa sakhā vandhuḥ kiṃ ca bhrātā prabhurdhanī |
pradattaṃ kiṃ adattaṃ ca kiyannaṣṭaṃ bhavet yataḥ || 94 || {85}
[Analyze grammar]

naiva kiṃcicca dāsyāmi kasmai cidbhikṣave 'rthitaṃ |
adatvā me bhavetkiṃ hi dāsyāmyahaṃ yathechayā || 95 || {86}
[Analyze grammar]

dāsyāmi vā na dāsyāmi kā carcātra tathā tava |
pāpaścenmayi pacyeta dharmo vāpi tathā mama || 96 || {87}
[Analyze grammar]

tvamatra mā kṛthāścintāṃ kiṃ tvayātra vicāryate |
śubhaṃ vāpyaśubhaṃ vā me tava kiṃ tadvicāratā || 97 || {88}
[Analyze grammar]

tathāpi mama doṣaṃ ced yāsyāmi na vasāmyahaṃ |
varaṃ prāṇaparityājyaṃ na tu dānaṃ dadāmyahaṃ || 98 || {89}
[Analyze grammar]

ityasau pramadākruṣya bharturākṣipya garvitā |
kvacitkiṃcicca kasmaiciddadau naiva kadācana || 99 || {90}
[Analyze grammar]

gṛhe tithīnupāyātāndṛṣṭvaivātipraroṣitā |
vahudhā kruṣya tān gehānnyakāsayadbalādapi || 100 || {91}
[Analyze grammar]

tadāśīrvacanānyevaṃ śrutvāpi parikopitā |
hasati nindayitvaināṃ paribhāṣya nyakāsayat || 101 || {92}
[Analyze grammar]

sadā badhvā gṛhadvāraṃ yācakāgatiśaṃkayā |
koṣṭha eva samāsīnā kadācinna viniryayau || 102 || {93}
[Analyze grammar]

sarvadā svāminā sārddhaṃ kṛtvaivaṃ kalahaṃ muhuḥ |
svayameva prabhuktvāsau kālamevamayāpayat || 103 || {94}
[Analyze grammar]

tataḥ kāla upāyāte pramadā sā rujānvitā |
tadāpyevaṃ na cotsehe kiṃciddātuṃ samarthine || 104 || {95}
[Analyze grammar]

tataḥ pravṛddharogārttā tṛṣṇārttā pariśoṣitā |
mṛtā sā narake yātā pretī bhavati sāṃprataṃ || 105 || {96}
[Analyze grammar]

yā cābhūddārikā duṣṭā mātsaryaprahatāśayā |
saivaiṣā hi tvayā dṛṣṭā pretī narakavāsinī || 106 || {97}
[Analyze grammar]

iti maudgalya dṛṣṭvaivaṃ pratyakṣaṃ pāpaduḥkhinīṃ |
sarvādā śraddhayārthibhyo dātavyaṃ jalamādarāt || 107 || {98}
[Analyze grammar]

sarvavastupradānānāṃ jaladānaṃ mahattaraṃ |
sarveṣāṃ jīvanaṃ yasmādamṛtaṃ saṃvaraṃ jalaṃ || 108 || {99}
[Analyze grammar]

jalapānaṃ vinā sarve na jīvanti hi jantavaḥ |
tadamṛtaṃ jalaṃ śuddhaṃ dātavyamarthine sadā || 109 || {100}
[Analyze grammar]

jalameva hi pītvā te nirāhārāstapasvinaḥ |
yogino 'nekavarṣāni jīvanti prāṇino yathā || 110 || {1}
[Analyze grammar]

sarvāhārābhisaṃtyaktā jivaṃti prāṇino jalaiḥ |
sarvānna paribhuktvāpi na jīvanti jalairvinā || 111 || {2}
[Analyze grammar]

tadamṛtapradānaṃ tajjīvadānaṃ pracakṣyate |
sarvavastupradānebhyo jaladānaṃ praśasyate || 112 || {3}
[Analyze grammar]

viśeṣādgrīṣmakāle tu tṛṣārttāya ca rogine |
bālavṛddhāturebhyaśca dātavyaṃ jalamāditaḥ || 113 || {4}
[Analyze grammar]

jaladānaṃ mahādānaṃ jaladānasamaṃ na hi |
yenābhidhāryate prāṇaṃ tatphalaṃ saṃpraśasyate || 114 || {5}
[Analyze grammar]

sarvadhātupradānebhyaḥ sarvaratnapradānataḥ |
sarvānnabhogyadānebhyo jaladānaṃ mahīyate || 115 || {6}
[Analyze grammar]

kanyākoṭipradānācca gajakoṭipradānataḥ |
gavāṃ koṭipradānācca jaladānaṃ mahīyate || 116 || {7}
[Analyze grammar]

saptaratnamayībhūmipradānācca mahīyate |
evaṃ sarvapradānebhyo jaladānaṃ mahattaraṃ || 117 || {8}
[Analyze grammar]

tṛpyante devatāḥ sarve pitṛlokāstathāpare |
sarve bhūtāśca satvāśca jalenaiva sadāpi hi || 118 || {9}
[Analyze grammar]

tathā dravyāni sarvāṇi bhūtāni hyaśucinyapi |
jalābhiṣiktamātreṇa śuddhyante sarvadā khalu || 119 || {10}
[Analyze grammar]

jalaṃ vinā na tṛpyante bhuktvāpi divyabhojanaṃ |
tasmātsarvapradānānāṃ jaladānaṃ mahīyate || 120 || {11}
[Analyze grammar]

tathā ye ca sudhāṃ pītvā divyakāntā samarpitā |
ramanti tridaśāḥ svarge te hi sarve jalapradāḥ || 121 || {12}
[Analyze grammar]

cakravarttī nṛpendro yo ramaṇībhiḥ sahāmṛtaṃ |
bhuktvā ramati saṃmodī so 'pi cāmbupradānataḥ || 122 || {13}
[Analyze grammar]

evaṃ cānye 'pi ye lokā yathechā sukhabhoginaḥ |
niḥkleśā nirujā bhadrāste hi sarve jalapradāḥ || 123 || {14}
[Analyze grammar]

ye tu nīcāśayādīnāḥ kṣutpipāsāturāḥ kṛśāḥ |
yācakāḥ preṣyakāścāpi sarve te 'mbho'pradānikāḥ || 124 || {15}
[Analyze grammar]

jaladānodbhavaṃ puṇyaṃ saṃkhyātuṃ naiva śakyate |
sarvairapi munīṃdraiśca kimanyairvibuddhairjanaiḥ || 125 || {16}
[Analyze grammar]

matveti śraddhayā nityaṃ divyāmṛtābhivāṃchibhiḥ |
arthibhyaḥ sarvasatvebhyo dātavyaṃ jalamādarāt || 126 || {17}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā sarve ca bhikṣavaḥ |
sarvebhyaḥ sarvadā kartuṃ jaladānaṃ samaichan || 127 || {18}
[Analyze grammar]

athānandaḥ samutthāya natvā taṃ śrīghanaṃ guruṃ |
kṛtāṃjalipuṭo pṛchantatpāpaparimocanaṃ || 128 || {19}
[Analyze grammar]

kadā sā bhagavanpretī tatpāpātparimokṣyate |
sarvasatvābhibodhārthaṃ tatsamādeṣṭumarhasi || 129 || {20}
[Analyze grammar]

ityānandena pṛṣṭe 'sau sarvajño bhagavāṃstadā |
tamānaṃdaṃ samārabhya prāha pāpavimocanaṃ || 130 || {21}
[Analyze grammar]

śṛṇvānaṃda samādhāya yena sā parimokṣyate |
sarvasatvaprabodhāya tadupāyaiḥ pracakṣyate || 131 || {22}
[Analyze grammar]

sā pretī narakeṣvevaṃ sarveṣu bhramitā sadā |
duḥkhābhivedanākhinnā paritaptānutāpitā || 132 || {23}
[Analyze grammar]

tataḥ kālāntare saivaṃ smṛtvā ratnatrayaṃ yadi |
namo buddhāya dharmāya saṃghāyeti vaded yadā || 133 || {24}
[Analyze grammar]

tadā lokeśvaro sarvalokanātho jinātmajaḥ |
dṛṣṭvā tāṃ sahasopetya svaprabhābhiḥ parispṛśet || 134 || {25}
[Analyze grammar]

yadā lokeśvarābhābhiḥ sparśitā sā sudhī satī |
tadātisaukhyatāṃ labdhvā vismitaivaṃ vyacintayet || 135 || {26}
[Analyze grammar]

aho saukhyaṃ mayā labdhaṃ kasyānubhāvato 'dhunā |
kimāhosviditaścyutvāgato 'nyatra vasāmyahaṃ || 136 || {27}
[Analyze grammar]

iti cintāri tiṣṭhantī vismayoddhatamānasīṃ |
dṛṣṭvā lokeśvaraścaināṃ bodhayitumupācaret || 137 || {28}
[Analyze grammar]

upetya tarpayitvā ca svatanuniḥsṛtairjalaiḥ |
vividhairbhojanaiścāpi pratarppayetsa bodhirāṭ || 138 || {29}
[Analyze grammar]

tato 'sau pāpinī pretī pītvā tattanujāmṛtaṃ |
paritṛptā viśuddhāṅgā natvā taṃ prārthayettathā || 139 || {30}
[Analyze grammar]

namaste bhagavannātha kṛpayā māṃ samuddhara |
darśaya dharmamārgaṃ me sadā te śaraṇaṃ vraje || 140 || {31}
[Analyze grammar]

tayaivaṃ prārthite cāsau lokanātho dayānidhiḥ |
darśayitvāryamārgaṃ ca śrāvayeddharmadeśanāṃ || 141 || {32}
[Analyze grammar]

yāṃ śrutvaiva ca sā pretī sarvapāpavimocitā |
tataścyutvā viśuddhātmā janma bodhikule labhet || 142 || {33}
[Analyze grammar]

tatra bodhicarīḥ prāptuṃ caredvratamupoṣadhaṃ |
tadvratapuṇyabhāvaiśca bodhicaryāḥ samācaret || 143 || {34}
[Analyze grammar]

kramādbodhicarīḥ pūrya bodhipraṇidhimānasaḥ |
bodhisatvo mahāsatvo bhaviṣyati na saṃśayaḥ || 144 || {35}
[Analyze grammar]

tato lokahitaṃ kṛtvā saṃbodhipadamāśrayan |
sarvadā ca sukhaṃ bhuktvā sukhāvatīṃ gamiṣyati |
tatrāmitābhasaṃbuddhaṃ sevitvā samupāśrayan |
saṃbodhijñānaṃ āsādya nirvṛtiṃ cāpyavāpsyati || 145 || {36}
[Analyze grammar]

yadyasau smarate pretī triratnānāṃ samāhitā |
tadā caivaṃ tataścyutvā saukhāvatīṃ gamiṣyati || 146 || {37}
[Analyze grammar]

no cedevaṃ hi sā pretī sadāpi narake vaset |
yāvanna smarate buddhaṃ tāvanna mokṣyate tataḥ || 147 || {38}
[Analyze grammar]

evaṃ sarve 'pi ye satvā yāvanto narakāsthitāḥ |
tāvantaste 'pi sarve ca duṣṭāḥ pāpānucārikāḥ || 148 || {39}
[Analyze grammar]

yadaiṣāṃ ye triratnānāṃ smarantyanutāpitāḥ |
namo buddhāya dharmāya saṃghāyeti vadaṃti ca || 149 || {40}
[Analyze grammar]

tadā tatpāpanirmuktā viśuddhāṅgāḥ śubhāśayāḥ |
saddharmācaraṇaṃ kartumutsaheyuḥ samāhitāḥ || 150 || {41}
[Analyze grammar]

tato lokeśvaro dṛṣṭvā tān satvāndharmabhājanān |
bodhayitvā prayatnena bodhimārge niyojayet || 151 || {41!}
[Analyze grammar]

tataḥ sarve ca te satvā bodhipraṇidhimānasāḥ |
sarvasatvahitārthena samicheyuḥ śivāṃ carīṃ || 152 || {42}
[Analyze grammar]

tataste narakāccyutvā saṃprayāyuḥ sukhāvatīṃ |
tatrāmitābhanāthasya dharmaṃ śrutvānumoditāḥ || 153 || {33!}
[Analyze grammar]

bodhicaryāḥ samāśritya kuryurlokahitāni te |
kramādbodhicarīḥ pūrya sarvakleśavimuktigāḥ || 154 || {34}
[Analyze grammar]

saṃbodhijñānamāsādya nirvṛtiṃ samavāpnuyuḥ |
evamanye 'pi ye satvā lokeśasaraṇaṃ gatāḥ || 155 || {35}
[Analyze grammar]

te āśu pāpanirmuktāḥ sukhāvatīṃ vrajanti hi |
ye ye lokeśvaraṃ smṛtvā bhajanti satataṃ mudā |
te te sarve ca niḥpāpā bhavanti bodhibhāginaḥ || 156 || {36}
[Analyze grammar]

tasmāl lokeśvaraṃ smṛtvā gatvā ca śaraṇaṃ sadā |
trimaṇḍalaviśuddhena caritavyaṃ vratottamaṃ || 157 || {37}
[Analyze grammar]

vratottamaṃ samākhyātamāryāṣṭāṃgikapoṣādhaṃ |
sarveṣāṃ api puṇyānāṃ tadvratapuṇyamuttamaṃ || 158 || {38}
[Analyze grammar]

yenaivāśu viśuddhyaṃte ghorapātakināpi ca |
tasmādetatmahatpuṇyaṃ vratarājaṃ vidurjināḥ || 159 || {39}
[Analyze grammar]

yasya puṇyānubhāvena pūrya pāramitāgaṇāḥ |
sarvakleśān vinirjitya śīghraṃ bodhimavāpnuyuḥ || 160 || {40}
[Analyze grammar]

ye 'pyatītāśca saṃbuddhāḥ sarvajñāḥ sugatā jināḥ |
te 'pi tadvratapuṇyaistu śīghraṃ bodhimavāpnuvan || 161 || {41}
[Analyze grammar]

ye 'pyetarhi ca saṃbuddhāḥ saṃbodhidharmadeśakāḥ |
te 'pyetadvratapuṇyaiśca bhavanti bodhipāragāḥ || 162 || {42}
[Analyze grammar]

ye cāpyanāgatā buddhā bhaviṣyanti tathāgatāḥ |
te 'pyetadvratapuṇyaistu lapsyante bodhisaṃpadaṃ || 163 || {43}
[Analyze grammar]

evamanye 'pi ye prājñāḥ saṃbodhipadavāṃchitāḥ |
te 'pyetadvratamādhāya labhanti bodhisaṃpadaṃ || 164 || {44}
[Analyze grammar]

tasmādetadvrataṃ dhṛtvā dātavyaṃ dānamadarāt |
etatphalaṃ sadākṣīṇaṃ sūte kalpataruryathā || 165 || {45}
[Analyze grammar]

etadvratadharāḥ satvāḥ saddharmācaraṇodyatāḥ |
sarvathā na vrajaṃtyeva durgatiṣu kadācana || 166 || {46}
[Analyze grammar]

sadaiva sugatiṃ prāptāḥ sarvasatvānukaṃpinaḥ |
saddharmācaraṇaṃ dhṛtvā bodhisatvā bhavanti te || 167 || {47}
[Analyze grammar]

ye ca lokeśvaraṃ smṛtvā carantyetadvrataṃ sadā |
te paśyanti sadāpyenaṃ lokanāthaṃ jagatprabhuṃ || 168 || {48}
[Analyze grammar]

tena lokeśvareṇāpi dṛśyaṃte te 'pi sarvadā |
ye ca lokeśasaṃdṛṣṭāste sarve bodhibhāginaḥ || 169 || {49}
[Analyze grammar]

bodhisatvā mahāsatvāḥ saṃbodhiṃ samavāpnuyuḥ |
ye smaranti sadā nityaṃ lokeśaṃ karuṇāmayaṃ |
sahasā durgatiṃ tyaktvā muktvā yāyuḥ sukhāvatīṃ || 170 || {50}
[Analyze grammar]

ye ca taccharaṇaṃ gatvā bhajaṃti taṃ jinātmajaṃ |
sarvapāpavinirmuktāste 'pi yāyuḥ sukhāvatiṃ || 171 || {51}
[Analyze grammar]

ye sugandhairjalaiḥ śuddhaiḥ snāpayanti jagadguruṃ |
mandākinyāṃ ca te snātvā śuddhā yāṃti sukhāvatiṃ || 172 || {52}
[Analyze grammar]

paṃcagaṃdhādisaurabhyairlokeśaṃ lepayaṃti ye |
cakravarttipadaṃ bhuktvā te 'pi yāṃti sukhāvatīṃ || 173 || {53}
[Analyze grammar]

cīvaraṃ ye dadaṃtyasmai te divyavastrasaṃyutāḥ |
sarvadharmādhināthāśca yāṃti cāṃte sukhāvatīṃ || 174 || {53*}
[Analyze grammar]

satkṛtya śraddhayā ye 'pi puṣpaistamarcayanti ye |
te surendrapadaṃ prāpya yānti cānte sukhāvatīṃ || 175 || {54}
[Analyze grammar]

saurabhyayojitairdhūpairye bhajanti tamīśvaraṃ |
te narendrapadaṃ bhuktvā yāṃti cānte sukhāvatiṃ || 176 || {55}
[Analyze grammar]

ye dadanti ca bhaiṣajyaṃ tasmai lokādhipāya ca |
cakravarttipadaṃ prāpya yāṃti te ca sukhāvatīṃ || 177 || {56}
[Analyze grammar]

ye dadanti pradīpāni tasmai lokeśvarāya ca |
te mahendrapadaṃ bhuktvā yānti cānte sukhāvatīṃ || 178 || {57}
[Analyze grammar]

naivedyaṃ ye dadantyasmai te bhavanti nareśvarāḥ |
divyabhogyāni bhuktvā ca yānti cānte sukhāvatīṃ || 179 || {58}
[Analyze grammar]

ye ca pānaṃ dadantyasmai te pītvā satataṃ sudhāṃ |
svarge ramanti devendrā yānti cānte sukhāvatīṃ || 180 || {59}
[Analyze grammar]

phalamūlādikaṃ dattaṃ yaiśca tasmai sutāyine |
yathepsitasukhaṃ bhuktvāṃte 'pi yāṃti sukhāvatīṃ || 181 || {60}
[Analyze grammar]

tāmbūlaṃ pūgasaṃyuktaṃ lokeśāya dadanti ye |
surūpāḥ satsukhaṃ bhuktvāṃte 'pi yānti sukhāvatīṃ || 182 || {61}
[Analyze grammar]

śayāsanaṃ pradattaṃ yaistasmai satvānukaṃpine |
te kṣitīśaśriyaṃ bhuktvā yāntyaṃte ca sukhāvatīṃ || 183 || {62}
[Analyze grammar]

siṃhāsanaṃ pradattaṃ yaistasmai dharmānuśāsine |
te vaṃdyāḥ sarvalokaiśca yāntyante ca sukhāvatīṃ || 184 || {63}
[Analyze grammar]

chatraṃ tasmai pradattaṃ yaiste nṛpāścakravarttinaḥ |
yaśodharmasukhaṃ bhuktvā saṃprayānti sukhāvatīṃ || 185 || {64}
[Analyze grammar]

patākāṃ ye prayachanti tasmai lokādhipāya cā |
te 'pi sarvāṃ mahīṃ bhuktvā yānti cānte sukhāvatīṃ || 186 || {65}
[Analyze grammar]

tasmai ye ca prayachanti dhāturatnagaṇāni ca |
te narendrāścaturdvīpāṃ bhuktvā yānti sukhāvatīṃ || 187 || {66}
[Analyze grammar]

ye vitānaṃ vitanvaṃti gehe tasya kṛpānidheḥ |
te narendrāḥ surendrāśca bhūtvā yāṃti sukhāvatīṃ || 188 || {67}
[Analyze grammar]

trailokyādhipatestasya ye kurvanti pradakṣiṇāṃ |
te narendraśriyaṃ bhuktvā yānti cānte sukhāvatīṃ || 189 || {68}
[Analyze grammar]

saṃgītairye prakurvanti pūjāṃ tasya jagatprabhoḥ |
sadā subhāṣitānyeva śṛṇvanti te guṇākarāḥ || 190 || {69}
[Analyze grammar]

cāmarairvyajanairvāpi taṃ nāthaṃ vījayanti ye |
te nṛpāḥ suralakṣmīṃ ca bhuktvā yāṃti jinālaye || 191 || {70}
[Analyze grammar]

śodhayanti ca ye nityaṃ vihāre kāruṇānidheḥ |
divyanetrāśca te saukhyaṃ bhuktvā yāṃti surālayaṃ || 192 || {71}
[Analyze grammar]

kṛtvā ramyaṃ vihāraṃ ca lokeśāya dadanti ye |
te mahendraśriyaṃ bhuktvā saṃprayānti sukhāvatīṃ || 193 || {72}
[Analyze grammar]

vihāre tatra saṃsiddhe yaṣṭimāropya ye narāḥ |
suvarṇakalaśāṃśchatradhvajaghaṇṭāvalīyutān || 194 || {73}
[Analyze grammar]

paṃcavarṇapatākābhiḥ puṣpasragbhiśca saṃyutān |
saṃpratisthāṃ prakurvati mahotsāhairvidhānataḥ || 195 || {74}
[Analyze grammar]

te narendrāḥ surendrāśca yaśodharmasukhānvitāḥ |
māheśvaryaśriyaṃ bhuktva yānti cānte sukhāvatīṃ || 196 || {75}
[Analyze grammar]

padyagadyamayaiḥ stotrairye stuvaṃti taṃ īśvaraṃ |
niḥpāpāḥ sukhinaḥ prājñāste prayānti sukhāvatīṃ || 197 || {76}
[Analyze grammar]

ye cāṣṭāṃgapraṇāmāni asmai śāstre prakurvaṃte |
cakravartīpadaṃ bhuktvā te prayānti jinālayaṃ || 198 || {77}
[Analyze grammar]

ye smaranti sadā nityaṃ tamīśaṃ sugatātmajaṃ |
te sadyaḥ pāpanirmuktā ante yānti sukhāvatīṃ || 199 || {78}
[Analyze grammar]

ye ye satvāśca taṃ nāthaṃ smṛtvā bhajanti sarvadā |
te te sarve na yāntyeva durgatiṣu kadācana || 200 || {80}
[Analyze grammar]

sadāpi sadgatiṣveva yātāḥ saukhyasamanvitāḥ |
saddharmācaraṇaṃ kṛtvā saṃprayānti sukhāvatīṃ || 201 || {81}
[Analyze grammar]

evaṃ ye pāpinaścāpi lokeśaṃ śaraṇaṃ gatāḥ |
te 'pi pāpavinirmuktāḥ śuddhā yāṃti jinālayaṃ || 202 || {82}
[Analyze grammar]

evaṃ lokeśvaro nāthaḥ puṇyakṣetraṃ śubhapradaḥ |
ciṃtāmaṇiḥ kalpavṛkṣo yathepsitaphalapradaḥ || 203 || {83}
[Analyze grammar]

na hi tena samaḥ kaścinmahatpuṇyaphalapradaḥ |
kuto 'dhikastu vidyeta traidhātubhuvaneṣvapi || 204 || {84}
[Analyze grammar]

tenaiva sakalāḥ satvā bodhayitvā prayatnataḥ |
āryamārge pratiṣṭhāpya preritā nirvṛtāvapi || 205 || {85}
[Analyze grammar]

pāpiṣṭho api satvāśca tenopetya svayaṃ tathā |
narakebhyaḥ samuddhṛtya saṃpreritāḥ sukhāvatīṃ || 206 || {86}
[Analyze grammar]

evaṃ sarve 'pi satvāśca nānopāyavidhānataḥ |
darśayitvāryamārgāṇi tena bodhau niveśitāḥ || 207 || {87}
[Analyze grammar]

tasmātsarvādhikeśaḥ sa lokeśvaro maheśvaraḥ |
sarvadharmānubhartā sa lokanāthaḥ pratīyate |
kenāpi gaṃtuṃ tasya puṇyaskaṃdhaṃ na śakyate |
mayāpi śakyate naivaṃ sarvaiścāpi munīśvaraiḥ |
evaṃ matvā tvamānaṃdaḥ lokanathaṃ dayodadhiṃ || 208 || {88}
[Analyze grammar]

sarvadevādhideveśaṃ smṛtvaiva satataṃ bhaja |
tataste maṃgalaṃ nityaṃ sarvadāpi samaṃtataḥ || 209 || {89}
[Analyze grammar]

kutaścinnaiva vidyeranbhayāni vividhānyapi |
yatra lokeśvarasmṛtistatrotpātabhayaṃ na hi || 210 || {90}
[Analyze grammar]

agnerapi bhayaṃ naiva nāpyutpātamarudbhayaṃ |
na codakabhayaṃ tatra na ca bhūmibhayaṃ khalu || 211 || {91}
[Analyze grammar]

vidyutpātabhayaṃ nāpi na cāśanibhayaṃ sadā |
na ca śatrubhayaṃ kvāpi nāpi rājabhayaṃ tathā || 212 || {92}
[Analyze grammar]

na ca caurabhayānyevaṃ na ca rogabhayāni ca |
sarvabhayaḥ praśāmyante lokeśasmṛtibhāvataḥ || 213 || {93}
[Analyze grammar]

sarve 'pyupadravāścaivaṃ prayāṃti vilayaṃ tataḥ |
evaṃ lokeśvaro nātho mahatpuṇyānubhāvavān || 214 || {94}
[Analyze grammar]

yenaivaṃ trijagallokaṃ pālitaṃ putravatsadā |
tasmāl lokeśvaro nityaṃ sevitavyaḥ śubhārthibhiḥ || 215 || {95}
[Analyze grammar]

yasya dharmānubhāvena sarvatrāpi śivaṃ sadā |
iti matvā tvayānaṃda taddharmāñchrāvayan sadā || 216 || {97}
[Analyze grammar]

prerayitvā ca tadbhaktau saṃbodhau saṃpraveśaya |
etatpuṇyānubhāvaistvamapyevaṃ kuśalī bhavan || 217 || {98}
[Analyze grammar]

bodhisatvo mahāsatvo bhavennūnaṃ jinātmajaḥ || 218 || {99}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvānaṃdaḥ sasāṃghikaḥ |
tatheti pratimoditvā sadā lokeśamasmarat || 219 || {100}
[Analyze grammar]

evaṃ rājaṃstvayā cāpi smṛtvā lokeśvaraḥ sadā |
sevitavyaḥ prayatnena bodhipraṇidhicetasā || 220 || {1}
[Analyze grammar]

tatastvaṃ sahasā sarvapāpebhyaḥ parimocitaḥ |
bodhisatvo viśuddhātmā prayāsyasi sukhāvatīṃ || 221 || {2}
[Analyze grammar]

ityevaṃ guruṇādiṣṭaṃ upaguptena dhīmatā |
śrutvā rājānumoditvā so 'bhyanandatsapārṣadaḥ || 222 || {3}
[Analyze grammar]

idaṃ śrutvāvadānaṃ ye śrāvayitvā parānapi |
bhajaṃti lokanāthaṃ te saṃprayāyuḥ sukhāvatīṃ || 223 || {4}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Pretika-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: