Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.205

reṇukumāro rājā kila diśāṃpatir govinde brāhmaṇe kālagate śocate klāmyati paridevati urastāḍaṃ krandati saṃmoham āpadyati // atha khalu bhavanto reṇukumāro yena rājā diśāṃpatis tenopasaṃkramitvā rājānaṃ diśāṃpatim etad avocat* // mahārāja śoca klāmya parideva urastāḍaṃ kranda saṃmodam āpadya / tat kasya hetoḥ / asti mahārāja govindasya brāhmaṇasya jyotipālo nāma māṇavako putro priyo manāpaḥ paṇḍito nipuṇo medhāvī teṣu teṣv artheṣu pituḥ paṇḍitataro nipuṇataro vyaktataraś ca / yaṃ pi ca pitā kiṃcit saṃjānāti sarvaṃ jyotipālena māṇavakena raho nvabhyastaṃ // taṃ mahārājā svake paitṛke sthāne sthāpayatu yad idaṃ paurohitye govindiye //
___atha khalu bhavanto rājā diśāṃpatir anyataraṃ puruṣam āmantrayati // ehi tvaṃ puruṣa yena jyotipālo māṇavakas tenopasaṃkramitvā jyotipālaṃ māṇavakam evaṃ vadehi // rājā diśāṃpatir bhavantaṃ jyotipālam āmantrayati / upasaṃkramatu bhavāṃ jyotipālo yena rājā diśāṃpatiḥ // sādhu mahārāja tti sa puruṣo diśāṃpatirājasya śrutvā yena jyotipālo māṇavakas tenopasaṃkramitvā taṃ jyotipālam etad avocat* // rājā diśāṃpatir bhavantaṃ jyotipālam āmantrayati upasaṃkramatu bhavāṃ jyotipālo yena rājā diśāṃpatiḥ govinde brāhmaṇe kālagate // sādhu bhavan ti jyotipālo māṇavo tasya puruṣasya pratiśrutvā yena rājā diśāṃpatis tenopasaṃkramitvā rājñā diśāṃpatinā sārdhaṃ

Like what you read? Consider supporting this website: