Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.204

___atha khalu bhagavaṃ mahābrahmā trayastriṃśān devāṃ bhūyasyā mātrayā hṛṣṭāṃ pramuditāṃ prītisaumanasyajātāṃ viditvāmantrayesi // saced dhi yūyaṃ mārṣās tasya bhagavato'rhataḥ samyaksaṃbuddhasya dīrgharātraṃ mahāprajñaptiṃ śṛṇotha śuddhā yūyaṃ bhavetha bhūyasyā mātrayā hṛṣṭā āttamanāḥ pramuditāḥ prītisaumanasyajātāḥ // evam ukte bhagavaṃ trayastriṃśā devā mahābrahmāṇam etad avocat* // tena hi mārṣa mahābrahma pratibhātu te tasya bhagavato rhataḥ samyaksaṃbuddhasya dīrgharātraṃ mahāprajñaptiṃ / abhyudāhare khalu mahābrahmā bhagavato dīrgharātraṃ mahāprajñaptiṃ //
___bhūtapūrvaṃ bhavanto tītam adhvānaṃ rājā diśāṃpatī nāma abhūṣi // rājñaḥ khalu punar bhavanto diśāṃpatisya govindo nāma brāhmaṇo abhūṣi purohitaḥ rājācāryo paṇḍito nipuṇo medhāvī teṣu teṣv artheṣu // rājñaḥ khalu punar bhavanto diśāṃpateḥ putro reṇur nāma abhūṣi priyo manāpo paṇḍito nipuṇo medhāvī teṣu teṣv artheṣu // govindasya khalu punar bhavanto brāhmaṇasya jyotipālo nāma māṇavako abhūṣi ekaputrako priyo manāpaḥ paṇḍitaḥ nipuṇaḥ medhāvī teṣu teṣv artheṣu // atha khalu punar bhavanto dīrghasyādhvano tyayena govindo brāhmaṇaḥ kālam akārṣīt* // atha khalu punar bhavanto rājā diśāṃpatiḥ govinde brāhmaṇe kālagate śocati klāmyati paridevati urastāḍaṃ krandati sammmoham āpadyati // haṃbho yasmiṃ dāni vayaṃ samaye govindasya arthārthāni samyag niryātayitvā paṃcahi kāmaguṇehi samarpitā samaṃgībhūtā krīḍāma ramāma paricārema tasmiṃ samaye govindo brāhmaṇaḥ kālagato ti // aśroṣīt khalu bhavanto

Like what you read? Consider supporting this website: