Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.203

pratibhātu te etasya bhagavato rhataḥ samyaksaṃbuddhasya punar evāṣṭāv āścaryādbhutāṃ dharmāṃ // abhyudāhare khalu śakro devānām indro bhagavataḥ punar evāṣṭāv āścaryādbhutāṃ dharmāṃ // yadā khalu punaḥ mārṣā sa bhagavāṃs tathāgato rhaṃ samyaksaṃbuddho loke utpanno hāyanti āsurā kāyā divyāḥ kāyā abhivardhanti // evaṃ bahujanahitasukhāya pratipannaṃ ca mārṣā śāstāraṃ loke utpannaṃ naivātītaṃ samanupaśyāmi nāpy etarahiṃ pratyutpannaṃ anyatraiva tena tathāgatenārhatā samyaksaṃbuddhena / evaṃ peyālaṃ yāvat saṃsyandati khalu punar mārṣāḥ tasya bhagavato rhataḥ samyaksaṃbuddhasya nirvāṇaṃ ca nirvāṇagāminī ca pratipadā / sayyathāpi nāma mārṣā gaṃgodakaṃ ca yamunodakaṃ ca saṃsyandamānaṃ saṃsyandati mahāsamudre evam eva mārṣā tasya bhagavato rhataḥ samyaksaṃbuddhasya nirvāṇaṃ ca nirvāṇagāminī ca pratipadā / evaṃ sudeśitasuprajñaptanirvāṇadharmadeśanāpratipannaṃ ca punar mārṣā śāstāraṃ loke utpannaṃ naivātītaṃ samanupaśyāmi nāpy etarahiṃ pratyutpannaṃ anyatraiva tena bhagavatārhatā samyaksaṃbuddhena // evam ukte trayastriṃśā devā bhūyasyā mātrayā hṛṣṭā āttamanāḥ prītisaumanasyajātā abhūnsuḥ //
___atha bhagavan mahābrahmā trayastriṃśāṃ devāṃ bhūyasyā mātrayā hṛṣṭāṃ āttamanāṃ pramuditāṃ prītisaumanasyajātāṃ viditvā gāthābhir adhyabhāṣi //
modaṃti bho punar devāḥ trayastriṃśā saśakrakāḥ /
tathāgataṃ namasyantā dharmasya sukhadharmatā //
tataś ca devatā pramuditā prītisaumanasyajātā //

Like what you read? Consider supporting this website: