Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.202

ca punar mārṣā śāstāraṃ loke utpannaṃ naivātītaṃ samanupaśyāmi nāpy etarahiṃ pratyutpannaṃ anyatraiva tena bhagavatā tathāgatenārhatā samyaksaṃbuddhena //
___evam ukte bhagavaṃ bhūyas trāyastriṃśā devā bhūyasyā mātrayā tuṣṭahṛṣṭā āttamanā pramuditāḥ prītisaumanasyajātāḥ śakraṃ devānām indram āmantrayanti // tena hi mārṣā kauśika punar evaṃ pratibhātu te tasya bhagavato'rhataḥ samyaksaṃbuddhasya punar evāṣṭāv āścaryādbhutāṃ dharmāṃ // abhyudāhare khalu śakro devānām indro bhagavataḥ punar evāṣṭāv āścaryādbhutāṃ dharmāṃ // yadā khalu punar mārṣā sa bhagavān arhā samyaksaṃbuddho loke utpannaḥ hāyanti āsurā kāyā divyā kāyā abhivardhanti / evaṃ bahujanahitāya pratipannaṃ evaṃ bahujanasukhāya pratipannaṃ ca punar mārṣā śāstāraṃ loke utpannaṃ naivātītaṃ samanupaśyāmi nāpy etarahiṃ pratyutpannaṃ anyatraiva tena bhagavatā arhatā samyaksaṃbuddhena / evaṃ peyālaṃ yāvat saṃsyandati khalu punar mārṣā tasya bhagavataḥ samyaksaṃbuddhasya nirvāṇaṃ ca nirvāṇagāminī ca pratipadā / sayyathāpi nāma mārṣā gaṃgodakaṃ ca jamunodakaṃ ca saṃsyandamānaṃ saṃsyandati mahāsamudre evam eva mārṣā tasya bhagavato rhato samyaksaṃbuddhasya nirvāṇaṃ ca nirvāṇagāminī ca pratipadā / evaṃ sudeśitasuprajñaptanirvāṇadharmadeśanāpratipannaṃ ca punar mārṣā śāstāraṃ loke utpannaṃ naivātītaṃ samanupaśyāmi nāpy etarahiṃ pratyutpannaṃ anyatraiva tena bhagavatārhatā samyaksaṃbuddhena // evam ukte trayastriṃśā devā bhūyasyā mātrayā hṛṣṭā āttamanāḥ pramuditāḥ prītisaumanasyajātāḥ //
___atha khalu bhagavan mahābrahmā trayastriṃśāṃ devāṃ bhūyasyā mātrayā hṛṣṭāṃ āttamanāṃ prītisaumanasyajātāṃ viditvā śakraṃ devānām indram etad avocat* // tena hi mārṣa kauśika

Like what you read? Consider supporting this website: