Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.201

pakṛṣṭo eko nāma ekanāmanāmatām anuyukto / evam ekanāmatām anuyuktaṃ punar mārṣā śāstāraṃ loke utpannaṃ naivātītaṃ samanupaśyāmi naitarahiṃ pratyutpannaṃ anyatraiva tena bhagavatārhatā samyaksaṃbuddhena // lābhī khalu punar mārṣā bhagavāṃ arhā samyaksaṃbuddho praṇītānāṃ khādanīyabhojanīyānāṃ ṛjurasānāṃ pratyagrarasānāṃ / teṣām api ca sa bhagavān arhaṃ samyaksaṃbuddho āhāram āhareti / anadhyavasito anadhimūrcchito ādīnavadarśāvī niḥsaraṇaprajñaḥ kāmeṣu vigatamado āhāram āharati / evaṃ vigatamadaṃ āhāram āharantaṃ ca punaḥ mārṣā śāstāraṃ loke utpannaṃ naivātītaṃ samanupaśyāmi naitarahiṃ pratyutpannaṃ anyatraiva tena bhagavatārhatā samyaksaṃbuddhena // abhijñāya khalu punar mārṣā sa bhagavān arhā samyaksaṃbuddho śrāvakāṇāṃ dharmaṃ deśayati nānabhijñāya / evam abhijñāya / evam abhijñāya dharmadeśanāpratipadāsaṃpannaṃ ca punaḥ mārṣā śāstāraṃ loke utpannaṃ naivātītaṃ samanupaśyāmi naitarahiṃ pratyutpannaṃ anyatraiva tena bhagavatārhatā samyaksaṃbuddhena // tīrṇavicikitsaḥ khalu punar mārṣā sa bhagavān arhā samyaksaṃbuddho vigatakathaṃkatho vaiśāradyaprāptaḥ kuśaleṣu dharmeṣu / evaṃ tīrṇavicikitsaṃ ca punaḥ mārṣā śāstāraṃ loke utpannaṃ naivātītaṃ samanupaśyāmi nāpy etarahiṃ pratyutpannaṃ anyatraiva tena bhagavatā tathāgatenārhatā samyaksaṃbuddhena // saṃsyandati khalu punaḥ mārṣā tasya bhagavataḥ arhataḥ saṃyaksaṃbuddhasya nirvāṇaṃ nirvāṇagāminī ca pratipadā sayyathāpi nāma mārṣā gaṃgodakaṃ ca jamunodakaṃ ca saṃsyandamānaṃ saṃsyandati mahāsamudre evam eva mārṣā tasya bhagavataḥ samyaksaṃbuddhasya saṃsyandati nirvāṇaṃ ca nirvāṇagāminī ca pratipadā / evaṃ sudeśitasuprajñaptanirvāṇagāminīpratipadāsaṃpannaṃ

Like what you read? Consider supporting this website: