Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.200

bhagavato rhataḥ samyaksaṃbuddhasya aṣṭāv āścaryādbhutāṃ dharmāṃ śruṇetha atha yūyaṃ pi bhavetha bhūyasyā mātrayā tuṣṭā hṛṣṭā āttamanā pramuditā prītisaumanasyajātā // evam ukte bhagavaṃs trāyastriṃśāś ca devās taṃ śakraṃ devānām indram etad avocat* // tena hi māriṣa kauśika pratibhātu te tasya bhagavato arhataḥ samyaksaṃbuddhasyāṣṭāv āścaryādbhutāṃ dharmān udāhara // atha khalu śakro devānām indro bhagavato aṣṭāv āścaryādbhutāṃ dharmāṃ bhāṣe // yadā khalu māriṣa bhagavān arhaṃ samyaksaṃbuddho loke utpanno hāyanti āsurāḥ kāyā divyā kāyā abhivardhanti // evaṃ ca bahujanahitāya pratipannaṃ punar māriṣa śāstāraṃ loke utpannaṃ naivātītaṃ samanupaśyāmi naitarahiṃ pratyutpannaṃ anyatraiva bhagavatā arhatā samyaksaṃbuddhena // svākhyāto khalu punar māriṣa tathāgatasyārhataḥ samyaksaṃbuddhasya dharmavinayaḥ sāṃdṛṣṭika ākāliko ehipaśyikaḥ aupanayikaḥ pratyātmavedayitavyaḥ vijñaiḥ yam idaṃ madanirmadanaṃ pipāsāprativinayo ālayasamudghāto dharmopacchedo tṛṣṇākṣayo virāgo nirodho nirvāṇaṃ evaṃ svākhyātaṃ dharmavinayaṃ / na punaḥ māriṣa śāstāraṃ loke utpannaṃ naivātītaṃ samanupaśyāmi naitarahiṃ pratyutpannaṃ anyatraiva tena bhagavatārhatā samyaksaṃbuddhena // lābhī khalu punar māriṣa bhagavāṃ arhaṃ samyaksaṃbuddho śrāvakānāṃ śaikṣāṇāṃ pratipadaṃ arhatāṃ ca akopyadharmāṇāṃ // teṣām api ca sa bhagavāṃ arhaṃ samyaksaṃbuddho pranudya āraṇyakāni śayyāsanāny adhyāvasati prāntāni viviktāni gatajanapadāni manuṣyarahaseyyakāni pratisaṃlayanasāropyāni eko gaṇād vyapakṛṣṭo

Like what you read? Consider supporting this website: