Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.180

tṛtīyaṃ dhyānaṃ caturthaṃ dhyānaṃ samāpanno // bhagavān bhikṣūṇām āha // gṛhṇatha etaṃ bhikṣava upālihastāto kṣuraṃ bhūmiṃ prapatiṣyati // so dāni kṣuro upālisya hastāto bhikṣubhir gṛhīto //
___te dāni śākyakumārāḥ svakasvakāni vastrābharaṇāni ujjhitvā upālisya purato nikṣipensuḥ / iman te upāli dhanaṃ bhavatu / asmākaṃ pravrajitānāṃ naitena kāryaṃ ti / bhagavato santike vayaṃ pravrajiṣyāmaḥ //
___upālisyāpi etad abhūṣi // ime śākyā kumārā rājyam avajahiya imāni ca vastrābharaṇāni mama dattvā agārāto anagāriyaṃ pravrajanti kiṃ punar asmābhiḥ kṣuravṛttīhi na pravrajitavyaṃ bhaveya / aham api pravrajiṣyāmi / na eteṣāṃ vāntānāṇ {Senart: vāntantaṃ} paribhuṃjiṣyāmi // atha khalūpāliḥ kalpako yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādau śirasā vaṃditvā bhagavantam etad avocat* // pravrājetu me bhagavāṃ upasaṃpādetu me sugato // atha khalu bhagavāṃ upālikalpakaṃ ehibhikṣukāe ābhāṣe / ehi bhikṣu upāli cara tathāgate brahmacaryaṃ // tasya dāni bhagavato ehibhikṣukāye sahoktena yat kiṃcid gṛhiliṃgaṃ gṛhigupti gṛhidhvajaṃ gṛhikalpaṃ sarvam antarhitaṃ tricīvaraṃ cāsya prādurbhave suṃbhakaṃ ca pātraṃ prakṛtisvabhāvasaṃsthitā ca keśā īryāpatho cāsya saṃsthihe sayyathāpi nāma varṣaśatopasaṃpannasya bhikṣusya āyuṣmato upālisya pravrajyā upasaṃpadā bhikṣubhāvo // yenāntareṇa paṃca śākyakumāraśatā mātāpitṝṇāṃ mitrajñātisālohitānāṃ ca pratisaṃmodenti tenāntareṇa upāli prathamataraṃ pravrajito //

Like what you read? Consider supporting this website: