Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.181

___atha khalu paṃca śākyakumāraśatā yena bhagavāns tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā bhagavantam etad uvāca // pravrajetu me bhagavāṃ upasaṃpādetu me sugato // atha khalu bhagavāṃ tāni paṃca kumāraśatāni sthāpayitvā devadattaṃ ehibhikṣukāye ābhāṣe // etha bhikṣavaḥ śākyakumārā caratha tathāgate brahmacaryaṃ // teṣāṃ dāni bhagavatā ehibhikṣukāye ābhāṣṭānāṃ yat kiṃci gṛhiliṃgaṃ gṛhigupti gṛhidhvajaṃ gṛhikalpakaṃ tat sarvam antarahāye tricīvarāṇi ca sānaṃ prādurbhavensuḥ suṃbhakāni ca pātrāṇi prakṛtisvabhāvasaṃsthitā keśā īryāpatho ca sānaṃ saṃsthihe sayyathāpi nāma varṣaśatopasaṃpannānāṃ bhikṣūṇāṃ eṣa āyuṣmantānāṃ śākyakumāraśatānāṃ pravrajyā upasaṃpadā bhikṣubhāvo //
___te dāni bhagavatā vuccanti // upāli bhikṣu yuṣmākaṃ vṛddhatarako etasya pādāṃ vanditvā sarve paṭipāṭikāye tiṣṭhata / yo ca prathamataraṃ tathāgatasya upālisya ca pādāṃ vanditvā paṭipāṭikāye sthāsyati so vṛddhatarako bhaviṣyati // te dāni bhagavato upālisya ca pādāṃ vanditvā sarve bhikṣuśatā paṭipāṭikāye sthitā // api hi jitaṃ mahājanakāyo evam āha // jitamānakrodhā śākyā nihatamānadarpā śākyā ti // rājñāpi śuddhodanena saparivāreṇa śākyehi ca upālisya bhikṣusya pādā vanditvā / āyuṣmāṃś ca upāli evam āha // svāgataṃ rājño śuddhodanasya anurāgataṃ rājño śuddhodanasya // atha khalu rājño śuddhodanasya amātyapāriṣadyā āyuṣmantaṃ upāliṃ taṃ rājānaṃ śuddhodanaṃ ātmanā ābhāṣantaṃ dṛṣṭvā taṃ vibhāvayensuḥ // kathaṃ nāma upālikalpako hīnajātyo rājñā śuddhodanena bhāṣati //

Like what you read? Consider supporting this website: