Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.168

kalpitā vṛttī tāṃ sānaṃ abhivardhehi parihāpehi sarvāṇi ca anuvartāhi // yathākṛtānām karmaṇāṃ satvā vipākam anubhavanti kālaṃ kālam āsādya yathā drumāṇāṃ puṣpaphalā // mayā evaṃ mahārāja tāni karmāṇi kṛtāni yad ahaṃ tvayā satkṛtā ca mānitā ca mayā evan tāni karmāṇi kṛtāni yad ahaṃ tvayā vadhyā osṛṣṭā // atha rājā brahmadatto padumāvatīṃ devīm etad uvāca // devi aśrūṇi prapātehi sarvan te rāṣṭraṃ niḥsṛjāmi putrehi samaṃgībhūtā abhiramāhi kṣamāhi ca me etaṃ aparādhaṃ // atha padmāvatī devī rājāṇaṃ brahmadattam etad uvāca // kiṃ me mahārāja vijānantīye rājyena putreṇa dhanena gaṃsāmi ahaṃ pravrajitvā punaḥ tātasya sakāśaṃ // uktāhaṃ tātana ko te padumāvati jvalanasamehi kāmehi pralobheti te me tātasya vacanā idānīṃ paridahanti yathāhaṃ tātena āśramapade uktā yaṃ tava mahārāja mṛgīva āśramāto pituḥ sakāśāto anaparādhī vadhyā //
___atha padumāvatī devī punas tāpasī pravrajitvā dhāturaktāni vastrāṇi prāvaritvā māṇḍavyasya ṛṣisya āśramaṃ āgame // māṇḍavyo ca ṛṣī kālagato abhūṣi / tṛṇakuṭīparṇakuṭīni viśīrṇāni abhūṃsuḥ // atha padumāvatīye devīye etad abhūṣi // tādṛśena me nirbandhena vināśāvetau rājā brahmadatto pratyākhyātaḥ pitāto me kālagatāto ayaṃ paribhraṣṭā // yaṃ nūnāhaṃ bhikṣācāraṃ carāmi janapadāni ca rājadhānīyo ca aṇvantī // atha padumāvatī devī grāmanigamarājadhānīṣu aṇvantī vārāṇasīṃ rājño kṛkisya nagaraṃ gatā // adrākṣīd vārāṇasīyako kāśirājā

Like what you read? Consider supporting this website: