Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.169

padumāvatīṃ devīṃ purāntare dṛṣṭvā ca punaḥ kāśirājā padumāvatīṃ devīṃ bahuprakāraṃ pralobheti kiṃ tava bhadre pravrajyāyaṃ taruṇāye jātarūpāye abhirūpāye imāni pādapāni puṣpitāni phullāni prāsādikāni prasādanīyāni manoramakarāṇi ehi amukakānan āntare abhiramiṣyāma // evam ukte padumāvatī tāpasī kāśirājānam etad uvāca // agniṃ mahārāja icchasi praveṣṭuṃ yaṃ pravrajitāye sārdhaṃ icchasi ramituṃ dharmasthitāya nāhaṃ mahārāja kāmeṣu arthikā ti // kāśirājā āha // yadi bhadre na icchasi tato balasā te grahiṣyāmi // padumāvatī āha // yadi balasā me gṛhṇasi tato te tapasā agnīva śuṣkatṛṇaṃ dahiṣyāmi // so dāni rājā taṃ śrutvā bhīto pratyāgato ca ca iha rāṣṭre yathāsukhaṃ yathāphāsu // ahaṃ te nimantremi sarvahitopasthānena //
___atha brahmadatto rājā brāhmaṇaveṣeṇa kāśirājño gṛhaṃ praviśitvā ahaṃ pi mahārāja akṣehi kuśalo ti / so pi rājño devīhi sārdhaṃ krīḍantasya krīḍate padumāvatīṃ ca sambhāṣati / kena krodhena ihāgatā // padumāvatī āha // tava eva mahārāja aparādhena ihāgatā // tato kāśirājā saṃśayito rājānaṃ brahmadattaṃ pṛcchati // na me kadācid aṣṭāpadasya etādṛśī nīti śrutapūrvā kas tvaṃ te eṣā ti // rājā brahmadatto āha // ahaṃ brahmadatto paṃcālarājā eṣā me padumāvatī bhāryā ihāgatā // evam ukte kāśirājā brahmadattaṃ rājānam etad uvāca // svāgatan te mahārāja anurāgatan te mahārāja nehi devīṃ ahaṃ balāgreṇa saṃvibhajya nemi // atha rājā brahmadatto paṃcālarājā padumāvatīṃ devīṃ vārāṇasīto caturaṃgena balakāyena sārdhaṃ hastipṛṣṭhe ārūpayitvā mahatā rājānubhāvena mahatā rāja-ṛddhiye punaḥ kaṃpillaṃ nagaraṃ ānesi // padumāvatīye ca devīye rājñā brahmadattena osṛṣṭavadhyāye va

Like what you read? Consider supporting this website: