Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.142

atha khalu bhagavāṃ śuddhodanasya niveśanaṃ praviśitvā prajñapta evāsane niṣīde yathāsano ca bhikṣusaṃgho // atha khalu rājā śuddhodano bhgavantaṃ svahastaṃ praṇītena prabhūtena khādanīyabhojanīyena santarpayati saṃpravāreti mitrāmātyā ca bhikṣusaṃghaṃ // atha khalu bhagavāṃ bhuktāvī dhautahasto apanītapātro rājānaṃ śuddhodanaṃ dharmyā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā utthāyāsanāto prakrame // aparaṃ divasaṃ mahāprajāpatī gautamī bhagavato saśrāvakasaṃghasya bhaktaṃ karoti / aparaṃ divasaṃ yaśodharā bhaktaṃ karoti / aparaṃ divasaṃ antaḥpurikā / aparaṃ divasaṃ śākiyamaṇḍalaṃ bhagavato saśrāvakasaṃghasya bhaktaṃ karoti //
___yaśodharāye dāni bhagavato saśrāvakasaṃghasya modakaṃ sajjīkṛtaṃ sarvaṃ jñātivargaṃ nimantritaṃ // bhagavāṃ kālajño velajño samayajño pudgalaparāparajño kālyasyaiva nivāsayitvā pātracīvaram ādāya bhikṣusaṃghaparivṛto bhikṣusaṃghapuraskṛto yaśodharāye niveśanaṃ praviśitvā niṣīde prajñapte evāsane yathāsano ca bhikṣusaṃgho // atha khalu yaśodharā rāhulamātā mahāprajāpatīgautamīye sārdhaṃ jñātivargeṇa ca bhagavantaṃ saśrāvakasaṃghaṃ praṇītena khādanīyabhojanīyena santarpayati saṃpravārayati // tāye dāni yaśodharāye rāhulasya haste pratyagro praṇīto modako varṇagandharasopeto dinnaḥ gaccha imaṃ modakaṃ pitur dehīti // tena gacchitvā bhagavato pātre prakṣipitvā bhagavato chāyāyāṃ niṣīditvā mātaram etad uvāca // sukhā khalv amba śramaṇasya iyaṃ chāyā // atha khalu yaśodharā rāhulaṃ kumāram etad uvāca // yāca putra paitṛkaṃ dhanaṃ // atha khalu rāhulo kumāro bhagavantam etad uvāca // dehi me śramaṇa paitṛkaṃ dhanaṃ // bhagavān āha // rāhula pravrajāhi tato paitṛkaṃ dhanaṃ dāsyāmi // atha khalu rājā sāntaḥpuro

Like what you read? Consider supporting this website: