Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.438

utkhanāpitaṃ // yan tātena vuttaṃ caturṇāṃ śālarājānāṃ heṣṭhato caturo nidhiḥ yatra rājño ikṣvākusya paryaṃko śālamayo suvarṇapādehi onaddhaḥ śayyāṃ kalpayati teṣāṃ paryaṃkapādānāṃ heṣṭhato caturo nidhiḥ te pi kumāreṇa mahānidhānā utkhanāpitā // yan tātena vuttaṃ samudre nidhin ti rājakya-aśokavaṇikāyāṃ krīḍāpuṣkiriṇī tatrāpi nihito nidhiḥ / tatrāpi kumāreṇa krīḍāpuṣkiriṇikāto ukkaḍḍhāpito // yan tātena vuttaṃ sāgaranidhiṃ ti yatra rājño ikṣvākusya snāpanaśālāye udupānaṃ tatrāpi nihito nidhiḥ / taṃ kumāreṇa udupānāto mahānidhānaṃ utkhanāpitaṃ // yan tātena vuttaṃ yojane nidhin ti yasmiṃ pradeśe rājño ikṣvākusya yānaṃ yujyati hastiyānaṃ aśvayānaṃ yugyayānaṃ taṃ pi kumāreṇa mahānidhānaṃ utkhanāpitaṃ // yan tātena vuttaṃ mocane nidhin ti yatra abhirakṣaṇapradeśe rājño ikṣvākusya yānaṃ muccati hastiyānaṃ aśvayānaṃ yugyayānaṃ tatrāpi nihito nidhiḥ / taṃ kumāreṇa mahānidhānaṃ utkhanāpitaṃ // yan tātena vuttaṃ vṛkṣāgre nidhin ti yatra rājño ikṣvākusya darśanaśālāyāṃ mahāvṛkṣaṃ tasya sūryeṇa udayantena yatra agracchāyā nipatati astamitenāpi sūryeṇa yatra carimā chāyā nipatitā tatrāpi nihito nidhiḥ / te pi kumāreṇa dve mahānidhānā utkhanāpitā // yaṃ tātena vuttaṃ parvate nidhin ti yatra śilāpaṭṭe rājño ikṣvākusya śīrṣasnānaṃ varṇanaṃ ca vilepanaṃ ca piṣyati tatra heṭhato nihito nidhiḥ / taṃ pi kumāreṇa mahānidhānaṃ utkhanāpitaṃ // yan tātena vuttaṃ yatra vairocano bhyudeti nidhin ti yatra tāto ikṣvāku ikṣuṇā jāto tatrāpi nihito

Like what you read? Consider supporting this website: