Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.437

asti / pitari maraṇakālasamaye saṃdeśo dinnaḥ yo pitari saṃdeśaṃ jāniṣyati so rājā bhaviṣyati // kumārā āhuḥ // amātyāho evaṃ tu yathāsmākaṃ pitari saṃdeśo dinno ākhyāyatha // te dāni amātyā paṃcānāṃ kumāraśatānāṃ purataḥ taṃ rājño ikṣvākusya saṃdeśaṃ parikīrtenti / ante nidhiḥ vahir nidhiḥ naivānte na vahir nidhiś caturṇāṃ śālarājānāṃ heṣṭhato caturo nidhiḥ samudre nidhiḥ sāgare nidhiḥ yojane nidhiḥ mocane nidhiḥ vṛkṣāgre nidhiḥ parvatāgre nidhiḥ yatra ca vairocano abhyudeti tato nidhiḥ prabhaṃkarādityaṃ yatrāstameti tatra nidhiḥ yatra devā mahīyanti tatrāpi nihito nidhiḥ / kumārāho imaṃ vo pitareṇa ikṣvākunā saṃdeśo dinnaḥ yo yuṣmākaṃ imān nidhānā nikṣiptāṃ jāniṣyati utkhanayiṣyati so va rājā bhaviṣyati // ekūnapaṃcakumāraśatā nidhānān kīrtiyamānān na jānanti na budhyanti kuśo mahābuddhir mahāmīmānsako sarvaṃ arthaṃ upagato pariśuddho // so dāni āha // aham etaṃ pitari vacanaṃ tatra bho nivedayiṣyāmi // ye yuṣmābhir nidhānā parikīrtitās tān sarvān utkhanāpayiṣyaṃ // yaṃ tātena vuttaṃ ante nidhiḥ abhyantaraṃ rājakuladvāre dehalāya abhyantarato nihito nidhiḥ // taṃ pradeśaṃ amātyahi utkhanāpitaṃ mahānidhānaṃ // yan tātena vuttaṃ vahir nidhis tasyaiva dehalāya vāhyato nihito nidhiḥ / taṃ pi mahānidhānaṃ kumāreṇa utkhanāpitaṃ // yan tātena vuttaṃ naivānte na vahir nidhīti taṃ madhyamadvāre dehalāye heṣṭhato nihito nidhiḥ / taṃ pi kumāreṇa mahānidhānaṃ

Like what you read? Consider supporting this website: