Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.268

mahāyagrāmavijasāṃye anuttarasya amṛtasya haraṇatāye mahāvikrāntaṃ vikramanto yena bodhiyaṣṭis tenopasaṃkramitvā bodhiyaṣṭiye abhyantarāgre samantabhadraṃ tṛṇasaṃstaraṃ prajñapayitvā bodhiyaṣṭiṃ purimajinacittīkāreṇa triṣkṛtyo pradakṣiṇīkṛtvā niṣīdi paryaṃkam ābhujitvā ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtim upasthāpayitvā ṛju prācīnābhimukho //
___samanantaraniṣaṇṇo ca punar bhikṣavo bodhisatvo paṃca saṃjñā pratilabhati // katamā paṃca // kṣemasaṃjñā sukhasaṃjñā śubhasaṃjñā hitasaṃjñā adya cāhaṃ anuttarāṃ samyaksaṃbodhim abhisaṃbuddhiṣyanti // samanantaraniṣadya ca punar bhikṣavo bodhisatvo imāṃ paṃca saṃjñā pratilabhate // atha khalu bhikṣavaḥ māro pāpīmāṃ duḥkhī durmano antośalyaparidāghajāto yena bodhiyaṣṭis tenopasaṃkramitvā bodhisatvasya purato sthitvā mahāgītaṃ viya gāye mahācailākṣepaṃ viya prayacche na ca taṃ bodhisatvaṃ cittīkāresi // atha khalu bhikṣavaḥ māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṃ saṃkṣūyamāno daśavidhaṃ mahā-ūhasitaṃ ūhase // kathaṃ bhikṣavo māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto daśavidhaṃ mahā-ūhasitaṃ ūhase // maharddhiko smi mahāśramaṇa mahānubhāvo na me śramaṇa mokṣyasīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṃ saṃkṣūyamāno mahā-ūhasitaṃ ūhase // maheśākhyo

Like what you read? Consider supporting this website: