Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.264

nadyāṃ nairaṃjanāyāṃ kānsapātraṃ pravāhitvā tahiṃ eva divāvihāraṃ kalpayitvā smṛtiṃ pratilabhate netiye //
___atha khalu bhikṣavo bodhisatvo nāganandīkālasamaye yena nadī nairaṃjanā tenopasaṃkramitvā nadīye nairaṃjanāye gātrāṇi śītalīkṛtvā yena bodhiyaṣṭis tenopasaṃkrame // adrākṣīd bhikṣavo bodhisatvo mahāsatvo ntarā ca bodhiyaṣṭīye antarā ca nadīye svastikaṃ yāvasikaṃ tṛṇarāśilaṃcakaṃ // atha khalu bhikṣavaḥ bodhisatvo yena svastiko yāvasikas tenopasaṃkramitvā svastikaṃ tṛṇāni ayāci // adāsi bhikṣavaḥ svastiko bodhisatvasya tṛṇāni // atha khalu bhikṣavo bodhisatvas tṛṇamuṣṭim ādāya yena bodhiyaṣṭis tenopasaṃkrame na cādrākṣīt* māro pāpīyāṃ gacchantaṃ / tad anantaraṃ ca bhikṣavo mārasya pāpīmato smṛti abhūṣi / so smṛtim anusmaranto adrākṣīd bodhisatvaṃ abhītavikrāntaṃ vikramantaṃ / adīnavikrāntaṃ vikramantaṃ / duṣpradharṣavikrāntaṃ vikramantaṃ / nāgavikrāntaṃ vikramantaṃ / siṃhavikrāntaṃ vikramantaṃ / ṛṣabhavikrāntaṃ vikramantaṃ / haṃsavikrāntaṃ vikramantaṃ ca agrotpādaṃ jyeṣṭhotpādaṃ yugotpādaṃ praṇidhipūrvotpādaṃ / śatrumathanavikrāntaṃ vikramantaṃ / aparājitavikrāntaṃ vikramantaṃ / ājāneyavikrāntaṃ vikramantaṃ / mahāpuruṣavikrāntaṃ vikramantaṃ / hitaiṣī-anantakārīkaraṇatāyai mahāsaṃgrāmavijayāye anuttarasya amṛtasya āharaṇatāye // atha khalu bhikṣavaḥ bodhisatvaṃ taṃ mahāvikrāntaṃ vikramantaṃ paṃca moraśatāni bodhisatvaṃ gacchantaṃ abhipradakṣiṇīkṛtvā anuparivartensuḥ / paṃca śatapatraśatāni bodhisatvaṃ gacchantaṃ abhipradakṣiṇīkarontā anuparivartensuḥ / paṃca kroṃcaśatāni bodhisatvaṃ gacchantaṃ abhipradakṣiṇīkarontā

Like what you read? Consider supporting this website: