Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.263

samaś ca bhikṣavaḥ sa pṛthivīpradeśo bhavati susaṃskṛtāvikṛto pāṇitalajāto / anodake citra-utpalapadumudanalinisaugandhikāni jātāni bhavanti / abhijñāto ca bhikṣavaḥ so pṛthivīpradeśo bhavati / abhilakṣito ca bhikṣavaḥ so pṛthivīpradeśo bhavati / maheśākhyasatvasaṃsevito ca bhikṣavaḥ sa pṛthivīpradeśo bhavati / duṣpradharṣo ca bhikṣavaḥ sa pṛthivīpradeśo bhavati / aparājito ca bhikṣavaḥ pṛthivīpradeśo bhavati / na khalu punar bhikṣavaḥ tasmiṃ pṛthivīpradeśe kocid eva satvo avatāraṃ gacchati yad idaṃ māro mārakāyiko / devānām agṛhīto ca bhikṣavaḥ sa pṛthivīpradeśo bhavati / yad idaṃ siṃhāsanan ti pṛthivīmaṇḍale saṃkhyāto bhavati bhikṣavaḥ sa pṛthivīpradeśo / vajropamo ca bhikṣavaḥ sa pṛthivīpradeśo bhavati / caturaṃgulamātrā ca bhikṣavaḥ tatra pṛthivīpradeśe tṛṇāni jātāni bhavanti nīlā mṛdū mayūragrīvāsannikāśā abhilakṣaṇā kuṇḍalāvartāḥ / ye pi te bhikṣavo rājāno cakravartino taṃ pṛthivīpradeśaṃ adhisthihanti nānyatra cetiyārthaṃ // evaṃ khalu bhikṣavaḥ sa pṛthivīpradeśo ṣoḍaśāṃgasamanvāgato bhavati yasmiṃ pṛthivīpradeśe bodhisatvā niṣīditvā mahāntaṃ yakṣaṃ nihananti etc. . . . . sarvakuśaladharmavaśipāramitāṃ cānuprāpnuvanti //
___atha khalu bhikṣavo bodhisatvo uruvilvāye duṣkaracārikāṃ caritvā sujātāye grāmikadhītāye madhupāyasam ādāya yena nadī nairaṃjanā tenopasaṃkramitvā nadīye nairaṃjanāye tīre gātrāṇi śītalīkṛtvā sujātāye grāmikaduhituḥ madhupāyasaṃ bhuṃjitvā

Like what you read? Consider supporting this website: