Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.265

anuvartensuḥ / paṃca jīvaṃjīvakaśatāni bodhisatvaṃ gacchantam abhipradakṣiṇīkarontā anuvartensuḥ / paṃca vakaśatāni bodhisatvaṃ gacchantam abhipradakṣiṇīkarontā anuvartensuḥ / paṃca pūrṇakumbhaśatāni bodhisatvaṃ gacchantam abhipradakṣiṇīkarontā anuvartensuḥ / paṃca kumārīśatāni bodhisatvaṃ gacchantamn abhipradakṣiṇīkarontā anuparivartensuḥ // atha khalu bhikṣavo bodhisatvasya etad abhūṣi // yathā ca ime pūrvotpādā yathā ca pūrvanimittā avyāhatām anuttarāṃ samyaksaṃbodhim abhisaṃbudhiṣyaṃ //
___adrākṣīd bhikṣavaḥ kālo nāma nāgarājā bodhisatvaṃ abhītavikrāntaṃ vikramantaṃ dṛṣṭvā ca punar etad avocat* // ehi mahāśramaṇa yena mahāśramaṇa mārgeṇa gacchasi bhagavāṃ pi mahāśramaṇo krakucchando etena mārgeṇa gato so anuttarāṃ samyaksaṃbodhim abhisaṃbuddho / tvaṃ pi mahāśramaṇa etena mārgeṇa gaccha tvaṃ pi adya mahāśramaṇa anuttarāṃ samyaksaṃbodhim abhisaṃbudhyasi // bhagavāṃ pi mahāśramaṇo konākamuni etena mārgeṇa gato so anuttarāṃ samyaksaṃbodhim abhisaṃbuddho / mahāśramaṇa etena mārgeṇa gaccha tvaṃ pi adya mahāśramaṇa anuttarāṃ samyaksaṃbodhim abhisaṃbudhyiṣyasi // bhagavān api mahāśramaṇo kāśyapo etena mārgeṇa gato so anuttarāṃ samyaksaṃbodhim abhisaṃbuddho / tvaṃ pi mahāśramaṇa etena mārgeṇa gaccha adya tvaṃ pi mahāśramaṇa anuttarāṃ samyaksaṃbodhim abhisaṃbodhiṣyasi // evam ukte bhikṣavaḥ bodhisatvo kālaṃ nāgarājam etad avocat* // evam etaṃ kāla evam etaṃ nāga adya ahaṃ anuttarāṃ samyaksaṃbodhim abhisaṃbuddhiṣyāmi //

Like what you read? Consider supporting this website: