Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.174

mṛtasya mātāpitṝṇāṃ jñātīnāṃ darśayiṣyasi ettakaṃ me priyaṃ karohi / mayā ca āryaputrasya pratijñātaṃ na āryaputra mṛtakaṃ kasyacit* mātāpitṝṇāṃ jñātīnāṃ upadarśayiṣyāmi / kāmaṃ ātmānam upasaṃkrameyaṃ na punar āryayutrasya śarīrasaṃdarśanaṃ kareyaṃ / tato yadi tumhe evaṃ camuṃ apaharatha ātmānaṃ aham upasaṃkrameyaṃ / evaṃ mayā āryaputrasya carimakāle pratijñātaṃ // śreṣṭhisya bhavati // evam etaṃ yathā eṣā jalpati yat kāraṇaṃ eṣā mama putrasya atyarthaṃ priyā manāpā ca āsi maraṇakāle pi mama putreṇa eṣā na parityaktā eṣāpi ca mama putrasya bhāvānuraktā hitakāmā ca āsi atmākaṃ ca putrako mṛto alabhanīyo eṣo rtho yadi vayaṃ etat putraṃ mṛtaṃ na labhāmaḥ tasmād apanetuṃ camuṃ // śreṣṭhinā āṇattaṃ // apaharatha camuṃ yathā mama putrasya maraṇakāle abhiprāyo tathā bhavatu // so dāni mahatā satkāreṇa nagarāto niṣkāsiya ekānte dhyāyito // dāni gaṇikā atikaruṇāni rodati śocati paridevati bahūni māyāni darśayati / nivārīyantī yena citā tataḥ abhimukhā dhāvati icchati citāyāṃ patituṃ sarvajanena nivāritā citāyāṃ patantī // tasya dāni śreṣṭhiputrasya mātāpitṝṇām etadabhūṣi // imā śyāmā gaṇikā asmākaṃ putrasya iṣṭā ca dayitā ca āsi etāye pi ca asmākaṃ putro iṣṭo ca dayito āsi yaṃ nūnaṃ vayemetāṃ śyāmāṃ gṛhaṃ pravaśyāmaḥ asmākaṃ putrasya darśanaṃ bhaviṣyati // tena dāni śreṣṭhinā śyāmā rājakulāto anujānāpetvā gṛhaṃ praveśitā // dāni omuktamaṇisuvarṇā odātavastrāmbaradharā ekaveṇīdharā vajrasenam aśvavāṇijakaṃ śocantī āsati / śreṣṭhiputrasya ca mātāpitṝṇām etad abhūṣi / asmākam eṣā ekaputrasya

Like what you read? Consider supporting this website: