Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.240

evaṃ megho māṇavo bhagavatā dīpaṃkareṇa anuttarāye samyaksaṃbodhaye vyākṛto tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // bhūmyānāṃ devānāṃ ghoṣaṃ śrutvā antarīkṣecarā devā cāturmahārājikā devā trāyastriṃśā yāmā tuṣitā nirmāṇaratino paranirmitavaśavartino iti hi tatkṣaṇaṃ tanmuhūrtaṃ yāva brahmakāyaṃ ghoṣam abhyudgame // evaṃ mārṣa megho māṇavo bhagavatā dīpaṃkareṇa anuttarāye samyaksaṃbodhaye vyākṛto taṃ bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ c // aprameyasya ca udārasya mahato obhāsasya loke prādurbhāvo āsi // pi loke lokāntarikā andhakārā andhakārārpitā tamisrā tamisārpitā aghā aghasaṃbhūtapūrvā yatra ime pi candramasūryā evaṃ maharddhikā evaṃ mahānubhāvā ābhayā ābhāṃ nābhisaṃbhuṇanti ālokena ālokaṃ na spharanti te pi tena obhāsena sphuṭā abhūnsuḥ / ye pi tatra satvā upapannāḥ te pi anyonyaṃ saṃjānensuḥ // anye pi kila bho iha satvā upapannāḥ anye pi kila bho satvāḥ ihopapannāḥ // ekāntasukhasamarpitā ca tatkṣaṇaṃ tanmuhūrtaṃ sarvasatvā abhūnsu / ye pi avīce mahānarake upapannā atikrame ca devānāṃ devānubhāvaṃ nāgānāṃ nāgānubhāvaṃ yakṣāṇāṃ yakṣānubhāvaṃ // dhyāmāni ca abhūnsuḥ mārabhavanāni niṣprabhāṇi nistejāni nirabhiramyāṇi / krośikāny apy asya khaṇḍāni prapatensu / dvikrośikāny apy asya khaṇḍāni prapatensu / trikrośikāny apy asya khaṇḍāni prapatensu / yojanikāny apy asya khaṇḍāni prapatensu / dhvajāgrāṇy apy asya prapatensuḥ / māro ca pāpīmāṃ duḥkhī durmanā vipratisārī antośalyaparidāghajāto abhūṣi //
Like what you read? Consider supporting this website: