Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.239

śraddhātavyaṃ manyensuḥ / evaṃ tīrṇo tārayeyaṃ mukto mocayeyaṃ āśvasto āśvāsayeyaṃ yathāyaṃ bhagavāṃ dīpaṃkaro etarahi // bhaveyaṃ bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasya arthāya hitāya sukhāya devānāṃ ca maṣuṣyāṇāṃ ca // atha mahāmaudgalyāyana bhagavān dīpaṃkaro meghasya māṇavasya anuttareṇa buddhajñānena mahāsamudāgamanaṃ ca jñātvā kuśalamūlasambhāraṃ ca cetopraṇidhānaṃ jñātvā akhaṇḍam acchidram akalmāṣam avraṇaṃ anuttarāye samyaksaṃbodhaye vyākārṣīt* // bhaviṣyasi tvaṃ māṇava anāgatam adhvānaṃ aparimite asaṃkhyeye kalpe śākyānāṃ kapilavastusmiṃ nagare śākyamuniḥ nāma tathāgato'rhaṃ samyaksambuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca yathāpy aham etarhiṃ dvātriṃśatīhi mahāpuruṣalakṣaṇehi samanvāgato aśītihi anuvyaṃjanehi upaśobhitaśarīro aṣṭādaśehi āveṇikehi buddhadharmehi samanvāgato daśahi tathāgatabalehi balavāṃ caturhi vaiśāradyehi suviśārado // evaṃ tīrṇo tārayiṣyasi mukto mocayiṣyasi āśvasto āśvāsayiṣyasi parinirvṛto parinirvāpayiṣyasi yathāpi aham etarhi / evaṃ cānuttaraṃ dharmacakraṃ pravartayiṣyasi / evaṃ ca samagraṃ śrāvakasaṃghaṃ parihariṣyasi / evaṃ ca devamanuṣyā śrotavyaṃ śraddhātavyaṃ maniṣyanti / yathāpi aham etarhiṃ taṃ bhaviṣyasi bahujanahitāya bahujanasukhāya lokānukaṃpāya mahato janakāyasya arthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // samanantaravyākṛto ca mahāmaudgalyāyana bhagavatā dīpaṃkareṇa megho māṇavo anuttarāye samyaksaṃbodhaye tālamātraṃ vaihāyasam abhyudgamya ekāṃśīkṛto prāñjalīkṛto bhagavantaṃ dīpaṃkaraṃ saśrāvakasaṃghaṃ namasyamāno // iyaṃ ca mahāpṛthivī tatkṣaṇaṃ tanmuhūrtaṃ atīva ṣaḍvikāraṃ kampe saṃkampe / bhūmyā ca devā ghoṣam udīrayensu śabdam anuśrāvayensuḥ //

Like what you read? Consider supporting this website: