Lalitavistara-sutra [sanskrit]

50,833 words | ISBN-10: 9381574146 | ISBN-13: 9789381574140

The Sanskrit edition of the Lalitavistara: An important Sutra belonging to the Mahayana branch of Buddhism detailling the story of Gautama Buddha. The narrative starts with his descent from the Tushita heaven and continues to his first sermon at Varanasi.

Chapter 20 - Bodhimaṇḍavyūha-parivarta

(Vaidya 211)

bodhimaṇḍavyūhaparivarto viṃśatitamaḥ /

iti hi bhikṣavo bodhisattvasya bodhimaṇḍaniṣaṇṇasyaṃ pūrvasyāṃ diśi ṣaṭ kāmāvacarā devāḥ sthitā abhūvan - bodhisattvasya kaścidantarāyaṃ kārṣīditi / evaṃ dakṣiṇapaścimottarā diśo devaiḥ parigṛhītā abhūvan //

iti hi bhikṣavo bodhisattvo bodhimaṇḍaniṣaṇṇastasyāṃ velāyāṃ bodhisattvasaṃcodanīṃ nāma raśmiṃ prāmuñcat, yayā raśmyā samantāddaśasu dikṣvaprameyāsaṃkhyeyāni dharmadhātuparamāṇyākāśadhātuparyavasānāni sarvabuddhakṣetrāṇyavabhāsitānyabhūvan //

atha khalu pūrvasyāṃ diśi vimalāyāṃ lokadhātau vimalaprabhāsasya tathāgatasya buddhakṣetrāllalitavyūho nāma bodhisattvo mahāsattvastayā prabhayā saṃcoditaḥ san gaṇanāsamatikrāntaiśca bodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṃkrāmat / upasaṃkramya ca tasyāṃ velāyāṃ bodhisattvasya pūjākarmaṇe tathārūpamṛddhyabhisaṃskāramabhisamakarod yenaddharyabhisaṃskāreṇābhisaṃskṛtena daśasu dikṣvākāśadhātuparyavasānāni sarvabuddhakṣetrāṇyekaṃ maṇḍalamātramādarśayati sma śuddhasya nīlavaiḍūryasya / pañcagatyupapannānāṃ sarvasattvānāṃ purato bodhimaṇḍe niṣaṇṇaṃ bodhisattvamupadarśayati sma / te ca sattvāḥ parasparamekāṅgulikābhirbodhisattvamupadarśayanti sma - ko'yamevaṃrūpaḥ sattvo lalitaḥ, ko'yamevaṃrūpaḥ sattvo virājata iti / teṣāṃ ca sattvānāṃ purato bodhisattvo bodhisattvānnirmimīte sma / tatra te bodhisattvavigrahā imā gāthā abhāṣanta -

yasyā kiṃcana rāgadoṣakaluṣā vāsanā uddhṛtā
yasyā kāyaprabhākṛtā daśadiśe sarve prabhā niṣprabhāḥ /
yasyā puṇyasamādhijñānanicayaḥ kalpaughasaṃvardhiṃtaḥ
so'yaṃ śākyamunirmahāmunivaraḥ sarvā diśo bhrājate // Verse 20.1 //
iti //

atha khalu bhikṣavo dakṣiṇasyāṃ diśi ratnavyūhāyā lokadhāto ratnārciṣastathāgatasya buddhakṣetrādratnacchatrakūṭasaṃdarśano nāma bodhisattvo mahāsattvastayā prabhayā saṃcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṃkrāmat / upasaṃkramya bodhisattvasya pūjākarmaṇe ekaratnachatreṇa taṃ sarvāvantaṃ maṇḍalamātraṃ saṃchādayati sma / tatra śakrabrahmalokapālāḥ parasparametadavocan - kasyedaṃ phalam, kenāyamevaṃrūpo ratnachatravyūhaḥ saṃdṛśyata iti / atha tasmādratnachatrādiyaṃ gāthā niścarati sma -

yena cchatrasahasrakoṭinayutā gandhāna ratnāna ca
dattā apratimeṣu maitramanasā tiṣṭhanti ke nirvṛte /
(Vaidya 212)
so eṣo varalakṣaṇo hitakaro nārāyaṇasthāmavān
bodhermūlamupāgato guṇadharastasyaiṣa pūjā kṛtā // Verse 20.2 //
iti //

atha khalu paścimāyā diśaścampakavarṇāyā lokadhātoḥ puṣpāvalivanarājikusumitābhijñasya tathāgatasya buddhakṣetrādindrajālī nāma bodhisattvo mahāsattvastayā prabhayā saṃcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopajagāma / upetya ca bodhisattvasya pūjākarmaṇe sarvāvantaṃ maṇḍalamātramekaratnajālena saṃchādayati sma / tatra daśasu dikṣu devanāgayakṣagandharvāḥ parasparamevamāhuḥ - kasyāyamevaṃrūpo prabhāvyūha iti / atha tasmādratnajālādiyaṃ gāthā niścarati sma -

ratnākaro ratanaketu ratistriloke ratnottamo ratanakīrti rataḥ sudharme /
ratnāni trīṇi na ca chetsyati vīryaprāptaḥ so bodhi prāpsyati varāmiya tasya pūjā // Verse 20.3 //
iti //

atha khalūttarasyāṃ diśi sūryāvartāyā lokadhātoścandrasūryajihmīkaraprabhasya tathāgatasya buddhakṣetrādvyūharājo nāma bodhisattvo mahāsattvastayā prabhayā saṃcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛtaḥ yena bodhimaṇḍo yena ca bodhisattvastenopasaṃkrāmat / upasaṃkramya bodhisattvasya pūjākarmaṇe yāvanto daśasu dikṣu sarvalokadhātuṣu buddhakṣetraguṇavyūhāstān sarvāṃstasmin maṇḍalamātre saṃdarśayati sma / tatra kecidbodhisattvā evamāhuḥ - kasyema evaṃrūpā vyūhāḥ? atha tebhyaḥ sarvavyūhebhya iyaṃ gāthā niścarati sma -

kāyo yena viśodhitaḥ subahuśaḥ puṇyena jñānena ca
yenā vāca viśodhitā vratatapaiḥ satyena dharmeṇa ca /
cittaṃ yena viśodhitaṃ hiridhṛtī kāruṇyamaitryā tathā
so eṣo drumarājamūlupagataḥ śākyarṣabhaḥ pūjyate // Verse 20.4 //
iti //

atha khalu pūrvadakṣiṇasyā diśo guṇākarāyā lokadhātorguṇarājaprabhāsasya tathāgatasya buddhakṣetrādruṇamatirnāma bodhisattvo mahāsattvastayā prabhayā saṃcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṃkrāmat / upasaṃkramya bodhisattvasya pūjākarmaṇe sarvaguṇavyūhaṃ kūṭāgāraṃ tasmin maṇḍalamātre'bhinirmimīte sma / tasya te parivārā evamāhuḥ - kasyāyamevaṃrūpaḥ kūṭāgāravyūhaḥ? tataśca kūṭāgārādiyaṃ gāthā niścarati sma -

yasya guṇaiḥ satataṃ guṇagandhikā bhonti surāsura yakṣa mahoragāḥ /
(Vaidya 213)
so guṇavān guṇarājakulodito bodhiviṭape upaviṣṭu guṇodadhiḥ // Verse 20.5 //
iti //

atha khalu dakṣiṇapaścimāyā diśo ratnasaṃbhavāyā lokadhāto ratnayaṣṭestathāgatasya buddhakṣetrādratnasaṃbhavo nāma bodhisattvo mahāsattvastayā prabhayā saṃcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṃkrāmat / upasaṃkramya bodhisattvasya pūjākarmaṇe aprameyāsaṃkhyeyān ratnavyomakāṃstasminmaṇḍalamātre'bhinirmimīte sma / tebhyaśca ratnavyomakebhya iyaṃ gāthā niścacāra -

tyaktā yena sasāgarā vasumatī ratnānyatho'nekaśaḥ
prāsādāśca gavākṣaharmikavarā yugyāni yānāni ca /
vyomālaṃkṛta puṣpadāma rucirā udyāna kūpā sabhā
hastā pāda śirottamāṅganayanāḥ so bodhimaṇḍe sthitaḥ // Verse 20.6 //
iti //

atha khalu paścimottarasyā diśo meghavatyā lokadhātormegharājasya tathāgatasya buddhakṣetrānmeghakūṭābhigarjitasvaro nāma bodhisattvo mahāsattvastayā prabhayā saṃcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṃkrāmat / upasaṃkramya bodhisattvasya pūjākarmaṇe kālānusāryagurumeghamabhinirmāyoragasāracandanacūrṇavarṣaṃ tasmin maṇḍalamātre'bhipravarṣati sma / tasmācca kālānusārimeghamaṇḍalamātrādiyaṃ gāthā niścarati sma -

dharmāmegha sphuritva sarvatribhave vidyādhimuktaprabhaḥ
saddharmaṃ ca virāga varṣiṃ amṛtaṃ nirvāṇasaṃprāpakam /
sarvā rāgakileśabandhanalatā so vāsanā chetsyati
dhyānarddhībalaindriyaiḥ kusumitaḥ śraddhākaraṃ dāsyate // Verse 20.7 //
iti //

atha khalūttarapūrvasyā diśo hemajālapratichannāyā lokadhāto ratnacchatrābhyudgatāvabhāsasya tathāgatasya buddhakṣetrāddhemajālālaṃkṛto nāma bodhisattvo mahāsattvastayāprabhayā saṃcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṃkrāmat / upasaṃkramya bodhisattvasya pūjākarmaṇe sarveṣu teṣu kūṭāgāreṣu ratnavyomakeṣu dvātriṃśallakṣaṇasamalaṃkṛtān bodhisattvavigrahānabhinirmimīte sma / sarve ca te bodhisattvavigrahā divyamānuṣyakapuṣpadāmaparigṛhītā yena bodhisattvastenābhinatakāyāstāni puṣpadāmānyabhipralambayanti sma / te imāṃ gāthāmabhāṣanta -

yena buddhanayutā stavita pūrva gauraveṇa mahatā janiya śraddhām /
brahmaghoṣavacanaṃ madhuravāṇiṃ bodhimaṇḍopagataṃ śirasi vande // Verse 20.8 //
iti //

(Vaidya 214)
atha khalvadhastāddiśaḥ samantavilokitāyā lokadhātoḥ samantadarśinastathāgatasya buddhakṣetrādratnagarbho nāma bodhisattvo mahāsattvastayā prabhayā saṃcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṃkrāmat / upasaṃkramya bodhisattvasya pūjākarmaṇe tasmin vaidūryamayamaṇḍalamātre jāmbūnadasuvarṇapadmānyabhyudgatānyupadarśayati sma / teṣāṃ ca padmānāṃ karṇikāsvardhakāyikā nāryo varṇarūpasaṃpannāḥ sarvālaṃkārapratimaṇḍitā upadarśayati sma / vāmadakṣiṇe pāṇibhirharṣakaṭakakeyūrasuvarṇasūtramuktāhārādivividhābharaṇaparigṛhītāḥ puṣpapaṭṭadāmāni cābhipralambayantyo yena bodhimaṇḍo yena ca bodhisattvastenoparyabhinatakāyāḥ / tāścemāṃ gāthāmabhāṣanta -

yo onamiṣṭa sadā gurūṇāṃ buddhaśrāvakapratyekajinānām /
nirmāṇasuśīla sadojju praṣṭho tasyā onamathā guṇadharasya // Verse 20.9 //
iti //

atha khalūpariṣṭāddiśo varagaganāyā lokadhātorgaṇendrasya tathāgatasya buddhakṣetrādgaganagañjo nāma bodhisattvo mahāsattvastayā prabhayā saṃcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṃkrāmat / upasaṃkramya bodhisattvasya pūjākarmaṇe gaganatalastha eva yāvanto daśasu dikṣu sarvabuddhakṣetreṣvadṛṣṭāśrutapūrvāḥ santi puṣpadhūpagandhamālyavilepanacūrṇacīvaravastrālaṃkārachatradhvajapatākāvaijayantiratn - amaṇikanakarajatamuktāhārahayagajarathapattivāhanapuṣpavṛkṣapatrapuṣpaphaladārakadārikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālamānuṣyāmānuṣyāṇāṃ sarvā gaganatalānmahāntaṃ puṣpavarṣamabhipravarṣanti sma sarvasattvaprītisukhasaṃjananaṃ ca / na ca kasyacitsattvasya bhayaṃ cotpīḍāṃ karoti sma //

tatredamucyate -

peyālameṣa diśatāsu jinaurasā ye saṃpūjituṃ hitakaraṃ anuprāpta bodhim /
teṣāṃ viyūhakramavikramasukramāṇāṃ opamyamātra niśṛṇotha jinaurasānām // Verse 20.10 //
ke cāgatā nabhasi megha iva stananto hārā sahasranayutāni pralambayantaḥ /
ke cāgatā makuṭaratnavilambacūḍāḥ pauṣpaṃ vimāna gagane upadarśayantaḥ // Verse 20.11 //
(Vaidya 215)
ke cāgatā dharaṇisiṃha ivā nadantaḥ śūnyānimittapraṇidhīravamuñcamānāḥ /
ke cāgatā yatha vṛṣā abhinandamānāḥ na ca dṛṣṭapūrva rucirāṇi kṣipanti puṣpāṃ // Verse 20.12 //
ke cāgatā nabhasi sāra ivā ravanto varṇāsahasra svaki ātmani darśayantaḥ /
ke cāgatā śaśirivā gagane supūrṇāḥ sugatātmajasya guṇamālamudīrayantaḥ // Verse 20.13 //
ke cāgatā raviriva prabha muñcamānāḥ sarvāṇi mārabhavanāni karonti jihmā /
ke cāgatā vimalaketu yathendrayaṣṭyaḥ saṃbhārapuṇyanicitāstahi bodhimaṇḍe // Verse 20.14 //
kecitkṣipanti gaganānmaṇiratnajālā candrā sucandra tatha bāla virocamānā /
māndāravā sumanavārṣikacampadāmā saṃbodhisattva drumarājasthite kṣipanti // Verse 20.15 //
ke cāgatā dharaṇi kampayamāna padbhyāṃ saṃkampitā vasudha prītikarī janasya /
ke cāgatā grahiya meru karetalebhiḥ utsṛṣṭapuṣpapuṭa saṃsthita antarīkṣe // Verse 20.16 //
ke cāgatāścaturi sāgara gṛhya mūrdhnā utsṛṣṭa siñci vasudhāṃ varagandhatoyaiḥ /
ke cāgatā ratanayaṣṭi gṛhītva citraṃ saṃbodhisattvamupadarśaya sthitva dūre // Verse 20.17 //
ke cāgatā bhaviya brahma praśāntarūpāḥ śāntā praśāntamanasaḥ sthita dhyānadhyāyī /
romebhi teṣa svaru niścarate manojña maitrīupekṣakaruṇāmuditāpramāṇā // Verse 20.18 //
ke cāgatā maruta śakra ivā yathaiva devaiḥ sahasranayutaiśca purākṛtāste /
(Vaidya 216)
upagamya bodhivaṭu gṛhya kṛtāñjalībhiḥ śakrābhilagna maṇiratna kṣipanti citrā // Verse 20.19 //
ke cāgatāścatudiśā ca yathaiva pālā gandharvarākṣasaparīvṛta kinnarebhiḥ /
vidyutsphuṭānta kusumāni pravarṣamāṇāḥ gandharvakinnararūtena stuvanti vīram // Verse 20.20 //
ke cāgatāḥ kusumitāṃ pragṛhītva vṛkṣān saphalāṃ sapuṣpavaragandha pramuñcamānāṃ /
jāteṣu teṣu sthita buddha śuddhakāyāḥ avalambamāna pratimaṇḍi kṣipanti puṣpā // Verse 20.21 //
ke cāgatāḥ kusumitāḥ puḍinī gṛhītvā padmotpalaiḥ kusumitaistatha puṇḍarīkaiḥ /
dvātriṃśalakṣaṇadharāḥ sthita padmagarbhe staviṣṭa aliptamanasaṃ vidu bodhisattvam // Verse 20.22 //
ke cāgatā vipulakāya tatheva meru sthitvāntarīkṣa svakamātmanamutsṛjanti /
utsṛjyamātra bhaviyā navapuṣpadāmāḥ saṃchādayanti trisahasri jinasya kṣetram // Verse 20.23 //
ke cāgatā ubhayacakṣuṣi kalpadāhaṃ saṃdarśayanta vibhavaṃ tatha saṃbhavaṃ ca /
teṣāṃ śarīri bahudharmasukhā raṇanti tāṃ śrutva sattvanayutā prajahanti tṛṣṇām // Verse 20.24 //
ke cāgatā ravitakinnaratulyaghoṣāḥ bimboṣṭhacāruvadanāḥ paripūrṇavaktrāḥ /
kanyā yathaiva sualaṃkṛta citrahārāḥ prekṣanta yāṃ suragaṇā na labhanti tṛptim // Verse 20.25 //
ke cāgatā vajirakāya ivā abhedyāḥ heṣṭhā paskandhacaraṇaiḥ pratigrāhyamāṇāḥ /
(Vaidya 217)
ke cāgatā ravirivā śaśipūrṇavaktrāḥ jyotsnākarāḥ prabhakarā hatakleśadoṣāḥ // Verse 20.26 //
ke cāgatā ratanamaṇḍita ratnapāṇī saṃchādayitva bahukṣetrasahasrakoṭyaḥ /
varṣanti ratnavara puṣpa sugandhagandhā saṃtoṣaṇārthaṃ bahusattvahitaṃ sukhārtham // Verse 20.27 //
ke cāgatā mahati dhāraṇi ratnakośāḥ romebhi sūtranayutāni prabhāṣamāṇāḥ /
pratibhānavanta mativanta subuddhivanto mattapramattajanatāṃ pratibodhayantaḥ // Verse 20.28 //
ke cāgatā grahiya bheri yathaiva meru ākoṭyamānu gagane sumanojñaghoṣām /
yasyā ravaṃ daśadiśe vraji kṣetrakoṭyā adyāvaboddhumamataṃ anubuddhi śāstā // Verse 20.29 //
iti //

// iti śrīlalitavistare bodhimaṇḍavyūhaparivarto nāma viṃśatitamo'dhyāyaḥ //


______________________________________________________________________


Like what you read? Consider supporting this website: