Divyavadana [sanskrit]

107,417 words

The Sanskrit edition of the Divyavadana (“divine narratives”) represents a collection of 38 ancient Buddhist stories belonging to the Mulasarvastivada Vinaya texts, possibly dating to 2nd century CE. These stories (avadanas) typically revolve around individual persons and how their actions in past lives affect their Karma in the present. Original title: Divyāvadāna (दिव्यावदान).

Chapter 24 - Nāgakumāra-avadāna

[213.001]. nāgakumārāvadānam/

[213.002]. bhikṣuvaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti--kuto bhadanta tena nāgakumāreṇa tatprathamataḥ śraddhā pratilabdhā? bhagavānāha--bhūtapūrvaṃ bhikṣuvo'sminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā lokam utpannastathāgato'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān/
[213.005]. sa evaṃ śrāvakāṇāṃ dharmaṃ deśayati--etāni bhikṣavo'raṇyāni śūnyāgārāṇi parvatakandaragiriguhāpalālapuñjābhyavakāśaśmaśānavanaprasthāni prāntāni śayanāsanāni dhyāyata/
[213.006]. bhikṣavo pramādata/
[213.007]. paścādvipratisāriṇo bhūta/
[213.007]. idamasmākamanuśāsanam/
[213.007]. tatra kecidbhikṣavaḥ sumerupariṣaṇḍāyāṃ gatvā dhyāyanti, kecinmandākinyāḥ puṣkariṇyāstīre, kecidanavatapte mahāsarasi, kecit saptasu kāñcanamayeṣu parvateṣu, kecit tāsu tāsu grāmanigamarājarāṣṭradhānīṣu gatvā dhyāyanti//
[213.011]. anyatamaśca cirajātako nāgakumāraḥ suparṇinā pakṣirājena sumerupariṣaṇḍāyāmupariṣṭādapahriyate/
[213.012]. yāvat tena bhikṣavo dhyānādhyayanayogamanasikārayuktā viharanto dṛṣṭāḥ/
[213.012]. dṛṣṭvā cāsya cittamabhiprasannam/
[213.013]. prasādajātaḥ saṃlakṣayati--muktā hyete āryakā evaṃvidhād duḥkhāt/
[213.014]. cyutaḥ kālagato vārāṇasyāṃ ṣaṭkarmanirate brāhmaṇakule jātaḥ/
[213.014]. unnīto vardhito mahān saṃvṛttaḥ/
[213.015]. so'pareṇa samayena kāśyapasya samyaksambuddhasya śāsane pravrajitaḥ/
[213.015]. tenodyatā ghaṭatā vyāyacchatā sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
[213.016]. arhan saṃvṛttaḥ pūrvavadyāvanmānyaśca pūjyaścābhivandyaśca saṃvṛttaḥ/
[213.017]. sa saṃlakṣayati--kuto'haṃ cyutah? tiryakṣu/
[213.017]. kutropapannaḥ? manuṣyeṣu/
[213.017]. kutra mama mātāpitarau? yāvat paśyati nāgabhavane rudantau tiṣṭhataḥ/
[213.018]. sa tatra gataḥ/
[213.018]. gatvā pṛcchitumārabdhah--amba tāta kasyārthe ruditah? tau kathayatah--ārya, sucirajātako'smākaṃ nāgakumāraḥ suparṇinā pakṣirājenāpahṛtaḥ/
[213.020]. sa kathayati--ahamevāsau/
[213.020]. ārya, tādṛśaḥ sa duṣṭānāgo yadvayaṃ sugatigamanamapi na saṃbhāvayāmaḥ, prāgevedṛśānāṃ dharmāṇāṃ lābhī bhaviṣyati/
[213.021]. tena tau smāritau/
[213.021]. pādayor nipatya kathayatah--ārya, evaṃvidhāstvayā guṇagaṇā adhigatāḥ/
[213.022]. ārya tvaṃ piṇḍakenārthī, vayaṃ puṇyenārthikāḥ/
[213.023]. ihaiva tvamāgamya divase divase bhaktakṛtyaṃ kṛtvā gaccha/
[213.023]. sa nāgabhavane divyāṃ sudhāṃ paribhuktvā āgacchati/
[213.024]. tasya śrāmaṇerakaḥ sārdhavihārī/
[213.024]. sa bhikṣubhiruktah--śrāmaṇeraka, ayaṃ te upādhyāyaḥ kutra bhuktvā āgacchati? sa kathayati--nāhaṃ jāne/
[213.025]. te kathayanti--nāgabhavane divyāṃ sudhāṃ paribhujya pāribhujyāgacchati/
[213.026]. tvaṃ kasyārthe na gacchati? sa kathayati--ayaṃ maharddhiko mahānubhāvo yena gacchati/
[213.027]. kathamahaṃ gacchāmi? te kathayanti--yadā ayam ṛddhyā gacchati, tadā tvamasya cīvarakarṇikaṃ gṛhāṇa/
[213.028]. sa kathayati-- pateyam/
[213.028]. te kathayanti--bhadramukha, yadi sumeruḥ parvatarājā cīvarakarṇikamavalambate, nāsau patet, prāgeva tvaṃ patiṣyasīti/
[213.030]. yo yasmin sthāne'ntardhāsyati, tena tatra nimittamudgṛhītam/
[213.030]. sa tatpradeśaṃ pūrvameva gatvā avasthitaḥ/
[213.031]. sa cāntardhāsyatīti tena cīvarakarṇikaṃ gṛhītam/
[213.031]. tau upari vihāyasā [214] prakrāntau yāvat tau nāgairdṛṣṭau/

[214.001]. tayordve te āsanaprajñaptikṛtau/
[214.001]. dvau maṇḍalakau āmārjitau/
[214.001]. sa saṃlakṣayati--kasyārthe'yamapara āsanaḥ prajñaptah? sa pratinivartya paśyati yāvat śrāmaṇerakam/
[214.003]. sa kathayati--bhadramukha, tvamapyāgatah? upādyāya, āgato'ham/
[214.003]. śobhanam/
[214.003]. nāgāḥ saṃlakṣayanti--ayamāryo maharddhiko mahānubhāvaḥ/
[214.004]. śakyate divyāṃ sudhāṃ kārayitum/
[214.004]. ayamanyo na śakyate/
[214.005]. taistasya divyā sudhā dattā, tasyāpi prākṛta āhāraḥ/
[214.005]. sa tasya pātragrāhakaḥ/
[214.005]. tena tasya pātraṃ gṛhītam yāvat tatraikā odanamijya(?) vatiṣṭhate/
[214.006]. tenāsye prakṣiptā yāvaddivyamāsvādanam/
[214.007]. sa saṃlakṣayati--īdṛśā api matsariṇo nāgāḥ/
[214.007]. ekadhye niṣaṇṇayorasya divyā sudhā dattā, mamāpi prākṛta āhāraḥ/
[214.008]. sa praṇidhānaṃ kartumārabdhah--yanmayā bhagavati kāśyape samyaksambuddhe'nuttare mahādakṣiṇīye brahmacaryaṃ cīrṇam, anenāhaṃ kuśalamūlenaitaṃ nāgamasmādbhavanāccyāvayitvā atraivopapadyeyamiti/
[214.010]. tasya dṛṣṭa eva dharme ubhābhyāṃ pāṇibhyāṃ jalaṃ syanditumārabdham/
[214.011]. nāgasyāpi śirortirbādhitumārabdhā/
[214.011]. sa kathayati--ārya, anena śrāmaṇerakenāśobhanacittamutpāditam/
[214.012]. pratinivartāpayatu enam/
[214.012]. sa kathayati--bhadramukha, apāyā hyete, nivartaya cittam/
[214.013]. sa gāthāṃ bhāṣate--
[214.014]. pravaṇībhūutamidaṃ cittaṃ na śaknomi nivārayitum/
[214.015]. ihasthasyaiva me bhadanta pāṇibhyāṃ syandate jalam//1//
[214.016]. sa taṃ nāgaṃ tasmādbhavanāccyāvayitvā tatraivopapannaḥ/
[214.016]. tatra bhikṣavastena nāgakumāreṇa tatprathamataḥ śraddhā pratilabdhā//

[214.018]. iti śrīdivyāvadāne nāgakumārāvadānam//

Like what you read? Consider supporting this website: