Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 100 - Saṃgīti

saṃgītiriti 100|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcitto buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ kuśinagaryāṃ viharati mallānāmupavartane yamakaśālavane|| atha bhagavāṃstadeva parinirvāṇakālasamaye āyuṣmattamānandamāmantrayate sma| prajñāpayānanda tathāgatasyāttareṇa yamaśālayoruttarāśirasaṃ mañcamadya tathāgatasya rātryā madhyame yāme nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyatīti| evaṃ bhadattetyāyuṣmānānando bhagavataḥ pratiśrutyāttareṇa yamakaśālayoruttarāśirasaṃ mañcaṃ prajñapya yena bhagavāṃstenopasaṃkrāttaḥ| upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekātte 'sthāt| ekāttasthita āyuṣmānānando bhagavattamidamavocat| prajñapto bhadatta tathāgatasyāttareṇa yamakaśālayoruttarāśirasaṃ mañcaḥ|| atha bhagavānyena mañcastenopasaṃkrāttaḥ| upasaṃkramya dakṣiṇena pārśvena śayyāṃ kalpayati pādaṃ pādenopadhāyālokasaṃjñī smṛtaḥ saṃprajānannirvāṇasaṃjñāmeva manasi kurvanniti||

tatra bhagavānnātryā madhyame yāme 'nupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ| samanattaraparinirvṛte buddhe bhagavati atyarthaṃ tasminsamaye mahāpṛthivīcālo 'bhūdulkāpā diśodāhā attarīkṣe devadundubhayo nadatti|| samanattaraparinirvṛte buddhe bhagavati ubhau yamakaśālavanasya drumottamau tathāgatasya siṃhaśayyāṃ śālapuṣpairavākiratām|| samanattaraparinirvṛtte bhagavatyanyataro bhikṣustasyāṃ velāyāṃ gāthāṃ bhāṣate|

sundarau khalvimau śālavanasya drumottamau|
yadavākiratāṃ puṣpaiḥ śāstāraṃ parinirvṛtam||

samanattaraparinirvṛte buddhe bhagavati śakro devendro gāthāṃ bhāṣate|
anityā bata saṃskārā utpādavyayadharmiṇaḥ|
utpadya hi nirudhyatte teṣāṃ vyupaśamassukhamiti||

samanattaraparinirvṛte buddhe bhagavati brahmā sahāṃpatirgāthāṃ bhāṣate|
sarvabhūtāni loke 'sminnikṣepsyatti samucchrayam|
evaṃvidho yatra śāstā lokeṣvapratipudgalaḥ|
tathāgatabalaprāptaḥ cakṣuṣmānparinirvṛtaḥ||
samanattaraparinirvṛte buddhe bhagavati āyuṣmānaniruddho gāthā bhāṣate|
sthitā āśvāsapraśvāsā sthiracittasya tāyinaḥ|
ānijyāṃ śāttimāgamya cakṣuṣmānparinirvṛtaḥ||
tadābhavadbhīṣaṇakaṃ tadābhūdromaharṣaṇam|
sarvākārabalopetaḥ śāstā kālaṃ yadākarot||
asaṃlīnena cittena vedanā adhivāsayan|
pradyotasyeva nirvāṇaṃ vimokṣastasya cetasa iti||

saptāhaparinirvṛte buddhe bhagavati āyuṣmānānando bhagavataścitāṃ pradakṣiṇīkurvangāthāṃ bhāṣate|
yena kāyaratanena nāyako
brahmalokamagamanmaharddhikaḥ|
dahyate sma tajena tejasā
pañcabhiryugaśataiḥ sa veṣṭhitaḥ||
sahasramātreṇa hi cīvarāṇām
buddhasya kāyaḥ pariveṣṭhito 'bhūt|
dvecīvare tatra tu naiva dagdhe
abhyattaraṃ bāhyamatha dvitīyam||

vaṣarśataparinirvṛte buddhe bhagavati pāṭaliputre nagare rājāśoko rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannaṃ dhārmiko dharmarājo dharmeṇa rājyaṃ pālayati| yāvadapareṇa samayena devyā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa devī āpannasattvā saṃvṛttā| aṣṭānāṃ navānāṃ māsānāmatyayātprasūtā| dārako jāto abhinūpo darśanīyaḥ prāsādikaḥ kuṇālasadṛśābhyāṃ netrābhyām| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya jātamātrasya kuṇālasadṛśe netre tasmādbhavatu dārakasya kuṇāla iti nāmeti|| kuṇālo dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| tatastaṃ sarvālaṅkāravibhūṣitaṃ rājā utsaṅgena kṛtvā punaḥ punaḥ prekṣya nūpasampadā praharṣita uvāca| asadṛśī me putro loke nūpeṇeti||

tatra ca samaye gāndhāre puṣpabherotso nāma grāmaḥ| tatrānyatamasya gṛhapateḥ putro jāto 'tikrātto mānuṣaṃ varṇamasaṃprāptaśca divyaṃ varṇam| janmani cāsya divyagandhodakaparipūrṇā ratnamayī puṣkiriṇī prādurbhūtā puṣpasaṃpannaṃ ca mahadudyānaṃ jaṅgamaṃ ca| yatra yatra kumāro gacchati tatra tatra ca puṣkiriṇī udyānaṃ ca prādurbhavati| tasya sundara iti nāmadheyaṃ vyavasthāpitam||

yāvatkrameṇa kumāro mahānsaṃvṛttaḥ| tato 'pareṇa samayena puṣpabherotsādvaṇijaḥ kenacideva karaṇīyena pāṭaliputraṃ gatāḥ| te prābhṛtamādāya rājñaḥ sakāśamupagatāḥ| tataḥ pādayornipatya prābhṛtaṃ rājñe upanamayya purastādyavasthitāḥ| tato rājāśokasteṣāṃ kuṇālaṃ darśayati| hambho vaṇijaḥ kadācitkutracidbhavadbhiḥ paryaṭadbhirevaṃvidhaṃ nūpaviśeṣayuktaṃ dṛṣṭapūrvamiti|| tataste vaṇijaḥ kṛtakarapuṭāḥ pādayornipatya abhayaṃ mārgayitvā rājānamūcuḥ| asti devāsmadīye viṣaye sundaro nāma kumāro 'tikrātto mānuṣaṃ varṇamasaṃprāptaśca divyaṃ varṇaṃ janmani cāsya divyagandhodakaparipūrṇa ratnamayī puṣkiriṇī prādurbhūtā puṣpaphalasamṛddhaṃ ca mahadudyānaṃ jaṅgamaṃ yatra yatra ca sa kumāro gacchati tatra tatra puṣkiriṇī udyānaṃ ca prādurbhavatīti| śrutvā rājāśokaḥ paraṃ vismayamāpannaḥ kutūhalajātaśca dūtasaṃpreṣaṇaṃ kṛtavān| eṣa rājāśoka āgattumicchati sundarasya kumārasya darśanahetoḥ yadvaḥ kṛtyaṃ karaṇīyaṃ tatkurudhvamiti|| tato mahājanakāyo bhīto yadi rājā mahāsādhanena ihāgamiṣyati haiva kañcidanarthamutpādayiṣyatīti| tataḥ sa kumāro bhadrayānaṃ yojayitvā śatasahasraṃ ca muktāhāraṃ prābhṛtasyārthe dattvāśokasya sakāśaṃ preṣitaḥ| so 'nupūrveṇa cañcūryamāṇaḥ pāṭaliputraṃ nagaraṃ prāptaḥ| śatasahasraṃ ca muktāhāraṃ gṛhītvā rājño 'śokasya sakāśamanuprāptaḥ| rājāśokaśca sahadarśanātsundarasya kumārasya nūpaṃ śobhāṃ varṇaṃ puṣkalatāṃ ca divyāṃ puṣkiriṇīmudyānaṃ ca dṛṣṭvā paraṃ vismayamupagataḥ||

tato rājośākaḥ sthaviropaguptasya vismayajananārthaṃ sundaraṃ ca kumāramādāya kukkuṭāgāraṃ gataḥ| tatropaguptapramukhā<ṇya>ṣṭādaśārhatsahasrāṇi nivasatti tadviguṇāḥ śaikṣāḥ pṛthagjanakalyāṇakāḥ| sthavirasya pādābhivandanaṃ kṛtvā purastānniṣaṇṇo dharmaśravaṇāya| sthaviropaguptenāsya dharmo deśitaḥ|| tataḥ kumāraḥ paripakkasaṃtatirdharmaṃ śrutvā pravrajyābhilāṣī saṃvṛttaḥ| sa rājānamaśokamanujñāpya sthaviropaguptasya sakāśe pravrajitaḥ| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ||

tato rājāśokaḥ saṃdigdhaḥ sthaviraṃ pṛcchati| kāni bhadatta sundareṇa karmāṇi kṛtāni yenāsyaivaṃ nūpaṃ kāni punaḥ karmāṇi yena divyagandhodakaparipūrṇā ratnamayī puṣkiriṇī prādurbhūtā puṣpaphalasamṛrddhaṃ ca mahadudyānaṃ jaṅgamam|| sthaviropagupta āha| sundareṇaiva mahārāja pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| sundareṇaiva karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ mahārāja yadā bhagavānparinirvṛtastadā āyuṣmānmahākāśyapaḥ pañcaśataparivāro magadheṣu janapadacārikāṃ caran dharmasaṃgītiṃ kartukāmaḥ| yāvadanyatamena daridrakarṣakeṇa mahānbhikṣusaṅgho dṛṣṭaḥ śāstṛviyogācchokārto 'dhvapariśrātto rajasāvacūrṇitagātraḥ| tato 'sya kāruṇyamutpannam| tatastena kāśyapapramukhāṇi pañca bhikṣuśatāni jettākasrātreṇopanimantritāni| tatastena nānāgandhaparibhāvitamuṣṇodakaṃ kṛtvā te bhikṣavaḥ snāpitāścīvarakāṇi śobhitāni| praṇītena cāhāreṇa saṃtarpya śaraṇagamanaśikṣāpadāni dattvā praṇidhānaṃ kṛtam| asminneva śākyamuneḥ pravacane pravrajya cārhattvaṃ prāpnuyāmiti||

kiṃ manyase mahārāja yo 'sau tena kālena tena samayena daridrakarṣako 'yaṃ sa sundaro bhikṣuḥ| yattena bhikṣavo jettākasnātreṇa snāpitāstenāsyaivaṃvidho nūpaviśeṣaḥ saṃvṛtto divyacandanodakaparipūrṇā ramaṇīyā puṣkiriṇī puṣpaphalasamṛddhaṃ ca mahadudyānaṃ jaṅgamaṃ prāptam| yattena śaraṇagamanaśikṣāpadāni teneha janmanyarhattvaṃ sākṣātkṛtam| iti hi mahārāja ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi mahārāja ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ te mahārāja śikṣitavyam||

atha rājāśoka āyuṣmataḥ sthaviropaguptasya bhāṣitamabhinandyānumodya utthāyāsanātprakrāttaḥ||
Like what you read? Consider supporting this website: