Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 99 - Dīrghanakha

dīrghanakha iti 99|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe| tena khalu samayena nāladagrāmake tiṣyo nāma brāhmaṇaḥ| tena śārī nāma dārikā māṭharasakāśāllabdhā|| yadā śāriputraḥ śārīkukṣimavakrāttastadā bhrātrā saha kurvattī nigrahasthānaṃ prāpayati| * * * * * * * * * * * *|| tato dīrghanakhena dakṣiṇāpathaṃ gatvā bahūni śāstrāṇyadhītāni||

yāvatkrameṇa śāriputro jātaḥ| tena dviraṣṭavarṣeṇaindraṃ vyākaraṇamadhītaṃ sarvavādinaśca nigṛhītāḥ| so 'nupūrveṇa bhagavataḥ śāsane pravrajitaḥ|| yāvaddīrghanakhena pravrājakena śrutam| bhāgineyena te sarve tīrthakarā nigṛhītāḥ| idānīṃ śramaṇagautamasya śiṣyatvamabhyupagata iti| śrutvā cāsya mahatī paribhavasaṃjñā utpannā sarvaśāstreṣu cāsya anaiṣṭhikasaṃjñā utpannā| tataḥ kramaśo rājagṛhamanuprāptaḥ||

tasmiṃśca samaye bhagavānpratisaṃlayanādyutthāya catasṛṇāṃ parṣadāṃ madhuramadhuraṃ dharmaṃ deśayati kṣaudraṃ madhvivāneḍakaṃ śāriputro 'pi bhagavataḥ purastātsthito 'bhūdyajanaṃ gṛhītvā bhagavattaṃ vījayan| atha dīrghanakhaparivrājako bhagavattamardhacandrākāreṇopaviṣṭaṃ dharmaṃ deśayattaṃ śāriputraṃ vyajanavyagrahastaṃ bhagavattaṃ vījayamānam| dṛṣṭvā ca punarbhagavattamidamavocat| sarvaṃ me bho gautama na kṣamata iti|| bhagavānāha| eṣāpi te agnivaiśyāyana dṛṣṭirna kṣamate yeyaṃ dṛṣṭiḥ sarvaṃ me na kṣamata iti|| eṣāpi me bho gautama dṛṣṭirna kṣamate ye yaṃ me dṛṣṭiḥ sarvaṃ me na kṣamata iti|| api tu te agnivaiśyāyana evaṃ jānato 'syāśca dṛṣṭeḥ prahāṇaṃ bhaviṣyati pratinisargo vāttībhāvaḥ anyasyāśca dṛṣṭerapratisaṃdhiranupādānamaprādurbhāvaḥ|| api me bho gautama evaṃ jānata evaṃ paśyato 'syāśca dṛṣṭeḥ prahāṇaṃ bhaviṣyati pratinisargo vāttībhāvaḥ anyasyāśca dṛṣṭerapritasaṃdhiranupādānaprādurbhāvaḥ|| bahujanena te agnivaiśyāyana saṃsyadiṣyati| * * * * * * * * * * * * ima ucyatte tanubhyastanutarāḥ| loke traya ime agnivaiśyāyana dṛṣṭisaṃniśrayāḥ|| katame trayaḥ|| ihāgnivaiśyāyana eka evaṃdṛṣṭirbhavatyevaṃvādī sarvaṃ kṣamata iti| punaraparamihaika evaṃdṛṣṭirbhavatyevaṃvādī sarvaṃ me na kṣamata iti| punaraparameka evaṃdṛṣṭirbhavatyevaṃvādī ekaṃ me kṣamate ekaṃ na me kṣamata iti| tatrāgnivaiśyāyana yeyaṃ dṛṣṭiḥ sarvaṃ me kṣamata iti iyaṃ dṛṣṭiḥ saṃrāgāya saṃvartate nāsaṃrāgāya saṃdveṣāya nāsaṃdveṣāya saṃmohāya nāsaṃmohāya saṃyogāya nāsaṃyogāya kleśa<āya na>vyavadānāya pacayāya abhinandanāyopādānāya adhyavasānāya saṃvartate| tatrāgnivaiśyāyana yeyaṃ dṛṣṭiḥ sarvaṃ me na kṣamata iti iyaṃ dṛṣṭirasaṃrāgāya saṃvartate na saṃrāgāya asaṃdveṣāya asaṃmohāya visaṃyogāya na saṃyogāya vyavadānāya na saṃkleśāya asaṃcayāya abhinandanāyānupādānāya anadhyavasānāya saṃvartate| tatra yeyaṃ dṛṣṭirekaṃ me kṣamate ekaṃ me na kṣamata iti yattāvadasya kṣamate tatsaṃrāgāya saṃdveṣāya saṃmohāya saṃyogāya saṃkleśāya na vyavadānāya nāpacayāya abhinandanāyopādānāya adhyavasānāya saṃvartate yadasya na kṣamate tadasaṃrāgāya saṃvartate na saṃgāya asaṃdveṣāya na saṃdveṣāya asaṃmohāya na saṃmohāya asaṃyogāya na saṃyogāya vyavadānāya na saṃkleśāya apacayāya na saṃcayāya anabhinandanāyānupādānāya anadhyavasānāya saṃvartate|||

tatra śrutavānāryaśrāvaka idaṃ pratisaṃśikṣate| ahaṃ caivaṃdṛṣṭiḥ syāmevaṃvādī sarvaṃ me kṣamate dvābhyāṃ me sārdhaṃ syādvigrahaḥ syādvivādaḥ yaśca evaṃdṛṣṭirevaṃvādī sarvaṃ me na kṣamata iti yaśca evaṃdṛṣṭirevaṃvādo ekaṃ me kṣamate ekaṃ me na kṣamata iti| vigrahe sati vivādo vivāde sati vihiṃsā| iti sa tāṃ savigrahāṃ savivādāṃ savihiṃsāṃ ca samanupaśyannimāṃ ca dṛṣṭiṃ pratinisṛjatyanyāṃ ca dṛṣṭiṃ nopādatte| evamasyāśca dṛṣṭeḥ prahāṇaṃ bhavati pratinisargo vāttībhāvaḥ anyasyāśca dṛṣṭerapratisaṃdhiranupādānamaprādurbhāvaḥ||



tatra śrutavānāryaśrāvaka idaṃ pratisaṃśikṣate| ahaṃ cedevaṃdṛṣṭiḥ syāmevaṃvādī ekaṃ me kṣamate ekaṃ me na kṣamata iti dvābhyāṃ me sārdhaṃ syādvigrahaḥ syādvivādaḥ yaścaivaṃvādī sarvaṃ me na kṣamate iti| vigrahe sati vivādo vivāde sati vihiṃsā| iti sa tāṃ savigrahāṃ savivādāṃ savihiṃsāṃ ca samanupaśyannimāṃ ca dṛṣṭiṃ pratinisṛtyanyāṃ ca dṛṣṭiṃ nopādatte| evamasyāśca dṛṣṭeḥ prahāṇaṃ bhavati pratinisargo vāttībhāvaḥ anyasyāśca dṛṣṭerapratisaṃdhiranupādānamaprādurbhāvaḥ||

ayaṃ khalvagnivaiśyāyana kāyo nūpī audārikaścāturmahābhūtika āryaśrāvakeṇa abhīkṣṇamudayavyayānudarśinā vihartavyaṃ virāgānudarśinā pratinisargānudarśinā vihartavyam| yatrāryaśrāvakasya abhīkṣṇamudayavyayānudarśino viharataḥ yo 'sya bhavati kāye kāyacchandaḥ kāyasnehaḥ kāyapremā kāyālayaḥ kāyaviṣaktiḥ kāyādhyavasānaṃ taccāsya cittaṃ na paryādāya tiṣṭhati||

tisra imā agnivaiśyāyana vedanāḥ| katamāstisraḥ| sukhā duḥkhā aduḥkhāsukhā ca| yasminsamaye śrutavānāryaśrāvakaḥ sukhāṃ vedanāṃ vedayate dve asya vedane tasminsamaye niruddhe bhavato duḥkhā ca aduḥkhāsukhā ca| sukhāmeva ca tasminsamaye āryaśrāvako vedanāṃ vedayate| sukhāpi ca vedanā anityā nirodhadharmiṇī| yasminsamaye āryaśrāvako duḥkhāṃ vedanāṃ vedayate dve asya vedane tasminsamaye niruddhe bhavataḥ sukhā aduḥkhāsukhā ca| duḥkhāmeva tasminsamaye āryaśrāvako vedanāṃ vedayate| duḥkhāpi vedanā anityā nirodhadharmiṇī| yasminsamaye āryaśrāvako aduḥkhāsukhāṃ vedanāṃ vedayate dve asya vedane tasminsamaye niruddhe bhavataḥ sukhā duḥkhā ca| aduḥkhāsukhāmeva ca tasminsamaye āryaśrāvako vedanāṃ vedayate| aduḥkhāsukhāpi vedanā anityā nirodhadharmiṇī| tasyaivaṃ bhavati| imā vedanāḥ kiṃnidānāḥ kiṃsamudayāḥ kiṃjātīyāḥ kiṃprabhāvā iti| imā vedanā sparśanidānāḥ sparśasamudayā sparśajātīyā sparśaprabhāvāḥ| tasya sparśasya samudayāttāstā vedanāḥ samudayatte tasya sparśasya nirodhāttāstā vedanā nirudhyatte vyupaśāmyatti śotībhavattyastaṃgacchatti| sa yāṃ kāñcidvedanāṃ vedaya sukhāṃ duḥkhāṃ aduḥkhāsukhāṃ tāsāṃ vedanānāṃ samudayaṃ cāstaṃgamaṃ cāsvādaṃ cādīnavaṃ ca niḥsaraṇaṃ ca yathābhūtaṃ prajānāmīti tasya vedanāṃ samudayaṃ cāstaṃgamaṃ cāsvādaṃ cādīnavañca niḥsaraṇaṃ yathābhūtaṃ prajānata utpannāsu vedanāsvanityatānudarśī viharati vyayānudarśī virāgānudarśī nirodhānudarśī pratisargānudarśī| sa kāyaparyattikāṃ vedanāṃ vedayamānaḥ kāyaparyattikāṃ vedanāṃ ya iti yathābhūtaṃ prajānāti| jīvitaparyattikāṃ vedanāṃ vedayamāno jīvitaparyattikāṃ vedanāṃ vedaya iti yathābhūtaṃ prajānāti| bhedācca kāyasyorddhva jīvitaparyādānādihaivāsya sarvāṇi vedanāni apariśeṣaṃ nirudhyatte apariśeṣamastaṃ parikṣayaṃ paryādānaṃ gacchatti| tasyaivaṃ bhavati| sukhāmapi vedanāṃ vedayato bhedaḥ kāyasya bhaviṣyati eṣa evātto duḥkhasya| duḥkhāmapyaduḥkhāsukhāmapi vedanāṃ vedayato bhedaḥ kāyasya bhaviṣyati eṣa evātto duḥkhasya| sa sukhāmapi vedanāṃ vedayate visaṃyukto vedayate na saṃyuktaḥ| duḥkhāmapi aduḥkhāsukhāmapi vedanāṃ vedayate visaṃyukto vedayate na saṃyuktaḥ| kena visaṃyuktaḥ| visaṃyukto rāgeṇa dveṣeṇa mohena visaṃyukto jātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ visaṃyukto duḥkhāditi vadāmi||

tena khalu samayenāyuṣmāñchāriputro 'rdhamāsopasaṃpanno bhagavataḥ pṛṣṭhataḥ sthito 'bhūdya janaṃ gṛhītvā bhagavattaṃ vījayam| athāyuṣmataḥ śāriputrasyaitadabhavat| bhagavāṃsteṣāṃ dharmāṇāṃ prahāṇameva varṇayati virāgameva nirodhameva pratiniḥsargameva varṇayati| yannvahaṃ teṣāṃ teṣāṃ dharmāṇāṃ prahāṇānudarśī vihareyaṃ virāgānudarśī nirodhānudarśī vihareyaṃ pratiniḥsargānudarśī vihareyamiti|| athāyuṣmataḥ śāriputrasyaiṣāṃ dharmāṇāmanityatānudarśino viharato vyapānudarśino virāgānudarśino nirodhānudarśinaḥ pratiniḥsargānudarśino viharataḥ anupādāyāsravebhyaścittaṃ vimuktaṃ dīrghanakhasya ca parivrājakasya virajo vigatamalaṃ dharmeṣu dharmacakṣurutpannam||

atha dīrghanakhaḥ parivrājako dṛṣṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā tīrṇakāṅkṣastīrṇavicikitso 'parapratyayo 'nanyaneyaḥ śāstraśāsane dharmeṣu vaiśāradyaprāpta utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇāmayya bhagavattamidamavocat| labheyāhaṃ bhadatta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvaṃ careyamahaṃ bhagavato 'ttike brahmacaryam|| labdhavāndīrghanakhaparivrājakaḥ svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam| evaṃ pravrajitaḥ sa āyuṣmāneko vyapakṛṣṭo 'pramatta ātāpī prahitātmā vyahārṣīt| eko vyapakṛṣṭo 'pramatta ātāpī prahitātmā viharanyadarthaṃ kulaputrāḥ keśaśmaśrvavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajatti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭa eva dharme svayamabhijñayā sākṣātkṛtvā pratipadya pravedayate| kṣīṇā me jātiruṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti| ājñātavānsa āyuṣmānarhanbabhūva suvimuktacittaḥ|| tatra bhagavānbhikṣūnāmanttrayate sma| eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāṃ pratisaṃvitprāptānāṃ yaduta koṣṭhilo bhikṣuriti||

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta mahākoṣṭhilena karmāṇi kṛtānyupacitāni yena mahāvādī saṃvṛttaḥ pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| koṣṭhilenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| koṣṭhilena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ pañcamātrāṇi taskaraśatāni senāpatipramukhāṇi cauryeṇa saṃprasthitāni| yāvatte cañcūryamāṇā anyatamaṃ khadiravaṇamanuprāptāḥ| yāvatsenāpatinābhihitāḥ| paśyata yūyaṃ kamalāyatākṣaḥ kaścidaparakīyo manuṣyaḥ saṃvidyate yena vayaṃ yakṣabaliṃ dattvā prakrāmemeti|| tatra ca khadiravane pratyekabuddhaḥ prativasati| tatastaistaskaraiḥ paryaṭadbhirdṛṣṭvā senāpatisakāśaṃ nītaḥ| tataścaurasenāpatinā vadhyatāmayamityājñā dattā| tato 'sau pratyekabuddhasteṣāmanugrahārthaṃ vitatapakṣa iva haṃsarājaḥ khagapathamabhyudgamya vicitrāṇi prātihāryāṇi vidarśayitumārabdhaḥ| tataḥ senāpatirmūlanikṛtta iva drumaḥ pādayornipatyātyayaṃ deśitavān| piṇḍakena pratipādya praṇidhānaṃ kṛtavān| ahamapyevaṃvidhānāṃ guṇānāṃ lābhī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ virāgayeyamiti||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena caurasenāpatirayamevāsau koṣṭhilaḥ| bhūyaḥ kāśyape bhagavati pravrajito babhūva| tatrānena daśa varṣasahasrāṇi brahmacaryavāsaḥ paripālitaḥ| tenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: