Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 94 - Lekuñcika

lekuñcika iti 94|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo brāhmaṇa āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśrava<ṇa>dhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā| sāṣṭānāṃ navānāṃ māsānāmatyayātprasūtā| dārako jāto durvarṇo durdano 'vahoḍimako jātamātrasya cāsya mātuḥ stanābhyāṃ kṣīramattarhitam| yāvattena brāhmaṇena tasyānyā dhātrī ānītā| tasyā api kṣīramattarhitaṃ tasya dārakasya karmavipākataḥ yadāsya kṣīrasaṃbhavaḥ sarvairapyupāyairna saṃbhavati tadāsau lehenoddhṛtaḥ| tasya lekuñcika iti nāmadheyaṃ kṛtam|| so 'lpeśākhyo 'lpapuṇyaśca||

yadā mahānsaṃvṛttastadā udarapūraṇamapi nāsādayati| paśyati ca kṣūnsunivasitānsuprāvṛtānbhramarasadṛśāni pātrāṇi gṛhītvā śrāvastīṃ piṇḍāya praviśatastāṃśca pūrṇahastānpūrṇapātrānpratiniṣkrāmataḥ| tasya dṛṣṭvā bhagavacchāsane pravrajyābhilāṣa utpannaḥ| sa mātāpitarāvanujñāpya bhagavacchāsane pravrajito 'pyudarapūraṇaṃ nāsādayati| tena tenaiva saṃvegena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ||

yāvadasāvapareṇa samayena bhagavato gandhakuṭīṃ saṃmārjituṃ pravṛttaḥ| sa tāṃ saṃmṛjya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat| tatastena prabhūtaḥ praṇītaśca piṇḍapāta āsādito yenāsya saṃtarpitānīndriyāṇi mahābhūtāni| tatastena saṃtarpitendriyeṇa kṛtsnārātrirdhyānavimokṣasamāpattibhiratināmitā| tato 'sya buddhirutpannā| śobhano 'yamupāyo yannvahaṃ bhikṣusaṅghaṃ vijñāpayeyamiti| tena sarva eva bhikṣusaṅgho vijñāpitaḥ| ahaṃ bhadattālpapuṇyo yadā gandhakuṭīṃ saṃmṛjya piṇḍapātaṃ praviśāmi tadā tṛptiṃ labhe| tanme saṅghaḥ kāruṇyaṃ karotu nānyena bhagavato gandhakuṭī saṃmrāṣṭavyeti|| tataḥ saṅghena kriyākāraḥ kṛto na kenacidbhagavato gandhakuṭī saṃmrāṣṭavyeti| sa visrabdho gandhakuṭīṃ saṃmṛjya paścācchrāvastīṃ piṇḍāya praviśati||

tasmiṃśca samaye āyuṣmāñchāradvatīputraḥ pañcaśataparivāro janapade varṣoṣitaḥ śrāvastyāmabhyāgataḥ| tataḥ śāsturgauravajāto gandhakuṭīṃ saṃmārṣṭumārabdhaḥ| sa āyuṣmatā lekuñcikena lakṣitaḥ| tenocyate| sthavira udare mama prahāro datto yatte gandhakuṭī saṃmṛṣṭeti|| sthaviraḥ prāha| kathamiti|| lekuñcikaḥ kathayati| sthavira yadāhaṃ gandhakuṭīṃ na saṃmārjitavāṃstadā piṇḍapātaṃ nāsādayāmīti|| tataḥ sthaviraśāriputreṇoktam| yadyevamahamanyatranimantritaḥ alpotsukastvaṃ bhava ahaṃ tatra tubhyaṃ piṇḍapātaṃ dāsyāmīti|| tataḥ sthaviraśāriputraḥ pañcaśataparivāro nimantraṇakaṃ prasthitaḥ| lekuñciko 'pi tenaiva sārdhaṃ saṃprasthitaḥ|| yadā gṛhapatergṛhasamīpaṃ gatastadā lekuñcikasya karmavipākena tasmingṛhe mahānkalahaḥ samutpannaḥ| tata āyuṣmato lekuñcikasyaitadabhavat| samālpapuṇyatayā tatra kalaho jāta iti| tataḥ pratinivṛtya vihāraṃ gatvā bhaktacchedamakarot|| tato dvitīye divase sthaviraśāriputreṇocyate| kimarthaṃ tvaṃ na gata iti|| tenoktam| sthavireṇa nāvagataṃ mamālpapuṇyatayā yādṛśastatra kalaho jāta iti|| tataḥ sthaviraśāriputreṇānyatra divase taṃ puraskṛtya tadgṛhaṃ praveśitaḥ| saṅghamadhye copaviṣṭasya sataḥ dakṣiṇaścāhāro dīyate| tatra pariveṣakajano vismarati| tena saṅghamadhye dvitīyo bhaktacchedaḥ kṛtaḥ||

yāvadiyaṃ pravṛttiḥ sthavirānandena śrutā| śrutvā ca lekuñcikamuvāca| tena hi tvamihaiva jetavane tiṣṭhāhaṃ te piṇḍapātamāneṣyāmīti|| sthavirānandasyaivaṃvidhā smṛtiḥ| yadā bhagavato 'ttikādaśītirdharmaskandhasahasrāṇyudgṛhītāni* * * *| lekuñcikasya ca karmāvaraṇena sthavirānandena vismṛtam| tatrānena tṛtīyo bhaktacchedaḥ kṛtaḥ| caturthe divase sthavirānāsthāṃ kṛtvā piṇḍapāto dattaḥ so 'pi nirgacchataḥ śvabhirapahṛtaḥ| tatrānena caturtho bhaktacchedaḥ kṛtaḥ|

pañcame divase sthaviramaudgalyāyanena śrutvā lekuñcikasyārthāya piṇḍapātaṃ gṛhītvā ṛddyā saṃprasthitam| lekuñcikasya karmavipākena suparṇinā pakṣirājena pakṣaiḥ parāhatya mahāsamudre pātitaḥ| tatrānena pañcamo bhaktacchedaḥ kṛtaḥ||

ṣaṣṭhe divase śāriputreṇa śrutam| tasyaitadabhavat| yannvahaṃ * * * * * * * * * * *lekuñcikasya kuṭikādvāre 'vasthitaḥ| tato lekuñcikasya karmavipākena tadapi dvāraṃ śilābhirāvṛtam| tataḥ śāriputreṇa ṛddyā mokṣyāmīti tatpātraṃ pṛthivyāṃ sthāpitam| tadapi lekuñcikasya karmavipākenāthāśītiṣu yojanasahasreṣu kāñcanamayyāṃ pṛthivyāmavasthitam| tato 'pi sthaviraśāriputreṇa ṛddyā samuddhṛtya tatpiṇḍakaṃ mukhadvāraśleṣite piṇḍapāte tasya karmāvaraṇena tanmukhamekadhanaṃ saṃvṛttam| tata āyuṣmāñchāriputro lekuñcikasyābhavyatāṃ jñātvā saṃvignastena ca bhadattena ṣaḍbhaktacchedāḥ kṛtāḥ|

tataḥ saptame divase āyuṣmāṃllekuñcikaḥ sattvānāmudvejanārthaṃ karmaṇāṃ cāvipraṇāśasaṃdarśanārthaṃ karmabalodbhāvanārthaṃ ca bhasmanā pātraṃ pūrayitvā buddhapramukhasya bhikṣusaṅghasya purastānniṣadya udakenāloḍya pītvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ|| tamabhivīkṣya bhikṣavaḥ saṃvignāstasya śarīre śarīrapūjāṃ kṛtvā saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta lekuñcikena karmāṇi kṛtāni yenārhattvaprāpto 'pi ṣaḍbhaktacchedānkṛtvā saptame divase nirupadhiśeṣe nirvāṇadhātau parinirvṛta iti|| bhagavānāha| lekuñcikenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| lekuñcikena karmāṇi kṛtāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāmanyatamā gṛhapatipatnī śrāddhā bhadrā kalyāṇāśayā| abhīkṣṇaṃ śramaṇabrāhmaṇakṛpaṇavanīpakapācanakebhyo dānāni dadāti|| tasyā apareṇa samayena bhartā kālagataḥ| yāvadasyāḥ putraḥ svagṛhe svāmī saṃvṛttaḥ| sa ca matsarī kuñcaka āgṛhītapariṣkāraḥ kākāya baliṃ na pradātuṃ vyavasyati| sa śramaṇabrāhmaṇakṛpaṇavanīpakāndṛṣṭvā cittaṃ pradūṣayati| tasya mātā tenaiva pūrvakrameṇa <śramaṇa>brāhmaṇakṛpaṇavanīpakebhyo dānapradānānyanuprayacchati| tasyāḥ putro mātsaryābhibhūtaḥ kathayati| amba na me rocyate dānamanuprayaccheti|| kathayati| putraka iha kule eṣa kuladharma iti|| tatastena pṛthagbhaktena sthāpitā| tathāpyasāvupārdhāddānamanuprayacchatyupārdhamātmanā paribhuṅkte|| tatastena mātsaryābhibhūtena krodhenāvṛtabuddhinā bhūyo nivāryata eva| yadā sarvāvasthāyāṃ na śakroti vārayituṃ tadā mātaramuvāca| amba kiñcitkaraṇīyamastyavavarakaṃ praviśeti|| ṛjusvabhāvatayā avavarakaṃ praviṣṭā| tatastena dvāraṃ baddhvā ekaṃ bhaktacchedaṃ kāritā|| kathayati| putra bubhukṣitāsmīti| tatastena kharaṃ vākkarma niścāritaṃ bhasma khādeti|| yāvattenāsau kṛcchrasaṃkaṭasaṃbādhaprāptā sakaruṇakaruṇaṃ vikrośamānā ṣaḍbhaktacchedānkāritā tathāpi na pratimuktā kālagatā| tadāsya mātsaryeṇāvṛtasya mātṛviyogādvipratisāro jātaḥ||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena gṛhapatiputro 'yaṃ sa lekuñcikaḥ| yadanena māturapakāraḥ kṛtastasya karmaṇo vipākena kalpamavīcau mahānaraka utpannaḥ| tenaiva hetunā idānīmapyarhattvaprāptaḥ ṣaḍbhaktacchedānkṛtvā bhasmādanāhāra eva parinirvṛtaḥ| anyānyapi bhikṣavo lekuñcikena karmāṇi kṛtānyupacitāni| bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāmanyatamo brāhmaṇo devatārcikaḥ sarveṣāṃ vārāṇaseyānāṃ brāhmaṇagṛhapatīnāṃ satkṛto gurukṛto mānitaḥ pūjito 'bhimataśca sarvajanasya|| dharmatā caiṣā yadasati buddhānāmutpāde pratyekabuddhā loka utpadyatte hīnadīnānukampakāḥ prāttaśayanāsanabhaktā ekadakṣiṇīyā lokasya| yāvadanyatamaḥ pratyekabuddho vārāṇasīṃ piṇḍāya praviṣṭassa ca tatra pūrṇahastaḥ pūrṇapātro nirgacchati| tena brāhmaṇena dṛṣṭaḥ| tasya mātsaryamutpannam| kathayatyānaya yāvatpātraṃ paśyāmīti| asamanvāhṛtya ca śrāvakapratyekabuddhānāṃ jñānadarśanaṃ na pravartata iti| tena bhadattenopanāmitam| tatastena pṛthivyāmutsṛjya pādenābhimṛditam| tatastena pratyekabuddhena bhaktacchedaḥ kṛtaḥ| na ca tasya brāhmaṇasya vipratisāro jātaḥ||

kiṃ manyadhve bhikṣavo yo 'sau brāhmaṇo 'yamevāsau lekuñcikaḥ| bhūyaḥ kāśyape bhagavati pravrajito babhūva| tatrānena brahmacaryavāsaḥ paripālitaḥ| tenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāmekāttakṛṣṇo vipāka ekāttaśuklānāṃ karmaṇāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: